Mandsaur Stone Inscription of the Silk Weavers

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ [sid]dh[a]m y[o bh](ty-art)tham upāsyate sura-gaṇ(ais) sid(dhaiś ca) siddhy-artthibhir ddhyānaikāgra-parair vvidheya-viṣayair mmokṣ-ārtthibhir yyogibhiḥ| bhaktyā tīvra-tapodhanaiś ca munibhiś śāpa-prasāda-kṣamair hetur yyo jagataẖ kṣayābhyudayayoḫ pāyāt sa vo bhāskaraḥ| ta¿tv?a-jñāna-vido ⟨’⟩pi yasya na vidur brahmarṣa-

⟨2⟩ yo ⟨’⟩bhyudyatāẖ kr̥tsnaṁ yaś ca gabhastibhiḥ pravisr̥taiḫ puṣ(ṇ)āti loka-trayaM gandharvvāmara-siddha-kinnara-narais saṁstūyate ⟨’⟩bhyutthito bhaktebhyaś ca dadāti yo ⟨’⟩bhila(ṣ)itaṁ tasmai savitre namaḥ| yaḫ pratyaham prativibhāty udayācalendra- vistīrṇṇa-tuṅga-śikhara-skhalitāṁśu-jālaḥ kṣībāṁga(n)[ā]-

⟨3⟩ -(ja)na-kapo(la)-talābhitāmraḫ pāyā(t sa vas s)u-k[i]raṇābha(raṇo) vivasvā(N) kusuma-bhar(ā)nata-taruvara-devakula-sabhā-vihāra-ramaṇīyāT lāṭa-viṣayān nag(ā)vr̥ta-śailāj jagati prathita-śilpāḥ(||) te deśa-pārtthiva-guṇāpahr̥tāḥ prakāśam addhvādi-jāny aviral(ā)ny asukhā-

⟨4⟩ ny apāsya(|) jātādarā daśapuraṁ prathamaṁ manobhir anv āgatās sa-suta-bandhu-janās sametya|| mattebha-gaṇḍa-taṭa-vicyuta-dāna-bindu- siktopalācala-sahasra-vibhūṣaṇāyāḥ puṣpāvanamra-taru-ṣaṇḍa-vataṁsakāyā bhūmeḫ pura¿n? tilaka-bhūtam idaṁ krameṇa|| taṭottha-vr̥kṣa-cyuta-

⟨5⟩ -naika-puṣpa-vicitra-tīrānta-jalāni bhānti(|) praphulla-padmābharaṇāni yatra sarāṁsi kāraṇḍava-saṁkulāni|| vilola-vīcī-calitāravinda-patad-rajaḥ-piñjaritaiś ca hamsaiḥ sva-kesarodāra-bharāvabhugnaiḥ kvacit sarāṁsy amburuhaiś ca bhānti| sva-puṣpa-bhārāvanatair nnagendrair mmada-

⟨6⟩ -pragalbhāli-kula-svanaiś ca| Ajasra-gābhiś ca purāṅganābhir vvanāni yasmin samalaṁkr̥tāni|| calat-patākāny abalā-sanāthāny atyarttha-śuklāny adhikonnatāni| taḍil-latā-citra-sitābbhra-kūṭa- tulyopamānāni gr̥hāṇi yatra|| k¿au?lāsa-tuṅga-śikhara-pratimāni cānyāny ābhānti dīrggha-valabhī-

⟨7⟩ ni sa-vedikāni| gāndharvva-śabda-mukharā¿n?i niviṣṭa-citra-karmmāṇi lola-kadalī-vana-śobhitāni|| prā(s)āda-mālābhir alaṁkr̥tāni dharāṁ vidāryyeva samutthitāni| vimāna-mālā-sadr̥śāni yattra gr̥hāṇi pū(rṇṇe)ndu-karāmalāni|| yad bhāty abhiramya-sari⟨d⟩-dvayena capalormmiṇā samupagūḍhaṁ

⟨8⟩ rahasi kuca-śālinībhyāṁ prīti-ratibhyāṁ smarāṅgam iva|| satya-kṣamā-dama-śama-vrata-śauca-dhairyya- svā(ddhyā)ya-vr̥tta-vinaya-sthiti-buddhy-upetaiḥ| vidyā-tapo-nidhibhir asmayitaiś ca viprair yyad bhrājate graha-gaṇaiẖ kham iva pradīptaiḥ|| Atha sametya nirantara-saṅgatair ahar-ahaḥ pravijr̥mbhita-

⟨9⟩ -sauhr̥dāḥ nr̥patibhis sutavat pratim¿a?nitāḥ pramuditā nyavasanta sukhaṁ pure|| śravaṇa-(su)bhag(e) gāndharvve ⟨’⟩nye dr̥ḍhaṁ pariniṣṭhitāḥ sucarita-śatāsaṅgāẖ keci(d v)icittra-kathāvidaḥ(|) vinaya-nibhr̥tās samyag dharmma-prasaṅga-parāya(ṇā)ḫ priyam aparuṣaṁ patthyaṁ cānye kṣamā bahu bhāṣitu¿ṁ?||

⟨10⟩ kecit sva-karmmaṇy adhikās tathānyair vvijñāyate jyotiṣam ātmavadbhiḥ Adyāpi cānye samara-pragalbhāẖ kurvvanty arīṇām ahitaṁ prasahya|| prājñā manojña-va(puṣ)aḥ prathitoru-vaṁśā vaṁśānurūpa-caritābharaṇās tathānye| satya-vratāḥ praṇayinām upakāra-dakṣā visrambha-

⟨11⟩ -[pūrvva]m apare dr̥ḍha-sauhr̥dāś ca|| vijita-viṣaya-saṅgair ddharmma-śīlais tathānyair m[r̥]dubhir adhika-sa¿tv?ai(r l)l(o)kayātrā-paraiś ca(|?) sva-kula-tilaka-bhūtair mukta-rāgair udārair adhikam abhivibhāti śreṇir evaṁ-prakāraiḥ|| tāruṇya-kānty-upacito ⟨’⟩pi suvarṇṇa-hāra- tāṁbūla-puṣpa-vidhinā sama-

⟨12⟩ [lamkr̥]to ⟨’⟩pi(|?) nārī-janaḥ śriyam upaiti na tāvad agryāṁ yāvan na paṭṭamaya-vastra-y(u)gāni dhatte|| spa(r)śa(vatā?) va(rṇṇ-ān)tara-vibhāga-cittreṇa netra-su(bha)gena (yai)s sakalam idaṁ kṣiti-talam alaṁkr̥taṁ paṭṭa-vastreṇa|| vidyādharī-rucira-pallava-karṇṇapūra- vāteritāsthirataraṁ pravicintya

⟨13⟩ [lo]kaṁ(|?) mānuṣyam arttha-nicayāṁś ca tathā viśālā(n) (t)eṣāṁ śubhe (ma)tir abhūd acal(e ca?) (ta)s(miN?)|| catus-(s)a(mud)r-(ā)(ṁbu?)-vilola-me(kha)l(āṁ) sumer(u)-kailāsa-br̥hat-pa(yo)dharā(M) vanānta-vānta-sphuṭa-puṣpa-hāsinīṁ kumāragupte p¿ri?thivīṁ praśāsati|| samāna-dhīś śukra-br̥haspatibhyāṁ lalāma-bhūto bhuvi

⟨14⟩ pārtthivānāṁ(|) raṇeṣu yaḥ pārttha-samāna-(ka)rmmā babhūva goptā nr̥pa-viśvavarmmā(||) dīn-ānukaṁpana-paraḥ kr̥paṇ-ārtta-vargga- sāntva-prado ⟨’⟩dhika-dayālur anātha-nāthaḥ(|?) kalpa-drumaḥ praṇayinām abhayaṁ-pradaś ca bhītasya yo janapadasya ca bandhur āsī(T||) tasyātmajaḥ sthairyya-nayopapanno bandhu-priyo

⟨15⟩ bandhur iva prajānāṁ(|) baṁdhv-artti-harttā nr̥pa-bandhuvarmmā dvi(ḍ-dr̥)pta-pa(kṣa-kṣa)paṇaika-dakṣaḥ| kānt(o y)u(vā) raṇa-paṭur vvinayānvitaś ca rājāpi sann upasr̥to na madaiḥ smayādyai(ḥ|) śr̥ngāra-mūrttir abhibhāty analaṁkr̥to ⟨’⟩pi rūpeṇa yaẖ kusumacāpa Iva dvitīyaḥ|| vaidhavya-tīvra-vyasana-kṣatānāṁ

⟨16⟩ sm¿ri?tvā yam adyāpy ari-sundarīṇāṁ(|) bhayād bhavaty āyata-locanānāṁ ghana-stanāyāsa-karaḥ prakampaḥ|| tasminn eva kṣitipati-v¿ri?ṣe baṁdhuvarmmaṇy (u)dāre samya(k-s)phītaṁ daśapuram idaṁ pālayaty unnatāṁse| śilpāvāpt(ai)r ddhana-samudayaiḥ paṭṭa-vā(yair u)dāraṁ (ś)re(ṇ)ībhūtair bbhavanam atulaṁ kāritaṁ

⟨17⟩ dīpta-raśmeḥ|| vistīrṇṇa-tuṅga-śikharaṁ śikhari-prakāśam abhyudgatendv-amala-raśmi-kalāpa-gauraṁ(|?) yad bhāti paścima-purasya niviṣṭa-kānta- cūḍāmaṇi-pratisaman nayanābhirāmaṁ|| rāmā-sanātha-(bha)van(o)dara-bhāskarāṁśu-vahni-pratāpa-subhage jala-līna-mīne| candrāṁśu-harmya-tala-

⟨18⟩ -candana-tālavr̥nta- hāropabho(g)a-rahite hima-dagdha-padme|| roddhra-priyaṁgu-taru-kunda-latā-vikośa- puṣpā(sa)va-pra(m)u(di)tāli-k(u)l(ā)bhirāme| kāle tuṣāra-kaṇa-karkkaśa-śīta-vāta- vega-pranr̥tta-lavalī-naga-naika-śākhe|| smara-vaśaga-taruṇa-jana-vallabhāṅganā-vipula-kānta-pīnoru-|

⟨19⟩ stana-jaghana-ghanāliṅgana-nirbhartsita-tuhina-hima-pāte|| mālavānāṁ gaṇa-sthityā yāt(e) śata-catuṣṭaye| tri-navaty-adhike ⟨’⟩bdānām ¿ri?tau sevya-ghana-stane|| sahasya-māsa-śuklasya praśaste ⟨’⟩hni trayodaśe maṅgalācāra-vidhinā prāsādo yaṁ niveśitaḥ|| bahunā samatītena

⟨20⟩ kālenānyaiś ca pārtthivaiḥ| vyaśīryyataika-deśo ⟨’⟩sya bhavanasya tato ⟨’⟩dhunā|| sva-yaśo-(v)¿(r)i?ddhaye sa(rvva-?) (dikṣ?)(ūd)āram udārayā| saṁskāritam idaṁ bhūyaḥ (śre)ṇyā bhānumato gr̥haṁ|| Atyunnatam avadātaṁ nabha⟨ḥ⟩ ¿spr̥śann? iva manoharaiś śikharaiḥ(|) śaśi-bhānvor abhyudayeṣv amala-mayūkh-āyatana-

⟨21⟩ -(bhū)taṁ|| vatsara-śateṣu paṁcasu viṁśaty-adhikeṣu navasu cābdeṣu| yāteṣv abhiramya-tapasya-māsa-śukla-dvitīyāyāṁ|| spaṣṭair aśoka-taru-ketaka-siṁduvāra- lolātimuktaka-latā-madayaṁtikānāṁ| puṣpodgamair abhinavair adhigamya nūnam aikyaṁ vijr̥ṁbhita-śare hara-pūta-dehe||

⟨22⟩ madhu-pāna-mudita-madhukara-kulopagīta-naga-naika-pr̥thu-śākhe(|) kāle nava-kusumodgama-daṁtura-kāṁta-pracura-roddhre|| śaśineva nabho vimalaṁ kaus(tu)bha-maṇineva śārṅgiṇo vakṣaḥ| bhavana-vareṇa tathedaṁ puram akhilam alaṁkr̥tam udāraṁ|| Amalina-śaśi-

⟨23⟩ -le(khā)-da(ṁ)turaṁ piṅgalānāṁ parivahati samūhaṁ yāvad īśo jaṭānāṁ| vikaṭa-kamala-mālām aṁsa-saktāṁ ca śārṅgī bhavanam idam udāraṁ śāśvata¿n? tāvad astu|| sreṇy-ādeśena bhaktyā ca kāritaṁ bhavanaṁ raveḥ| pūrvvā ceyaṁ prayatnena racitā vatsabhaṭṭinā||

⟨24⟩ svasti kartr̥-lekhaka-vācaka-śrotr̥bhyaḥ|| siddhir astu||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01