Damodarpur Charter 2 (GE 128) of Kumāragupta I

Version: (914ca07), last modified (914ca07).

Edition

⟨Page 1r⟩

⟨1⟩ sa[ṁ] 100 20 8 vaiśākha di 10 3 para(ma-daiva)ta-parama-bhaṭṭāraka-mahārājādhirāja-(śrī-)[kumā]-

⟨2⟩ ragupte pr̥thivī-patau (tat-pāda)-parigr̥hītasya pu(ṇḍra)vardhana-bhuktāv upa(rika-ci)rātadatta(sya)

⟨3⟩ bhogenā(nuva)ha(mānaka)-koṭiva(rṣa)-viṣaye tan-niyuktaka-ku(mā)rāmātya-ve(tra)-

⟨4⟩ varmmaṇi Adhiṣṭhānā(dhika)ra(ṇañ ca) nagara-(śre)ṣṭhi-dhr̥tipāla-sārthavā(ha)-¿(v)?(andhumi)tra-pra(tha)-

⟨5⟩ ma-kulika-dhr̥timitra-prathama-kāyastha-(śaṁva)pāla-puro(ge) sa¿m?vyava(hara)ti [yataḥ] sa[…]

⟨6⟩ vijñāpitaṁ A(rha)tha mama pa(ñca)-mahāyajña-pravarttanāyānuvr̥ttāpradākṣaya-nī[vī-dharmma-?]

⟨7⟩ maryyādayā dātum iti Etad-vijñāpyam upalabhya pustapā(la)-risidatta-jayana(ndi-vi)[bhudattānām ava]-

⟨8⟩ dhāraṇayā dīyatām ity u(tpa)nne Etasmād ya(thā)nuvr̥tta-traidīnāri(kya-ku)lyavāpe(na)

⟨Page 1v⟩

⟨9⟩ (dva)yam upa(saṁgr̥)hya (Airā)vatāg(u/o)-rājye paści¿ṇ?a-diśi paṇca-dro(ṇā)

⟨10⟩ Aragha(ṭṭa)-pānakaiś ca ¿sahiteti? dattāḥ⟨.⟩ tad uttara-kālaṁ sa¿m?vyavahāribhiḥ (dharmmam avekṣyā)nu(ma)-

⟨11⟩ ntavyāḥ⟨.⟩ Api ca bhūmi-dāna-¿samvaddhām? imau ślokau bhavataḥ pūrvva-dattāṁ dvijāti(bhyo)

⟨12⟩ yatnād rakṣa yudhiṣṭhira mahīṁ mahī¿v?atāṁ śreṣṭha dānāc chreyo nupālanaṁ vahubhir vvasudhā dattā dī(ya)te ca

⟨13⟩ punaḥ punaḥ yasya yasya yadā bhūmis tasya tasya tadā phalam iti

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01