Damodarpur Charter 1 (GE 163) of Budhagupta

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1r⟩

⟨1⟩ [saṁ] [100] (60) 3 Āṣāḍha di 10 3 parama-daivata-parama-bhaṭṭā(ra)ka-mahārājādhirāja-śrī-budhagupte (pr̥thi)vī-patau tat-pāda-(pari)gr̥hīte puṇḍra(va)-

⟨2⟩ (rddhana)-bhuktāv uparika-mahārāja-brahmadatte saṁvyavaharati svast(i)⟨.⟩ palāśavr̥ndakāt saviśvāsaṁ mahattarādy-aṣṭakulādhi(ka)-

⟨3⟩ (ra)ṇa(ṁ) grāmika-kuṭumvinaś ca caṇḍagrāmaka-brāhmaṇādhyakṣa-kṣudra-prakr̥ti-kuṭumvinaḥ kuśalam uktvānudarśayanti [yathā]

⟨4⟩ (vi)jñāpayat¿ī? no grāmika-nābhako ham icche mātā-pitros svapuṇyāpyāyanāya ka¿d?icid brāhmaṇāryyān prativāsayituṁ ⟨.⟩

⟨5⟩ (tad a)rhatha grāmānukrama-vikraya-maryyādayā matto hiraṇyam upasaṁgr̥hya samudaya-bāhyāprada-khila-(kṣetrasya)

⟨6⟩ [pra]sādaṁ karttum iti⟨.⟩ yataḥ pustapāla-patradāsenāvadhāritaṁ yuktam anena vijñāpitam asty ayaṁ vikraya-

⟨7⟩ -maryyādā-prasaṅgas tad dīyatām asya parama-bhaṭṭāraka-mahārāja-pā[dānāṁ] puṇyopacayāyeti⟨.⟩ punar asyaiva

⟨8⟩ (patradā)sasyāvadhāraṇayāvadhr̥tya nābhaka-hastād dīnāra⟨⟨-(dvaya)⟩⟩m upasaṁgr̥hya sthāṇavila-kapila-śrībhadrābhyām ¿āyakr̥(tya)? ca samudaya-

⟨Page 1v⟩

⟨9⟩ -[bāhyāprada]-(khi)la-kṣetrasya kulya-vāpam ekam asya vāyigrāmakottara-pārśvasyaiva ca satya-maryyādāyā dakṣiṇa-paścima-pūrvveṇa

⟨10⟩ maha(tta)rādy-adhikaraṇa-kuṭumvibhiḥ pratyavekṣyāṣṭaka-navaka-(navaka) -nalābhyām apaviñchya ca (kr̥ṣiṁ nocchin)¿(dh)?(ya) ca nābha[kāya]

⟨11⟩ (deyam etad-u)ttara-kālaṁ saṁvyavahāribhir ddharmmam avekṣya pratipālanīyam⟨.⟩ uktañ ca maharṣṣibhiḥ[|] sva-dattām para-dattāṁ vā yo hareta vasundharāṁ

⟨12⟩ [sa viṣṭhā]yāṁ kr̥mir bhūtvā pitr̥bhis saha pacyate bahubhir vvasudhā dattā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya

⟨13⟩ [tadā] phalaṁ ṣaṣṭiṁ varṣṣa-sahasrāṇi svargge modati bhūmidaḥ Ākṣeptā cānumantā ca tāny eva narake vased iti

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01