Dhanaidaha Charter of Kumāragupta I

Version: (e9ba9b6), last modified (914ca07).

Edition

⟨1⟩ [siddhaM| catur-udadhi-salilāsvāditayaśaso mahārājādhirāja-śrī-kumāraguptasya?] [sa]mvatsara-śa[te] trayodaśotta-

⟨2⟩ [re] [***********************][ca. 23+] [asyā]¿n? d(i)vasa-pūrvvāyāṁ parama-daivata-para-

⟨3⟩ [ma-bhaṭṭāraka-][mahārājādhirāja-śrī-kumāragupte pr̥thivīpatau?] kuṭu(mbi) [***][ca. 3+] brāhmaṇa-śivaśarmma-nāgaśarmma-maha-

⟨4⟩ [*******************][ca. 19+]vakīrtti-kṣemadatta-goṣṭhaka-varggapāla-piṅgala-śuṅkuka-kāla-

⟨5⟩ [********************][ca. 20+](pa?)viṣṇu-(deva)śarmma-viṣṇubhadra-khāsaka-rāmaka-gopāla

⟨6⟩ [******************][ca. 18+](sasu?) śrībhadra-somapāla-rāmā(dyāḥ?) grāmāṣṭa-kulādhikaraṇañ ca-

⟨7⟩ [***************][ca. 15+]viṣṇu(nā?) vijñāpitā Iha khādā(ṭa?)pāra-viṣaye nuvr̥tta-maryyādā-sthi(ti)

⟨8⟩ [***************][ca. 15+]nīvī-dharmma-kṣayeṇa labhya(te) (ta)d arhatha mamādyānenaiva kkrame¿n?a dā(tuṁ)

⟨9⟩ [**************][ca. 14+]samety(ā?)bhihitai(ḥ?) sarvvam eva (jñā?)kara-prative(śi?)-kuṭumbibhir avasthāpya ka-

⟨10⟩ [**************][ca. 14+]ri [*][ca. 1×] kana [*][ca. 1×] yad ito [**][ca. 2×] (ta)d avadhr̥tam iti yatas tatheti pratipādya

⟨11⟩ [***********][ca. 11+] [aṣṭaka-na]vaka-nalā(bhyā)m apaviñchya kṣetra-kulya-vāpam ekaṁ dattaṁ tataḥ Āyuktaka-

⟨12⟩ [**************][ca. 14+](bhrā?)tr̥-kaṭaka-vāstavya-chandoga-brāhmaṇa-varāhasvāmino dattaṁ taddha(va?)-

⟨13⟩ [****************][ca. 16+]bhūmyā dā(nākṣe)pe ca guṇāguṇam anucintya śarīra-k(ā)ñcanakasya ci-

⟨14⟩ [ra-cañcalatvaṁ] [**********][ca. 10+] [.][.]ā (u)ktañ ca bhagavatā dvaipāyanena svadattām para-dattām vā

⟨15⟩ [yo hareta vasundharām] [sa viṣṭhāyāṁ kr̥mir bhūtvā] [pitr̥](bhiḥ) saha pacyate ṣaṣṭiṁ varṣa-sahasrā¿n?i svargge modati (bhū)midaḥ

⟨16⟩ [Ākṣeptā cānumantā ca] [tāny eva narake vaset] (pū)rvva-dattāṁ dvijātibhyo yatnād rakṣa yudhiṣṭhira mahīṁ (mahī)[matāñ cchreṣṭha]

⟨17⟩ [dānāc chreyo nupālanam] [**********][ca. 10+]ya(ṁ) (su?)śrībhadrena Utkīrṇṇaṁ sthambheśvaradāse(na) [*****][ca. 5+]