SII 7.166: original edition by K.V. Subrahmanya Aiyer

Version: (5e30cca), last modified (0ec4724).

Edition

⟨1⟩ dhairyādaṁbudhisāmyamākalayatā⌈-

⟨2⟩ bhai(mi)kṣiśānvayōt=tāsē⌈-

⟨3⟩ nōdayavarmmaṇā nṛpavaṇātyā-

⟨4⟩ darāT kāriśrīmadrūpyataṭā-

⟨5⟩ karamahitaśrīlakaṇṭhāla⌈-

⟨6⟩ ye nirvvṛt=taḥ kalaśōtsavo vi-

⟨7⟩ jayatē śrīdēvavaryyōjvalaḥ

⟨8⟩ kolaṁbē mañjuḷēkṣaṇivṛṣabhaga

⟨9⟩ tvaṣṭhabhē saumyarē dvādaśyāṁsiṁ-

⟨10⟩ harāśau pavanajatanayakṣmāpavaryya-

⟨11⟩ ḥ pragalbhaḥ śrīmad·varṇṇavatā karataṭagi-

⟨12⟩ riśasyālayaṁ [**] yivitvā śrī grāma-

⟨13⟩ ñca dvijēndraiḥ kalaśavaramah(yā)kāra-

⟨14⟩ māsa bhaktyā ||

Bibliography

Digital edition of SII 7.166 by Subrahmanya Aiyer 1932 converted to DHARMA conventions by Dorotea Operato.

Primary

[SII] Subrahmanya Aiyer, K.V. 1932. South-Indian inscriptions (texts). Volume VII: Miscellaneous inscriptions from the Tamil, Malayalam, Telugu and Kannada countries. South Indian Inscriptions 7. Calcutta: Government of India, Central Publication Branch. Page 70, item 166.