Damodarpur Charter 2 of Budhagupta

Version: (e9ba9b6), last modified (914ca07).

Edition

Seal

⟨1⟩ […]

Plates

⟨Page 1r⟩

⟨1⟩ [****] phālguna di 10 (5) parama-daivata-parama-bhaṭṭāraka mahārājādhirāja-śrī-(vudha)[gu]pt[e pr̥thivī]-

⟨2⟩ -[patau tat-pā]da-parigr̥hītasya puṇḍravarddhana-bhuktāv uparika-mahārāja-jayadattasya bhogenānu(vahamā)-

⟨3⟩ nake (ko)ṭi(varṣṣa)-viṣaye ca tan-niyuktaka Āyuktaka-bhaṇḍake Adhiṣṭhānādhikaraṇa[ṁ] nagara-śreṣṭhi-ribhu-

⟨4⟩ pāla-sārttha-vāha-vasumittra-prathama-kulika-varadatta-prathama-kāyastha-viprapāla-puroge ca sa(mv)y(a)vaharati

⟨5⟩ Anena śreṣṭhi-¿ri?bhupālena vijñāpitaṁ⟨.⟩ himavac-chikhare kokāmukha-svāminaḥ catvāraḥ kulya-vāpāḥ (śve)ta-va-

⟨6⟩ rāha-svāmino pi sapta kulya-vāpāḥ Asmat-phalāśa¿n?sinā pu¿n?yābhivr̥ddhaye doṅgāgrāme pūrvvaṁ mayā

⟨7⟩ Apradā Atisr̥ṣṭakās⟨.⟩ tad aha¿n? tat-kṣettra-sāmīpya-bhūmau tayor ādya-kokāmukha-svāmi-śvetavarāha-

⟨8⟩ -svāminor-nā(ma)l-liṅga-(kṣoṇī)-deva-kula-dvayam etat koṣṭhikā-dvayañ ca kārayitum icchāmy⟨.⟩ Arhatha vāstuno

⟨9⟩ ṣaṭ-(kulya)-vāpān yathā-kraya-maryyādayā dātum iti yataḥ pustapāla-viṣṇudatta-vijaya(nandi)-sthā¿n?u-

⟨10⟩ nandinām avadhāraṇayāvadhr̥tam asty anena himavac-chikhare tayoḥ kokāmukha-svāmi-śvetavarā(ha)-svāmi(noḥ)

⟨11⟩ Apra(dāḥ) kṣetra-kulya-vāpā Ekādaśa dattakās⟨.⟩ tad-artthañ ceha deva-kula-koṣṭhikā-karaṇe yukta(m e)ta(d vijñā)-

⟨12⟩ (pitaṁ kra)meṇa tat-kṣe(ttra)-sāmīpya-bhūmau vāstu dātum ity anuvr̥tta-tri-dīnārikya-ku(lya-vā)pa-vikraya-(maryyā)da-

⟨Page 1v⟩

⟨13⟩ [yā] […] rā kulana […] (rā ga ra) […]

⟨14⟩ […] pu(ṣkari)ṇī pū(rvveṇa) ribhu(pā)la-pū[rvva-datta-kṣetraṁ] (dakṣiṇena) [pañca]

⟨15⟩ [kulya-vāpā] dattāḥ⟨.⟩ (ta)d uttara-kālaṁ (saṁ)vyavahāribhir ddeva-bha(ktyā)numantavyā⟨ḥ⟩⟨.⟩ (Uktaṁ) vyāsena sva-dattāṁ para-dattā-

⟨16⟩ (m vā) (yo hareta) vasundharāM sa viṣṭhā(yāṁ) k¿ri?mi(r bbhūtvā) pi(tr̥)bhis sa(ha pacyate) pūrvva-dattāṁ dvijātibhyo

⟨17⟩ (yatnād rakṣa yu)dhiṣṭhira mahīṁ (mahīmatāṁ) śreṣṭha dā(nāc chreyo nu)pālanaṁ (bahu)bhir vvasu(dhā da)ttā

⟨18⟩ (rājabhiś ca) punaḥ punaḥ (ya)sya (ya)sya yadā bhūmi(s) (tasya tasya) ta(dā) phalam iti