Indor Charter of the Time of Skandagupta

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ siddhaM yaṁ viprā vidhivat prabuddha-manaso ¿dhyānaikatānāstuvaḥ? yasyāntaṁ tridaśāsurā na vividur nnordhvaṁ na tirya-

⟨2⟩ g-gati(m?) yaṁ loko bahu-roga-vega-vivaśaḥ saṁśritya ceto-labhaḥ pāyād vaḥ sa jagat-pi¿th?āna-puṭa-bhid raśmy-ā-

⟨3⟩ karo bhāskaraḥ|| parama-bhaṭṭāraka mahārājādhirāja-śrī-skandaguptasyābhivarddhamāna-vijaya-rājya-saṁvvatsara-śate ṣa¿c?-catvā-

⟨4⟩ [ri]¿n?śad-uttaratame phālguna-māse tat-p[ā]da-parigr̥hītasya viṣayapati-śarvvanāgasyāntarvvedyāṁ bhogābhivr̥ddhaye vartta-

⟨5⟩ māne cendrāpuraka-padmā-cāturvvidya-sāmānya-brāhmaṇa-devaviṣṇur ddeva-putro haritrāta-pauttraḥ ḍuḍika-prapauttraḥ satatāgniho-

⟨6⟩ tra-¿ch?andogo rāṇāya¿ṇ?īyo varṣagaṇa-sagottra Indrāpuraka-vaṇigbhyāṁ kṣattriy-ācalavarma-bhr̥kuṇṭhasi¿ṅ?hābhyām-adhiṣ¿ṭ?ā-

⟨7⟩ nasya prācyāṁ diśīndrapurādhiṣṭhāna-māḍāsyāta-lagnam eva pratiṣṭhāpitaka-bhagavate savitre dīpopayojyam ātma-yaśo-

⟨8⟩ -bhivr̥ddhaye mūlyaṁ prayacchati{ḥ}⟨.⟩ Indrapura-nivāsinyās tailika-śreṇyā jīvanta-pravarāyā Ito dhiṣṭhānād apakkrama-

⟨9⟩ ṇa-saṁpraveśa-yathāsthirāyā{ḥ} ājasrikaṁ grahapater dvija-mūlya-dattam anayā tu śreṇyā yad abhagna-yogaṁ

⟨10⟩ pra{t}thamārhāv{y}acchinna-saṁsthaṁ deyaṁ tailasya tulyena paladvayaṁ tu 2 candrārkka-samakālīyaṁ

⟨11⟩ yo vyakkramed dāyam imaṁ nibaddhaṁ go-ghno guru-ghno dvija-ghātakaḥ saḥ taiḥ pātakai[ḥ]

⟨12⟩ pañcabhir anvito ¿dhar? ggacchen naraḥ sopanipātakaiś ceti||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01