SII 4.397: original edition by H. Krishna Sastri

Version: (3992bd7), last modified (571da0f).

Edition

⟨1⟩ śrīmat· brahmapurīśa vāgadhipatissvasvāmimitr¿a?śca ye tebhyo

⟨2⟩ hemasabhādhināthacaraṇannyāsollasanmastakaḥ [|] prādāt· bhūmihiraṇyakaṁ sara jatānanyāndhanān· sottamān· śrīyārūradhipasya mūlavasatau devonapā yo nṛpaḥ |||~⟨1⟩ lakṣmyālaye racitadharmmaparānupāla-

⟨3⟩ śīlānnṛpāṃghrika(malāñchira)sā namāmi [|] vyāghrāgrahāravarahemasabhānaṭeśapādāravindamadhu(yohyanapā)yanāmā ||| ⟨2⟩ Āḷuṭaiyanampi mātākkaḷ Icai ñāniyār ||| jananibhavatoñānaśivācāryya kulebhavat· [||]

⟨4⟩ śaive gautamagotresmin· ñānyākhyā ka(mala)āpure |||~ ⟨3⟩

Bibliography

Digital edition of SII 4.397 by Krishna Sastri 1923 converted to DHARMA conventions by Emmanuel Francis.

Primary

[SII] Krishna Sastri, H. 1923. South-Indian inscriptions (texts). Volume IV: Miscellaneous inscriptions from the Tamil, Telugu and Kannada countries and Ceylon. South Indian Inscriptions 4. Madras: Government Press. Page 119, item 397.