Bhitari Pillar Inscription of Skandagupta

Version: (914ca07), last modified (914ca07).

Edition

⟨01⟩ (siddham?)

⟨1⟩ (sar)vva-rāj(o)cch(e)ttuḥ pr̥thivyām apratirathasya catur-udadhi-sa(l)i(lās)vādita-yaśaso (dha)nada-varuṇ-endr-(ā)ntaka-sa(masya)

⟨2⟩ kr̥tānta-paraśoḥ nyāyāgat(ā)neka-go-hiraṇya-k(o)ṭi-pradasya ciro(t)sannāśvamedhāharttur mahārāja-śrī-gu(p)ta-prapautra(sya)

⟨3⟩ mahārāja-śrī-ghaṭotkaca-pauttrasya mahārājādhirāja-śrī-candragupta-putrasya licchivi-dauhitrasya mahā(de)vyāṁ kum(ā)radevy(ā)-

⟨4⟩ m utpannasya mahārājādhirāja-śrī-samudraguptasya putras tat-parigr̥hīto mahādevyā¿n? dattadevyām utpanna(ḥ) svayam apratirathaḥ

⟨5⟩ parama-bhāgavato mahārājādhirāja-śrī-candraguptas (ta)sya putra(s) ta(t-p)ādānuddhyāto mahādevyāṁ dhruva(de)vyām ut(pa)nnaḥ parama-

⟨6⟩ -(bhā)gavato mahārājādhir(āja)-śrī-kumāraguptas tasya prathita-pr̥thu-mati-(sva)bhāva-śakteḥ pr̥thu-yaśasaḥ pr̥thivīpateḥ pr̥thu-śrīḥ⟨⟩

⟨7⟩ pi(tr̥)-pa(r)igata-pāda-padma-varttī prathita-yaśāḥ (pr̥)thivīpatiḥ suto ya[m] (ja)gati bhu(ja)-bal-ā¿ḍ?yo gupta-va¿ṅ?śai(ka)-vīraḥ prathita-vipula-

⟨8⟩ -dhāmā nāmataḥ skandaguptaḥ sucarita-caritānāṁ yena vr̥ttena vr̥ttaṁ na vihatam amalātmā tāna-(dhīdā?)-vinītaḥ vinaya-

⟨9⟩ -bala-sunītair vvikkrameṇa kkrameṇa pratidinam abhiyogād īpsitaṁ ye(na) la(bdh)vā svabhimata-vijigīṣā-prodyatānāṁ pareṣāṁ praṇi-

⟨10⟩ hita Iva le(bhe sa)ṁvidhān-opadeśaḥ vicalita-kula-lakṣmī-stambhanāyodyatena kṣititala-śayanīye yena nītā triyāmā samu-

⟨11⟩ dita-ba(la)-kośān yudhy amitrāṁś ca (j)itvā kṣitipa-caraṇa-pīṭhe sthāpito vāma-pādaḥ prasabham anupamarddhir dhvasta-śastra-pratāpai[r] vina[ya-na]ya-

⟨12⟩ -(supitra)-kṣānti-śauryai(r) nnirūḍhaM caritam amala-kīrtter ggīyate yasya śubhraṁ diśi diśi paritu(ṣṭ)air ā ku(mā)raṁ manuṣyaiḥ pitari divam upe(te)

⟨13⟩ viplutāṁ (va)¿ṅ?śa-lakṣmīṁ bhuja-bala-vijitārir yyaḥ pratiṣṭhāpya bhūyaḥ jitam iti paritoṣān (m)ātaraṁ sāsra-nettrāṁ hata-ripur iva (kr̥)ṣṇo devakīm abhyu(pe)-

⟨14⟩ (ta)ḥ sv(ai)r ddaṇḍ(aiḥ) [⏑⏑] (ra?)tyu[.][.]t-pracalitaṁ va¿ṅ?śaṁ pratiṣṭhāpya yo bāhubhyām avaniṁ vijitya hi jiteṣv ārtteṣu kr̥tvā dayāM notsi(kto) (na ca?) vismitaḥ pratidinaṁ

⟨15⟩ (saṁ)(varddha?)(māna)-dyutiḥ gītaiś ca stutibhiś ca vandaka-(jano?) yaṁ (prā)payaty āryyatāM hūṇair yyasya samāgatasya samare dorbhyāṁ dharā kaṁpitā bhīmāvartta-karasya

⟨16⟩ śatruṣu śarā [––⏑––⏑⏓] [–––⏑⏑–⏑–] vira(ci?)taṁ prakhyāpito (d)ī(pt)i(mān) (na)dyo(ri) [.][] nabhī(ṣu?) lakṣyata Iva śrotreṣu śārṅga-dhvaniḥ

⟨17⟩ s(v)a-pituḥ kīrtti [––⏓] [⏓⏓⏓⏓⏑–⏑⏓] [⏓⏓⏓] (muktibhir yuktā?) [⏓⏓⏓⏓⏑–⏑⏓] [na yasya] pratimā kācit pratimāṁ tasya śārṅgiṇaḥ

⟨18⟩ s(u)pratītaś cakāremāṁ [⏓⏓⏓⏓⏑–⏑⏓] iha cainaṁ pratiṣṭhāpya supratiṣṭhita-śāsanaḥ grāmam enaṁ sa vidadh(e) pituḥ pu(ṇ)yābhivr̥ddhaye

⟨19⟩ Ato bhagavato mūrttir iyaṁ yaś cātra (saṁ)(śri?)(taḥ) ubhayaṁ nirddideśāsau pituḥ puṇyāya puṇya-dhīr iti

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01