Damodarpur Charter 2 (GE 128) of Kumāragupta I

Version: (e9ba9b6), last modified (914ca07).

Edition

⟨Page 1r⟩

⟨1⟩ sa[ṁ] 100 20 8 vaiśākha di 10 3 para(ma-daiva)ta-parama-bhaṭṭāraka-mahārājādhirāja-(śrī-)[kumā]-

⟨2⟩ ragupte pr̥thivī-patau (tat-pāda)-parigr̥hītasya pu(ṇḍra)vardhana-bhuktāv upa(rika-ci)rātadatta(sya)

⟨3⟩ bhogenā(nuva)ha(mānaka)-koṭiva(rṣa)-viṣaye tan-niyuktaka-ku(mā)rāmātya-ve(tra)-

⟨4⟩ varmmaṇi Adhiṣṭhānā(dhika)ra(ṇañ ca) nagara-(śre)ṣṭhi-dhr̥tipāla-sārthavā(ha)-¿(v)?(andhumi)tra-pra(tha)-

⟨5⟩ ma-kulika-dhr̥timitra-prathama-kāyastha-(śaṁva)pāla-puro(ge) sa¿m?vyava(hara)ti [yataḥ] sa[…]

⟨6⟩ vijñāpitaṁ A(rha)tha mama pa(ñca)-mahāyajña-pravarttanāyānuvr̥ttāpradākṣaya-nī[vī-dharmma-?]

⟨7⟩ maryyādayā dātum iti Etad-vijñāpyam upalabhya pustapā(la)-risidatta-jayana(ndi-vi)[bhudattānām ava]-

⟨8⟩ dhāraṇayā dīyatām ity u(tpa)nne Etasmād ya(thā)nuvr̥tta-traidīnāri(kya-ku)lyavāpe(na)

⟨Page 1v⟩

⟨9⟩ (dva)yam upa(saṁgr̥)hya (Airā)vatāg(u/o)-rājye paści¿ṇ?a-diśi paṇca-dro(ṇā)

⟨10⟩ Aragha(ṭṭa)-pānakaiś ca ¿sahiteti? dattāḥ⟨.⟩ tad uttara-kālaṁ sa¿m?vyavahāribhiḥ (dharmmam avekṣyā)nu(ma)-

⟨11⟩ ntavyāḥ⟨.⟩ Api ca bhūmi-dāna-¿samvaddhām? imau ślokau bhavataḥ pūrvva-dattāṁ dvijāti(bhyo)

⟨12⟩ yatnād rakṣa yudhiṣṭhira mahīṁ mahī¿v?atāṁ śreṣṭha dānāc chreyo nupālanaṁ vahubhir vvasudhā dattā dī(ya)te ca

⟨13⟩ punaḥ punaḥ yasya yasya yadā bhūmis tasya tasya tadā phalam iti