Sanchi Rail Inscription of the Time of Candragupta II

Version: (914ca07), last modified (914ca07).

Edition

⟨01⟩ (siddham)

⟨1⟩ [kanā]daboṭa-śrī-mahāvihāre śīla-samādhi-prajñā-guṇa-bhāvitendriyāya parama-puṇya-

⟨2⟩ -kṣe(tra)-[ma?]tāya catur-ddig-abhyāgatāya śramaṇa-puṅgavāvasathāyāryya-saṅghāya mahārājādhi-

⟨3⟩ [ja-śrī]-candragupta-pāda-prasādāpyāyita-jīvita-sādhanaḥ Anujīvi-satpuruṣa-sadbhāva-

⟨4⟩ vr̥[tty-arthaṁ?] jagati prakhyāpayaN Aneka-samarāvāpta-vijaya-yaśas-patākaḥ sukulideśa-na-

⟨5⟩ ṣṭī[***]-vāstavya Undāna-pu¿t?rāmrakārddavo maja-śarabhaṅgāmrarāta-rājakula-mūlya-krī-

⟨6⟩ ta(ṁ de)[yadha?](r)[mmaṁ?] īśvaravāsakaṁ pañca-maṇḍalyā praṇipatya dadāti ¿pañcaviṁśatiś? ca dīnā-

⟨7⟩ rāN [******] yad-arddhena mahārājādhirāja-śrī-candraguptasya devarāja Iti pri-

⟨8⟩ ya-nā[mnaḥ] [*****](ri)tasya sarvva-guṇa-saṁpattaye yāvac-candrādityau tāvat pañca bhikṣavo bhuṁja-

⟨9⟩ tāṁ ra[tna]-gr̥[he ca dī](pa)ko jvalatu mama cāparārddhāt pañcaiva bhikṣavo bhuṁjatāṁ ratna-gr̥he ca

⟨10⟩ dīpaka I(ti) (ta)d etat-pravr̥ttaṁ ya Ucchindyāt sa go-brahma-hatyayā saṁyukto bhavet pañcabhiś cāna-

⟨11⟩ ntaryyair iti saṁ 90 3 bhādrapada-di 4

Bibliography

Primary

AuthorYear_01

Secondary

AuthorYear_01