Mandsaur Stone Inscription of Naravarman

Version: (914ca07), last modified (914ca07).

Edition

⟨1⟩ ⟨Fragment A⟩ (si)ddhaM sahasra-śirase tasm(ai) puruṣāy(ā)m(i)tātmane catus-samudra-paryyaṅka-toya-nidrālave namaḥ śrī¿r?-mmālava-gaṇāmnāte praśaste kr̥ta-sa(ṁ)jñite

⟨2⟩ (E)ka-ṣaṣṭy-adhike prāpte samā-śata-catuṣṭaye prāvr̥(ṭ)-kāle śubhe prāpte manas-tuṣṭi-kare nr̥ṇāM ma¿gh?e pravr̥tte śakkrasya kr̥ṣṇasyānumate tad(ā)

⟨3⟩ niṣpanna-vrīhi-yavasā kāśa-puṣpair alaṁkr̥tā bhābhir abhyadhikaṁ bhāti medinī sasya-mālinī dine ¿Āśvoja?-śuklasya paṁcamyām atha satkr̥te

⟨4⟩ Īdr̥k-kāla-vare ramye praśāsati vasundharāM prāk-puṇyopacayābhyāsāt saṁvarddhita-manorathe jayavarmma-narendrasya pautre devendra-vikkrame

⟨5⟩ kṣitīś(a)-si¿ṅ?havarmmaṇas si¿ṅ?ha-vikrānta-gāmini satputre śrī¿r?-mmahārāja-naravarmmaṇi pārtthive tat-pālana-guṇoddeśād dharmma-prāpty-arttha-vistaraḥ

⟨6⟩ pūrvva-janmāntarābhyāsād balād ākṣipta-mānasaḥ sva-yaśaḥ-puṇya-saṁbhāra-vivarddhita-kr̥todyamaḥ mr̥ga-tr̥ṣṇā-jala-svapna-vid(y)ud-d(ī)pa-śikhā-cala(M)

⟨7⟩ jīva-lokam imaṁ jñātvā śaraṇyaṁ śaraṇaṅ gataḥ tridaśodāra-phaladaṁ svargga-strī-cāru-pallavaM vimānāneka-viṭapaṁ toyadāṁbu-madhu-sravaM

⟨8⟩ (v)āsudevaṁ jagad-vāsam aprameyam ajaṁ vibhuM mitra-bhr̥tyārtta-satkarttā sva-kulasy¿a?tha candramāḥ yasya vittaṁ ca prāṇāś ca deva-brāhmaṇasā⟨d⟩ ga(tā)[ḥ]

⟨9⟩ mahā-kāruṇikaḥ satyo dharmmārjjita-mahādhanaḥ satputro varṇṇavr̥ddhes tu satpautro tha jayasya vai duhitur bbalaśūrāyā⟨ḥ⟩ satputro jayamit(r)a(y)ā

⟨10⟩ ⟨Fragment B⟩ gārggāyaṇa-sagotro vai jāti(ta)[ḥ] [⏓⏑–⏑⏓] [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓] [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓]

⟨11⟩ pure mahati vikhyāte paṁca-dvig[uṇa-saṁjñake?] [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓] [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓]

⟨12⟩ nānā-vr̥kṣa-latā-gulma-saṁpra[yukta] [⏑–⏑⏓] [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓] [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓]

⟨13⟩ dhanyo (bha)vatu maṅgalyaḥ pu(tra)[-pautra-samanvitaḥ?] [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓] [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓]

⟨14⟩ kr̥ṣṇenāddhy(u)ṣitas tāva(t) [⏓⏓⏓⏓⏑–⏑⏓] [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓] [⏓⏓⏓⏓⏑––⏓] [⏓⏓⏓⏓⏑–⏑⏓]

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01