Bilsad Stone Pillar Inscription of the time of Kumāragupta I: primary (north column)

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ […] [sarvva-rājocchettuḥ pr̥thivyām apratirathasya catur-udadh]i-[salil]ā(sv)ādita-yaśaso

⟨2⟩ [dhanaḍa-varuṇendrāntaka-samasya kr̥tānta-paraśoḥ nyāyāgatāneka-go-hi]ra[ṇ]ya-koṭi-(pra)dasya cirotsannāśvamedhāharttuḥ

⟨3⟩ [mahārāja-śrī-gupta-prapauttrasya mahārāja-śrī-ghaṭotkaca-pauttrasya ma]h(ā)r(ā)jādhirāja-śrī-candragupta-puttrasya

⟨4⟩ licchavi-dauhi[ttrasya mahādevyāṁ kumāradevyām utpannasya mahārā](j)ādhirāja-śrī-samudragupta-puttrasya

⟨5⟩ mahādevyāṁ dattad(ev)(m utpannasya) [svayam apratirathasya parama]-(bhāgavata)sya mahārājādhirāja-śrī-candragupta-puttrasya

⟨6⟩ mahā(de)vyāṁ dhruvadevyām utpannasya mahārājādhirāja-śrī-kumāraguptasyābhivarddhamāna-vijaya-rājya-saṁvatsare ṣaṇ-ṇavate

⟨7⟩ [a](syā)¿(n)? (di)vasa-pūrvvāyāṁ bhagavatas trailokya-tejas-saṁbhāra-saṁ(bhr̥)tādbhuta-mūrtter brahmaṇya-devasya

⟨8⟩ [****]-(n)ivāsinaḥ svāmi-mahāsenasyāyatane smin kārtta-yugācāra-saddharmma-vartmānuyāyinā|

⟨9⟩ [.](āta) [************] [pa]rṣadā mānitena dhruvaśarmmaṇā karmma mahat ¿kr̥tedaM?(|)

⟨10⟩ (kr̥tvā) [] (ā)bhirāmāṁ muni(-vasati) [⏑–] svargga-sopāna-r(ū)pām kaubera-cchanda-bimbāṁ sphaṭika-maṇi-dalābhāsa-gaurāṁ pratolī(M|)

⟨11⟩ prāsādā(grābhi)rūpaṁ gu(ṇa-va)ra-bhavanaṁ (dharmma-sa)ttraṁ (ya)thāvaT pu(ṇ)yeṣv evābhirāmaṁ vrajati śubha-matis tāta-śarmmā dhruvo stu|

⟨12⟩ [.](ā)[.](ī) [] sya [⏑–] śubhāmr̥ta-vara-prakhyāta-labdhā bhuvi [.](ā)[.](e) bhaktir ahīna-sa¿tv?a-samatā kas taṁ na saṁpūjayeT|

⟨13⟩ yenāpūrvva-vibhūti-sañcaya-cayaiḥ [.]ai [.]i [.][] [––⏑⏓] ḥ tenāyaṁ dhruva(śa)rmmaṇā sthira-varas (st)aṁbh-oc(chr)ayaḥ kāritaḥ|

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01