Junagadh Rock Inscription 1 of the Time of Skandagupta

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ <mangala> (s)iddhaM śriyam abhimata-bhogyāṁ naika-kālāpanītāṁ tridaśa(pa)ti-sukhārtthaṁ yo (ba)ler ājahāra| kamala-nila(ya)(yā)ḥ śāśvataṁ dhāma lakṣmyāḥ

⟨2⟩ sa jayati vijitārttir vviṣṇur atyanta-jiṣṇuḥ|| tad-anu jayati śaśvaT śrī-(pari)kṣipta-vakṣāḥ sva-bhuja-janita-vīryo rājarājā(dhirā)jaḥ| (na)rapati-

⟨3⟩ -(bh)ujagānāṁ māna-darppotphaṇānāṁ pratikr̥ti-(ga)ruḍājñā(ṁ) nirvviṣī(ṁ) cāvakarttā|| nr̥pati-guṇa-niketaḥ skandaguptaḥ pr̥thu-śrīḥ catur-udadhi-(jal?)āntāṁ sphīta-paryanta-deśāM|

⟨4⟩ Avanim avanatāri¿r y?a¿ḥ c?akārātma-saṁsthāṁ pitari sura-sakhitvaṁ (prāpta)vaty ātma-śaktyā|| api ca jitam [e]va tena prathayaṁti yaśāṁsi yasya ripavo pi [|] āmūla-bhagna-darppā niva[rttitā?] mleccha-deśeṣu||

⟨5⟩ krameṇa buddhyā nipuṇaṁ pradh(ārya) dhyātvā ca kr̥tsnān guṇa-(doṣa-hetūn)| vyap(e)tya sarvān manujendra-putrāṁl lakṣmīḥ (svayaṁ) yaṁ varayāṁ cakāra|| (ta)smin nr̥pe (śā)sati naiva kaścid dha(rmmā)d apeto manujaḥ prajāsu|

⟨6⟩ (ārtto) daridro vyasanī kadary(o) daṇḍena vā yo bhr̥śa-pīḍitaḥ (s)(t)|| (e)vaṁ sa jitvā pr̥thivīṁ samagrāṁ bhag(nā)gra-da[rppān] dviṣataś ca (kr̥)tv(ā)| sarvveṣu deśeṣu vidhāya gopt¿r̥?n saṁcintayā(m ā)sa bahu-prakāraM|| syāt ko nurūpo

⟨7⟩ matimān vin¿i?to medhā-smr̥tibhy(ā)m anape(ta-bhā)vaḥ| satyārjav(au)dārya-nayopapa(nno) (mādhurya)-dākṣiṇya-(ya)śonvitaś ca|| bhakto nurak(to) nr̥-v(i)ś(e)ṣa-yuktaḥ sarvvopadhābhiś ca viśuddha-buddhiḥ| Anr̥ṇya-bhāvopagat-āntarātmā{ḥ} sarvvasya lokasya hite pravr̥ttaḥ||

⟨8⟩ nyāyārjane rthasya ca kaḥ samarthaḥ syād arjitasyāpy atha rakṣaṇe ca| gopāyitasyāpi (ca) vr̥ddhi-hetau vr̥ddhasya pātra-pratipādanāya|| sarvveṣu bhr̥tyeṣv api saṁhateṣu yo me praśiṣyān nikhilān surāṣṭrāN| Aṁ jñātam ekaḥ khalu parṇadatto bhārasya tasyodvahane samarthaḥ||

⟨9⟩ Evaṁ viniścitya nr̥pādhipena naikān aho-rātra-gaṇān sva-matyā| yaḥ saṁniyukto rthanayā kathaṁcit samyak-surāṣṭrāvani-pālanāya|| niyujya devā varuṇaṁ pratīcyāṁ svasthā yathā nonmanaso babhūvu(ḥ)| pūrvvetarasyāṁ diśi parṇadattaṁ niyujya rājā dhr̥timāṁs tathābhūT|

⟨10⟩ tasyātmajo hy ātmaja-bhāva-yukto dvidheva cātmātma-vaśena nītaḥ| sarvvātmanātmeva ca rakṣaṇīyo nityātmavān ātmaja-kānta-rūpaḥ| rūpānurūpair lalitair vicitraiḥ nitya-pramodānvita-sar¿v?a-bhāvaḥ| prabuddha-padmākara-padmavaktro nr̥ṇāṁ śaraṇyaḥ śaraṇ-āgatānāM|

⟨11⟩ Abhavad bhuvi cakrapālito sāv iti nāmnā prathitaḥ priyo janasya| sva-guṇair anupaskr̥tair udātt(ai)ḥ pitaraṁ yaś ca viśeṣayāṁ cakāra| kṣamā prabhutvaṁ vinayo nayaś ca śauryaṁ vinā śaurya-mah[ā?]rccanaṁ ca| (vākya?)ṁ damo dānam adīnatā ca dākṣiṇyam ānr̥ṇyam aś(ū)nyatā ca| sauṁdaryam āryetara-nigrahaś ca Avismayo dhairyam udīrṇatā ca|

⟨12⟩ Ity evam ete tiśayena yasminn avipravāsena guṇā vasanti| na vidyate sau sakale pi loke yatropamā tasya guṇaiḥ kriyeta| sa Eva kārtsnyena guṇānvitānāṁ babhūva n¿r̥?ṇām upamāna-bhūtaḥ| ity evam etān adhikān ato nyān guṇān par(ī)kṣya svayam eva pitrā| yaḥ saṁniyukto nagarasya rakṣāṁ viśiṣya pūrvān pracakāra samyaK|

⟨13⟩ Āśritya v¿i?ryaṁ (sva-bhuja?)-dvayasya svasyaiva nānyasya narasya darpaṁ| nodvejayām āsa ca kaṁcid evam asmin pure caiva śaśāsa ¿duṣṭāḥ?| viśrabdham alpena śaśāsa yo smin kālena lokeṣu sa-nāgareṣu| yo lālayām āsa ca paura-vargān [⏓–⏑] putrān su-parīkṣya doṣāN| saṁraṁjayāṁ ca prakr̥tīr babhūva pūrva-smitābhāṣaṇa-māna-dānaiḥ|

⟨14⟩ niryantraṇānyonya-gr̥ha-praveśai[ḥ] saṁvarddhita-prīti-gr̥hopacāraiḥ| brahmaṇya-bhāvena pareṇa yuktaḥ śaklaḥ śucir dāna-paro yathāvaT| prāpyān sa kāle viṣayān siṣeve dharmārthayoś cā[py a]virodhanena| yo [–⏑––⏑⏑] parṇadattāt sa nyāyavān atra kim asti citraṁ| muktā-kalāpāmbuja-padma-śītāc candrāt kim uṣṇaṁ bhavitā kadāciT|

⟨15⟩ Athā krameṇāmbuda-kāla Āgat(e) n(i)dāgha-kālaṁ pravidārya toyadaiḥ| vavarṣa toyaṁ bahu saṁtataṁ ciraṁ sudarśanaṁ yena bibheda cātvarāT| saṁvatsarāṇām adhike śate tu triṁśadbhir anyair api ṣaḍbhir eva| rātrau dine prauṣṭhapadasya ṣaṣṭhe gupta-prakāle gaṇanāṁ vidhāya|

⟨16⟩ Imāś ca yā raivatakād vinirgatā[ḥ] palāśinīyaṁ sikatā-vilāsinī| samudra-kāntāḥ cira-bandhanoṣitāḥ punaḥ patiṁ śāstra-yathocitaṁ yayuḥ| avekṣya varṣāgama-jaṁ mahodbhramaṁ mahodadher ūrjayatā priyepsunā| Aneka-tīrānta-ja-puṣpa-śobhito

⟨17⟩ nadīmayo hasta Iva prasāritaḥ| viṣādya(mānāḥ khalu sarvato ja)nāḥ kathaṁ kathaṁ kāryam iti pravādinaḥ| mitho hi pūrvāpara-rātram utthitā vicintayāṁ cāpi babhūvur utsukāḥ| apīha loke sakale sudarśanaṁ pumā¿ṁ? hi durdarśanatāṁ gataṁ kṣaṇāT|

⟨18⟩ bhaven nu sāmbho-nidhi-tulya-darśanaṁ su-darśanaṁ [–⏑⏑–⏑–⏑⏓] [||] [⏑–⏑––⏑] vaṇe sa bhūtvā pituḥ parāṁ bhaktim api pradarśya| dharmaṁ purodhāya śubhānubandhaṁ rājño hitārthaṁ nagarasya caiva| saṁvatsarāṇām adhike śate tu

⟨19⟩ triṁśadbhir anyair api saptabhiś ca| pra [–⏑––⏑⏑] śāstra-vettā (viśve?) py anujñāta-mahā-prabhāvaḥ| ājya-praṇāmai¿ḥ? vibudhān atheṣṭvā dhanair dvijātīn api tarpayitvā| paurāṁs tathābhyarcya yathārha-mānaiḥ bhr̥tyāṁś ca pūjyān suhr̥daś ca dānaiḥ|

⟨20⟩ graiṣmasya māsasya tu pūrva-pa(kṣe) [⏑–⏑––] (pra)thame hni samyaK| māsa-dvayenādaravān sa bhūtvā dhanasya kr̥tvā vyayam aprameyaM| āyāmato hasta-śataṁ samagraṁ vistārataḥ ṣaṣṭir athāpi cāṣṭau|

⟨21⟩ Utsedhato nyat puruṣāṇi (sapta?) [⏑–⏑–] (ha)sta-śata-dvayasya| babandha yatnān mahatā nr̥devān (abhyarcya?) samyag ghaṭitopalena| a-jāti-duṣṭa¿m? prathitaṁ taṭākaṁ sudarśanaṁ śāśvata-kalpa-kālaM|

⟨22⟩ Api ca sudr̥ḍha-setu-prā(nta?)-vinyasta-śobha- ratha-caraṇa-samāhva-krauṁca-haṁsāsa-dhūtaM| vimala-salila [–––⏑––⏑––] bhuvi ta [⏑⏑⏑–––] da[.](ā)rkaḥ śaśī ca|

⟨23⟩ nagaram api ca bhūyād vr̥ddhimat-paura-juṣṭaṁ dvija-bahu-śata-gīta-brahma-nirnaṣṭa-pāpaṁ| śatam api ca samānām īti-durbhikṣa [–⏓] [⏑⏑⏑⏑⏑⏑–––⏑––⏑––] [||] (iti suda)rśana-taṭāka-saṁskāra-graṁtha-racanā (sa)māptā||

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01