SII 4.167: original edition by H. Krishna Sastri – No. 167. (A.R. No. 62 of 1888). ON THE BACK WALL OF THE UPPER ROCK-CUT CAVE AT TRICHINOPOLY.

Editor: Emmanuel Francis.

Identifier: DHARMA_INSSIIv04p0i0167.

Hand description:

Language: Tamil.

Repository: South Indian Inscriptions (Original Edition) (south-indian-inscriptions).

Version: (ab2718e), last modified (9462bb7).

Edition

⟨1⟩ svasti śrī [||] Ulaka{m} maṭantai nutaluṟantaip(pa)ti yannutaṟkut tilatam (pa)ramaṉamaruñ cirāmalai yammalaivā yalaki(ṉ)ṉiṟainta katirmaṇipāya [2+] ṉ melvantatanan=ti [2+] ppoṉṉi paraṉ kaḻuttiṟ koṇṭa veḷvaṭame ||~ ⟨2⟩ vaṭakayilāyamun teṉmāṉmalaiyap poruppu meṉṉun taṭavarai tāmitaṉṟaṉmaiyavāvatu tāmuṇarntuṅ kaṭavarai mekamuḻakkuñ cirāmalai kaṇṭa(kaṇmu)ṭavaraiyo(kku maṟucāṉ)ṟeṇṇi moḻikiṉṟate [||~] ⟨3⟩ moḻintiṭu meymmai muṉintiṭum poymmai muyaṉṟiṭumi(ṉ) kaḻintiṭum yākkaiyaik kaippaṇi koṭal karumukilvāṉ poḻintiṭu mellaruvic cirāmalai pukuntiṭumi ṉiḻintiṭu num viṉaiyicaṉaṅke vantetirppaṭume || ⟨4⟩ paṭumpoḻutāyiṟṟu veṅkatir kūṟṟu(vaṉ) paṟṟinammaiyaṭum poḻutāvañcal(e)ṉpāṉ (ci)r(ā)malaiyar Eri vantiṭumpoḻutāyiṟ ṟetirkaṇṭiṭile maruṅkoṭiyar neṭum poḻutāleṉkalo vanpar nirvantu niṟkiṉṟate ||~ ⟨5⟩ niṟkun tuyarkoṇṭirukkum poḻutiṉṟi neñcaṉuṅkit teṟkum vaṭakkun tirinte varuntic cirāmalaimeṟ poṟkuṉṟa ṉaik kaṇṭukoṇṭe ṉiṉippuṟam pokaloṭṭeṉ kaṟkuṉṟaṉaiya neñciṟ celvarā lillai kāriyame ||~ ⟨6⟩ kāri(kkutavā)r kaṭavuṭ kiṟaicciyuṅ kaḷḷu nalku morikkuraṟ peṇka ḷoṉṟaṟiyī rorupāl kuṟavar cerik koṭumuṭit teyvac cirāmalait teṇmaṇinir vārik kuḷikkavoḷikku mey(nno) yimaṭavaraṟke || ⟨7⟩ maṭakkolavaḷaiyiṭattāṉ ṟaṉ cirāmalai vāḻttilarpol paṭakkonilamaṉṉar pāvaiyaip pecip paricamiṭṭār viṭakko kiṭanta(ṉa) veḷar (varaiyār) koḷvāḷaḷaintār taṭakko veḷippaṭuttār maṟavīrnuṅkaḷ cuṟṟattaiye ||~ ⟨8⟩ cuṟṟattai niyattiniṉṟa cūḷ puṇaiyā{ka}c curampaṭarnta naṟṟattai peralikku nalku kaṇṭāy paṇṭu nāṭaṟiyap peṟṟattai yeṟum perumāṉ cirāmalaimelo(r)cer kuṟṟattai niṅkuṅ kuṇatturavo⟨r⟩ taṅkaḷ koḷariyey ||~ ⟨9⟩ koḷariyeṟu polak kolayāṉaiyaik koṉṟu (ti)ṅkaḷ vāḷariyeṟukaṇṇā(yiru) tantavaṉmāl kaṭalvā yāḷariyoṟiṭattāṇṭaraṉ cirāmalai Aivaṉamān toḷari yeṟu (tañcam)āritaṟkun talaimakaḷe ||~ ⟨10⟩ talaimaka [5+] paraṉoruvaṉ ṉavaṉṟampi kompār kulaimukayā(ṉai)ttalaiyiṉṉavartāyalai malaiyāḷ mulaimuka niyamayaṅki mayaṅkiṟṟu(ṉ muṉ)maiyeṉṉo cilaimukaniṭu tirumalai meya tikamparaṉe [||~] ⟨11⟩ paranteri [4+] ṉṟukaḷākip pakaiyuṟaṉaic caranteri kāṉavartaṉ ṉaya [1+] ka taṭamalaroṉ cirantoyā voḷva(li)catitta viraṉ cirāmalaipolun [4+] vāṉuṭaṉ poṉa veḷvaḷaikke || ⟨12⟩ vaḷaivara [6+] yavantukāṇa maṇināḷil vantamuḷaivāyeyiṟṟu mutavac cirāmalai muṭiyilaviḷ cuḷaivāy corinta perunteṉ cuṭartoy naṟuṅkamalat taḷaivāyt teṉaruntaccurumpārkkiṉṟa taṇ paraṇiye ||~ ⟨13⟩ paraṇittaṭaiyāvalarkaḷ peṟukururampaik kiṇaimallaḻut taṅ(karaṇa)t taṭaṅkaṇmalar kātaḷavum muṉ kāratirun tiraṇait taṭañcararaṟ paramaṉ cirāmalai cūḻcuḷai tiraṇait tāṅkap piṭittuṭiyaṟuke niṉṟapāyamayiṟke |~ ⟨14⟩ mayilār [6+] ka [4+] meṉṟu perakilvañci yeṉṟu payilākkiḷiyum mayilum paṭaikkuṇakaṉ pārttuḻaimā ṉayilā toḻikilavai vaḷaṅkāvalevvāṟamaittār veyilār maḻuvaṉ cirāmalai vāḻnartam melliyaṟke ||~ ⟨15⟩ melliya [3+] ta [2+] mālaikku meypporuḷ veṇṭumeṉaccolliya koviṟkkaruḷ ceytavaṉ cūḻalum mukilai valliyamāl kaḷiṟeṉṟu taṉ vāḷukirāṟkatuvac celliḻicāraṟ cirāmalaimeya tiruvaṭiye ||~ ⟨16⟩ vaṭikkuṅkaruṅkuḻal melumaittāḷ moytta vaṇṭakaṟṟik koṭikkuṅkumakkoṅkaimeluṅ koṇṭāḷ koṇṭalanti mantipiṭikkuñ cirāmalaiyātitaṉ peraruḷ polanaṉṟun taṭikkuṅ kalaiyalkulā(ḷi)ṉpa ni tanta taṇṭaḻaiye ||~ ⟨17⟩ taḻaikoṇṭa kaiyar(ka)tirkoṇṭa meyyar taḷarvukaṇṭu piḻaikoṇṭu poyyeṉṟu peciviṭṭeṟkavarperaruḷāṉ maḻaikoṇṭa kaṇṭartammāṉirc cirāmalai vantu niṉṟā ruḻaikoṇṭa nokki yiṉṟeṉṉuraikke ṉavaruṟṟiṭile ||~ ⟨18⟩ Uṟṟār talaiyiṭa voṉṉār mukanta Uṇṭumikka tuṟṟāriṭuvareṉat toḻutoṅkun toḻār puraṅkaḷ ceṟṟār cirāmalai ceravallār tirunāmamellāṅ kaṟṟār kaṉai kaḻal kaṇṭiṟaiñcātavar kaittalame ||~ ⟨19⟩ kaittalaikkarāmalai nellikkaṉipol kalaikaḷellāmettalaippāṭu vitiyuṇarntor taṅkaḷ vitiyeṅkuñ ceyttalai nila malaruñ ceḻunir cirāmalaiyāṉ paittalaippāmpukaṇṭī raraimeṟ koṇṭa paṭṭikaiye ||~ ⟨20⟩ paṭṭip pacumuḷ paṭarat tuṭarntu ⟨ni⟩ṉpāṭu celliṉ muṭṭittiriyu mukilpo latiru muraṭkayiṟṟāṟ kaṭṭikkoṭāḷuṅ karumañ coṉṉoṅ kaṉṉikāra meṅkuṅ maṭṭikkamaḻuñ cirāmalaiyir numataviṭaiye ||~ ⟨21⟩ mataviṭaippākaṉ matiyiṭaippākaṉ maḻainiṟattork kutaviṭappāka ṉumaiyiṭapāka ṉuyarkaliṅku kataviṭappāku kamukeḻak kāmar kaṭinakarvāyp putamaṭap pāypuṉaṟ poṉ{ṉ}ṉic cirāmalaip poṉvaṇṇaṉe ||~ ⟨22⟩ poṉvaṇṇamāḷikaip pūntaṇcirāmalaip paḷḷikoṇṭa maṉvaṇṇa mālkaṭaṉañcammirunta maṟaimiṭaṟṟāṉṟaṉ vaṇṇanti vaṇṇaṅ kaṇṭu taḷirvaṇṇam vāṭic ceṉṟāṉ miṉvaṇṇa nuṇṇiṭaiyā ḷeṅṅaṉe ceyyumeyppaṇiye ||~ ⟨23⟩ paṇiyāvatu nañ cirāmalaimeya paramaṟkeṉṟu tuṇiyāṭaiyu maṇivāy naṉṟun tuvarūṭṭik koṅkai piṇiyā toḻintaṉaiyor maṉattey piṇippāṉṟuṭayāyaṇiyāraṭikaḷ paḻantavañ cāla vayirppuṭaitatey ||~ ⟨24⟩ Ayirppuṭaiyāy neñcame yiṉitteṟaramaṅkaiyallaḷ ceyirppuṭaiyārtan tiripurañceṟṟāṉ cirāmalaivāy payirppuṭaiyā ḷaṭip pārtoyntaṉa paṭaikkaṇimaikku muyirppuṭaiyā ḷivvulakuṭaiyār peṟṟa volkiṭaiye ||~ ⟨25⟩ kiṭaivāy maṭantaiyu maintaṉuṅ keṭkiṟ cirāmalaiyā ṉaṭaivā yavaraiyaṇaiyār kiḷaipo laḻintupaṭṭār kaṭaivāy niṇantiṉṟapāvitaṉ kātaṟ karumpeṭaiyiṉ muṭaivāypukaccori muṇmākkāḷattu muṉpiṉare ||~ ⟨26⟩ (mu)ṉvantuniṉṟaṉai yeṉṉuraikkeṉ mukiḻmeṉmulaikkiḻ miṉvantuniṉṟaṉaṉ nuṇṇiṭaiyāy vitiyevalinta poṉvanta koṉṟaiyar pūntaṇ cirā malai poṟṟalarpol piṉvantu vaṉakāṉavar kaiyppāṭum peruñcuratte ||~ ⟨27⟩ peruñcilaiyāṟ puramuṉṟerittoṉ piṟaikkoṭṭuk kaimmāvuriñcilai teṅkamaḻ pāṅkaṟ cirāmalai yuḷḷalarpol varuñcilaiyor numarākiṉ maṟaivaṉ vaṉkāṉavareṟ karuñcilaiyā laḻippaṉ kalaṅkātu niṟ kārikaiye ||~ ⟨28⟩ kārikat tāḻpoḻiṟ kaṇṇār cirāmalaik kāmar koṉṟait tārikat tāḻcaṭaic caṅkaraṉe catirop(pa)ṉako pārikat tāḻuniṉ pātam paṇintava retamañca vori kattāvaruṅ k(ā)ṉakattāṭi yuṟaikiṉṟate ||~ ⟨29⟩ Uṟaivāy cirāmalaiyuḷḷu meṉ cintaiyiṉuḷḷu meṉṟum piṟaivāy maḻuvāṭ periyavaṉe nuṉpiyaṟ kaṇinta kaṟaivāyaravaṅ kaṭiyāvakai yaṭiye ṉaṟiyeṉaṟaivāyaḻalumiḻum purintāṭi yalamarume ||~ ⟨30⟩ Alamaruneñcat tarivaikaṇ ṭāṟṟuṅkol poṟṟalartaṅ kulamaru muppuraṅkoṉṟavaṉ kolaccirāmalai cūḻ nilamaruteṉ(ṟu)ḷi nittilaṅ koppa neṭumpoḻilkaḷ calamaru veḷvaṭam pūṇat taṇ kāṉeṭun tāḻpaṉiye ||~ ⟨31⟩ paṉippaṭam porttaṉaḷ pārmakaḷ yāṉum pacalaiyeṉṉun tuṉippaṭamport tiṅkutte ṉaṅkuttā raṉpar tuṅkakkaimmā muṉippaṭam porttapirāṉ cirāppaḷḷiyu murikkoṇ muttaṉippaṭam porkkum paruvamaṉṟo vantu cantittate ||~ ⟨32⟩ vantu cantittilar kātalar petaiyai vātaiceyvā ṉanticantippa veḻunta taraṉṟaṉ cirāmalaivāyk kontu cantitta ceṅkāntaṇ mukai koṇṭu koṇṭiṭuvāṉ manticantippa varaveṉ ṟuḷavāṭu matippakaiye ||~ ⟨33⟩ matiyum pakaimuṉṉaivāyum pakai maṉaiyum maṉai cūḻ patiyum pakai pakai yaṉṟil E{n}ṉṟum pakai pāṉmai tanta vitiyum pakai yeṉilum maṉpa raṉpiṉar (v)eḷḷakkaṅkaipotiyuñcaṭaiyaṉ cirāmalaipolu mempūṅkuḻaṟke ||~ ⟨34⟩ kuḻaṉeṟikāṭṭiya kompaṉaiyāroṭuṅ koṇṭacuṟṟa maḻaṉeṟikāṭṭumiṭat teṉakkut taṉakkaṉpar ceṉṟa paḻaṉeṟikāṭṭum paraṉ cirāppaḷḷi paravakkaṟṟeṉ muḻu neṟiyākiluñ celle ṉiṉic celvar muṉkaṭaikke ||~ ⟨35⟩ Iṉiccelvar muṉkaṭaik keṉceyac ceṟumiṉaiya ṉeñcey kaṉiccelvamām poḻiṟkāvirit teṉkaraip pūvirikkum muṉiccelvar ceruñ cirāppaḷḷi meya mukkaṭcuṭarait taṉiccelvaṉaip paṇin tuḷḷamirtūrit taṭittaṉame ||~ ⟨36⟩ taṭitta (cuṟata)ṅkamaḻ cāraṟ cirāmalaic caṅkaraṉṟaṉ koṭikkaṇṭa vaḷḷeṟaṉṉa veṟ ṟiṇaikkaraṅko ṭiḻait taraṇ cūḻ paṭikkaṇviṭ ṭārttaṉa rāyar taḷaipparuvaliyāṟ piṭitta moymparkkiṉ ṟeḷiyaḷaṉṟo veṅkaḷ peṇṇami te ||~ ⟨37⟩ peṇṇamirtaip pārperun teṉamirtaip piṟainutalai vaṇṇappayalai taṇivittirel vammiṉ cemmaṉattuk kaṇṇappaṉuk karuḷceyta cirāmalaiyāṉaik kaṇṭu viṇṇappamum ceytu veṭkaiyuṅ kūṟumiṉ veṟiṭatte ||~ ⟨38⟩ veṟukaṇṭāy neñcame taḷarel viḷaimāṅkaṉiyiṉ ceṟukaṇṭāruṇ cirāmalaiyātitaṉ celvañ coṉṉāl yāṟukaṇṭā yavaṉṟevi yillampala meṟpa taiyya meṟukaṇṭā yavaṉeṟip pallakām miyaṅkuvate ||~ ⟨39⟩ kālāl valañceytu kaiyāṟ ṟoḻutu kaṇṇārak kaṇṭu melāṉavaruṭaṉ viṟṟiruppā ṉeṇṇil me⟨y⟩ppulavir celārkaḻaṉic cirāmalaimeya cempoṟcuṭaraip pālā ṉaṟuneyyo ṭāṭiyaip pāṭip paṇimiṉkaḷe ||~ ⟨40⟩ paṇimiṉkaḷ pātam pakarmiṉka ṇāmaṅkaḷ pārakattir taṇimiṉkaḷ ciṟṟan tavirmiṉkaḷ poymmai tavampukunāḷ kaṇimiṉka ḷeṉaṟ kiḷikaṭimātartaṅ kaivicaitta maṇimiṉkaḷpo loḷir vāṉṟoy cirāppaḷḷi vaḷḷalukke ||~ ⟨41⟩ vaḷḷalukkum malaimātartaṅ koṉukku vārcaṭaimel veḷḷerukkum matiyum potintāṉukku veṇpaḷiṅku teḷḷalaikkum maruvic cirāppaḷḷic civaṉukkaṉpā yuḷḷalukku naṉṟu noṟṟataṉṟo veṉṟuṇar neñcame ||~ ⟨42⟩ neñcam tuṇaiyuṇṭu nirnilattuṇṭu niḻalumuṇṭu tañcap perukkuḷatā ṉañ cirāmalaic cāraluṇṭu tuñcuntuṇaiyuñ civaṉaittoḻutu tuṟakka meytār pañcannaliyap palitirivār cilar pāviyare ||~ ⟨43⟩ pāviyarāka purattiṟpaṭṭār pacuñcantaṉattiṉāviyarāvu cirāmalaiyāṉaiyu nallaṉeṉṉo moviyarālu meḻutappaṭā vuruvattacurar teviya rāviyuṅ koṇṭataṉṟo vavaṉ ceñcarame ||~ ⟨44⟩ caraṅkalantoraip puṇarvikka veyārmeṉṟārk kaṇavaṉ ṉiraṅkalantoṭeri cerkiṉṟavāṟeṉ cirāmalaiyā yiraṅkalanto vilaiyāl viṉaiyeṟkeṉ ṟirati maṇmeṟkaraṅkalan toliṭak kaṇṭataṉṟo niṉṟaṉ kaṇmalare ||~ ⟨45⟩ kaṇmalar nilaṅ kaṉivāy pavaḻam karuṅkuḻal kār Eṇmalar muk kiḷaṅkoṅkaikaḷ koṅ kiṭaiyeṉ vaṭiveṉṉuṇ malarācaiyi ṉoppuṭait talkiloṇ poṉmalaiyāṉ ṟaṇmalarcer taṉiccaṅkiṭuvā ḷoru peṇkoṭikkey ||~ ⟨46⟩ peṇkoṭiyāriṟ piṟarkoṭiyā rillai periṭavat tiṇkoṭiyāraic cirāmalaiyārait tirunutaṉmeṟ kaṇkoṭiyāraik kaṉaviṉiṟ kaṇṭu kalaikoṭutta voṇkoṭiyārai yuṇarvaḻintāreṉ ṟuraipparkaḷey ||~ ⟨47⟩ kaḷḷum murukuntaru malarāṉ mikka cantiṟaiñci yuḷḷumpuṟamum morukkavallārkaṭ kulakaṟiyak koḷḷum maṭimai koṭukkun tuṟakkam piṟappaṟukkun teḷḷum maruvic cirāmalai meya civakkoḻunte ||~ ⟨48⟩ koḻuntār tuḻāymuṭik koṟṟa karuṭakkoṭittevuñ ceḻuntāmaraiyiṟṟicaimukattātiyuñ cevaṭikkiḻt toḻuntāriyartan tuṇivaip paṇiyac cuṭarppiḻampāyeḻuntāṉ cirāmalaikkeṟa nam pāvam miḻintaṉave ||~ ⟨49⟩ Iḻiyun narakamu meṟun tuṟakkamu mivviraṇṭum paḻiyum pukaḻun tara vantaṉa (viṉai)ppaṟṟaṟuttuk kaḻiyum muṭampu kaḻittavar kāṇuṅ kaḻalaṉ kaṇṭir poḻiyuṅ karumukil porkkuntirumalaip puṇṇiyaṉey ||~ ⟨50⟩ puṇṇiyaṉ vetammutalvaṉ puramuṉṟerittavaṉṟu tiṇṇayaṉ ṟevarpirāṉeṉṉaniṉṟāṉ cirāmalaivāyk kaṇṇiyaṉ ṟaṇṇan taḻaiyaṉ kaṉai poṟkaḻalaṉampāṟṟaṇṇiyaṉ Iṉṟum varum maṉṟu poṉa taṉivilliye ||~ ⟨51⟩ villi piṉcella muṉ cellā varivaiyu meṉkiḷippol colli piṉcella muṉcellā viṭalaiyuṭ collimmāṉ vallipiṉ cella muṉcellā tiṭaṅkoṇṭa mātavarpo lellipiṉcella muṉcellār cirāppaḷḷi yeytuvarey ||~ ⟨52⟩ Eytuva rāyamun tāmum Irumpoḻileṉṉai maiyalceytavar vāḻvuñ cirāmalai yeṉpatu ceṉṟu kaṇṭāl meytavarmāṉ viḻimeṉmulaitaṇṇiyavam mulaikki ḻaiytavar nuṇṇiṭaiyalkiluñ cāla vaḷavuṭaittey ||~ ⟨53⟩ Uṭaitteyvaru tuṉpa vempakai nikki Ulakaḷikkuñ caṭaitteva(r mu)ṭittevarun tāṭoḻat tāṉavaraip paṭaittey keṭutta paramaṉ cirāmalaippāṭiruntuṅ kaṭaittevaṉait toḻumo viṉaiye ṉeṉ karatalamey ||~ ⟨54⟩ karampaṟṟiya villi kaipaṟṟiya valli kālalaikkuñ curampaṟṟiya (ceḻumampoṉ) cuṭarkkamalattayaṉṟaṉ ciram⟨pa⟩ṟṟiya maḻuvāḷitaṉ cāraṟcirāmalaicer varampaṟṟiya periyoriṟ ceṉṟekiṉa vāḻpatiye ||~ ⟨55⟩ patiyilan nāṭilam paimpoṟ kuṭaipeṟap paṇṭuceyta vitiyilam [7+] Ilam viyaṉkaṅkai yeṉṉu(ṟu na)tiyilaṅkuñ caṭainātaṉ cirāmalai naṇṇaveṇṇum matiyilam vāḻvā ṉiruttumeṉṉo nam maṉakkaruttey ||~ ⟨56⟩ maṉakkaruttākiya [1+] ravalai kaṇce [3+] paṟṟiṉa [2+] kkaruttu [7+] Irunteṉ [10+] kellām [8+] koṭṭiṟṟaḷaikku [5+] cirāmalaiye ||~ ⟨57⟩ malaiyāḷ maṭantaiyor pākattaṉ mākattu māṉatañcilaiyā laḻivittanātaṉ cirāmalai tevar [6+] vamulaiyā yoruvar [7+] kuyirka [3+] milaiyā [4+] ḻiruṇarntemai viṉāvi yiyaṅkuvarey ||~ ⟨58⟩ Iyaṅkiya kālu nilaṉum Eriyu miruvicumpum mayaṅkiya nirummaṟaiyum piṟavu maruviyaran tayaṅkiya cotiyun tāṉān tirumalait tattuvaṉṟāḷ muyaṅkiya cintaiyiṉārkaḷennāḷu muṭivilare ||~ ⟨59⟩ muṭiyaraicāḷu munni rakaṉñālan taṉmuṉaṇinta vaṭiyaraiyāḷ viṭuvāṉ cirāmalai Aiyanila(yi)ṟ piṭiyaraicāḷi piṭippa naṭukkuṟum pey puṉattey kuṭiyaraicāḷu⟨ṅ⟩ kuṟavaruñ cālak koṭumaiyare ||~ ⟨60⟩ koṭumpaṟ ṟuyaṅkik kuḻikaṇ ṇiṭuṅkik kuraṉaṭuṅki Iṭumpaik kotuṅki yirumaṟ pakaikolla (I)llipaṭṭa neṭumpakkaḷai(ya) nilaiyā Uṭalai nilaiyumeṉṉār tiṭumpaṟkaluḻic cirāmalaiyāḷiyaic cerntavarey ||~ ⟨61⟩ Āḷiyaic cernta vakalattavaṉuk kiḷaiyavammeṉṟoḷiyaic cernta pirāṉṟaṉ {ṟaṉ} cirāmalai tuṉṉalarpol miḷiyaic cernātaṉam ceytaḷaiyey viṉaiyeṉ payanta vāḷiyaic cer(n)ta cilaipol luruvattu (vāṇutale) ||~ ⟨62⟩ nutaṉmicaic ceṅkaṇmalarnta(ṉaṅ)koṭaiyiṉ maṉmataveḷ mataṉukaṭpon taḻaṟcintuvittāṉ vaṇcirāmalaiveṟ pitaṉmicai cāralil yāmāṭiṭa miḷa vaṇṭuṟaṅkum putaṉmicait toṉṟiyuṅ kāntaḷum [6+] pūkkum poḻiliṭame ||~ ⟨63⟩ poḻiluṭaiyār paṇi poṉṉaṭi vāṉavarmuṉ muṭicer kaḻaluṭaiyāṉatu kāmar cirāmalaik kāraṉaiya kuḻaluṭaiyāṇacaiyarāṟ kuṟavar kol⟨li⟩yāṉaik koḷḷit taḻaluṭaiyā (neṟi)yam poṟi porkkun tayaṅkiruḷe ||~ ⟨64⟩ Iruḷiṉ paṭalamivai kārmukilillai [1+] veṉṉiṉmaruḷum mayarvum perituṭaiyāri llai valli [2+] ruṇeyterum maṉattārkkaruḷum pirāṉṟaṉ cirāmalaipol poruḷum mavirum poṉṉakar viti pukuntārey ||~ ⟨65⟩ vitivantāruṭaṉ veḷka ḷantāṉ viḷarālivaṭaṉ coticerntāṉ cintai [3+] Ālli [1+] vuṇṇā [2+] rataruviṉ [3+] cintā mantiyāṭuñ cirāmalaip po(n)malaipolā(ti) centāmaraivaṇṇaṅ kaṇṭā(ṉ)ṅkaḷ Iḻaiye ||~ ⟨66⟩ Iḻaiyiṭaṅkoṇṭa taṭamuraṇ [4+] tiḷaṅkomatalai viḻaiyiṭaṅ koṇṭa veṇ [1+] raṉāṟi [1+] rtaṉṟi [1+] ṉṉi [3+] ḻavi maḻaiyiṭaṅkoṇṭa cirāmalaiyāraḷimiṟantavarpol piḻaiyiṭaṅkaṇṭatu [9+] ḷ peṇkoṭikke ||~ ⟨67⟩ koṭikkaṭṭiya maṇimāḷikait tillaiyuṭ koṟṟamaṉṉar muṭikkaṭṭiya mukaicer kaḻal muvāyiravar muṉṉiṉ ṟaṭikkaṭṭiya kaḻalārkka(ni)ṉ ṟampalattāṭumaiyyer vaṭikkaṭṭiya poḻi(l) vāṉṟoy cirāmalai māṇikkame ||~ ⟨68⟩ vāṉṟoy cirāmalai vantiṟañcātavarmaiyal vaikun teṉṟoy (m)oḻiyavar cevvāy niṉantu veḷvāy pularntu miṉṟoy kaṭalaṉṉa veṭkaiyākattam me(y)mmai kuṉṟi Ūṉṟoyuṭa liṅkoḻit tuyirpokkum Uṟai(p)piṉare ||~ ⟨69⟩ Uṟaippuṭaik kūṟṟai yutaittuyir māṟṟi yulakaṟiya maṟaippuṭ(ai) mārkkaṇṭayaṟkaruḷceytavaṉ vā(ṉ)erivāyk kaṟaippuṭaip pāmpuṟai tiṅkaṭkaraik kaṅkainiralaikkuñ ciṟaippuṭaic ceñcaṭaiyaṉ Uṟaikoyil cirāppaḷḷiye ||~ ⟨70⟩ paḷḷiyam mātuyileṟkiṉṟilai pāvip piḻaittā(y) vaḷḷi tam [6+] cilaiveṭaṉ Uṭkā [4+] veḷḷiyam māmalaiyāḷaṉ cirāmalaimeṉmalaiyaṉ Uḷḷiyammāvirantā lukantiya pata muṉmattame ||~ ⟨71⟩ mattamaittāṉ ceṉṉip poṉṉimavāṉ peṟṟamātu taṉ [.]e [7+] muḻutum pittamaittāy cintai nontu kulamantu permākkaṇ muttamaittāykkaṅkai [4+] Ākil [4+] niṉmutircciyaiye ||~ ⟨72⟩ mutirum pāvai mukanta koṇmu mukaṭeṟi muṉṉi yatirum mā [2+] ppatu [4+] vvamuṅ katiruṅ kalanta cirāmalaiyāḷi kaḻaṉompukatirt tiruvaruḷpo liṉiyāṉai yiṉṟeytuvaṉe ||~ ⟨73⟩ yāṉaiyiṉṟey[tapiṭiyāmaṭa [3+] yaṉpartam vāḻnāḷai [2+] ṟeṉṟu viṭṭār cintai [8+] ṉeṟuṅkoṉṟaviraṉ cirāmalaiyeviṉappāṟ pūṉai niṉṟeṅkum poriyati(rtiṉam) pukuntaṉare ~ ⟨74⟩ tiṉampukukiṉṟatu taṇpaṇaiyākattaṉ [5+] (m)āviṉampuku terniṉṟiḻintu pukkā raṉpareṉṟu [2+] vuñ ciṉam puku tiṇviṭaippākaṉ cirāmalaittey(vamaṉṉāṉ) maṉa(m)puku(vem) piṇikko [6+] ṇantiṭṭamāmaruntey ||~ ⟨75⟩ maruntey cirāmalai māmaṇiye marutāṭamarntāy kuruntey naṟumpoḻiṟ kaṟkuṭi meya koḻuñcuṭarey muruntey muṟuvalumaikaṇavā mutalvāveṉaniṉ ṟiruntey niṟaiyaḻin teṉ viṉaiyeṉ paṭṭave(ḻ)aimaiye ||~ ⟨76⟩ Eḻaipputalvaṉ ṉeṉakkut tuṇaiyumakkeṅkaiyaiyuṅ koḻaikkuraṟ perumpāṇaṇaiyuṅ koḷakkuṉṟar koṉṟavāḻaikkulai maṇanāṟuñcirāmalai vāḻtta(lar)pol moḻaipperum pey cellelu nilleṉumeṉmu(ṉ)kaṭaiye ||~ ⟨77⟩ kaṭaiyakattuc ceṉṟu kā(ṉi)mittu niṉṟu kai(vi)rittu naṭaiyakattup periteṉaṉattirivar naku maticer caṭaiyakattuk kaṅkaivai(ttā)ṉ cirāmalai cārvoḻintu paṭaiyakattuc celvarāy nallārāṉa [4+] re ||~ ⟨78⟩ kaḷakaṉ ṉivaṉeṉap pāror nakap paṉaiyiṉmaṭaṉme laḷakan nutali yoruvar vannāṭaliyāṉaik kaṉṟu miḷakumaṭamaiyiṉ muḷaiyum miḷakameṉṟeṉ parukik kuḷakun nukaruñ cirāmalai cūḻnta kulappatikkey ||~ ⟨79⟩ patiyoṟṟiṭarāṟ paṭutalaiyiṟ palikoḷva teṅkuṅ katiyoṟṟi Ūrvatu kāciṉ mālviṭai kātaliyun nati yoṟṟiyūr nakar nañcuṇpaṉa tantalai [6+] ñca matiyoṟṟiyūruñ cirāmalai mātavar vāḻvakaiye ||~ ⟨80⟩ mātavarvāḻuñ cirāmalai māmaṇikaṇṭāṅkey potuvarākilum pomaṭavāyeṉṉa (nilana)ṭuveyita (var vitiyaṉṟeṉparpo lirunto)ṅ kuṇattoya [6+] yāvi c(o)llāyavar pāṟce(ṉṟu) collutaṟkey ||~ ⟨81⟩ collum poruḷuñ cuvaiyum payaṉu milaveṉilum Allum pakalu mikatāmeṉakkup puramerippāṉ vi(lluṅ) kaṇaiyun terintapirāṉṟaṉ cirāmalaimelelluṅkaṉai kaḻaliṉ kuṇam pāritta veṉkaviye ||~ ⟨82⟩ kaviyalaittuṇṇuṅ kavaiñar(ta)ṅ kāmaraṟukārkkaḷiṟṟiṉ ceviyalaittuṇṇuñ cirāmalai vāḻnaṉaic cerakillār puviyalaittuṇṇum porvaṇ [6+] valarāy naviyalaittuṇṇumaṅkāṭu naṅkai [2+] rāṭu naṇṇuvare ||~ ⟨83⟩ naṇṇutalar kānaṟ(paṭu) malaru na(ṟuṅ) kuṭumi viṇṇutal poḻuñ cirāmalai veṟpaṉai veṟiruntu maṇṇutala raṭippaṇinta ṉāmamatai [2+] ṭakkayeṉ [3+] vallārkkeḷi timaiyorta mirumpoḻile ||~ ⟨84⟩ Irumpiṭaic conta teṇṇir vaḷaṉmaipeṟ ṟimaiyorirukkap porumpaṭaik kūreyta poṉmalaiyāyaip puṇarntapiṉṉaik karumpā [8+] mirtuṅ kaḷivaḷaṉuñ curumpiṭait teṉu naṉpālu niṉpolac cuvai yillaiye ||~ ⟨85⟩ Illaiyeṉpār poruḷuṇṭeṉap parivavirati paḻañ collu(n) ta(ḷai)pālavar Ira(ṇa)ṅkaḷ muṉṟiṉ cuṭarviḷakkāttillaiyeṉpar teṉa cirāmalaiyāyeṉṟu ceṉṟiṟaiñci vallaiyaṉparka(neñce)yaṭu [1+] (ṉiyiṉa)yiṉavaṉ paḻikke ||~ ⟨86⟩ paḻikkum Iruṭpaṭalam peraruḷaṉkaiyumañceḻutayuliḻikkum Imaiyavareṟum miṭat tetirvantaruvi teḻik(ku)ñ cirāmalaic ci(tta)rait tirtta [9+] yakkaḻikkum mitu meymmai kaikaṇṭayokaṅ kaṭaliṭatte ||~ ⟨87⟩ Iṭaṅkoṇṭa velaiyu me(ḻu)malaiyun ticaiyāṉaiyeṭṭum paṭaṅkoṇṭa nākañ cumanta vippārume paṭaruṅ kollo tiṭaṅkoṇṭa cāraṉaṟcirāmalaikkūttaṉ cempoṟkaḻalcer naṭaṅkoṇṭa cevaṭik kuñcittaruḷ ceytanāṉa(ka)tte ||~ ⟨88⟩ Aruḷuceyvatum paṭaiyeṉmeymmaiye yaṭiye(nu)kkimmai poruḷceytutavum (pu)talvarait tanteṉ pollāta colarel maruḷceyta mālaikoṇṭāṉai vaṇṭāru(ñ) cirāmalaivā yiruḷceyta kaṇṭaṉaiye toṇṭarkāḷ vantiṟaiñ(cumiṉe) ||~ ⟨89⟩ vantiṟaiñcit taḷarnteṉ cellumo cintaimātavar meṟ cantiṟaiñcip paṭarcāraṟcirā⟨ma⟩lait tāḻpoḻilvāyk kontiṟaiñcik kamaḻkotai cūlāvikkuḻalaviḻap pantiṟaiñcip piṭippāḷiṭaikke ceṉṟu paṟṟuṇṭate ||~ ⟨90⟩ teṟu collātamiḻtteṉ(vempayaraṇṇaṟ)ceṅku vaḷaināṟumallākattu nārāyaṇaṉ paṇṭai nāṉmaṟaiyum Eṟumalloṉaic cirāmalaiyāḷiyai yiṅku [4+] ttaṉiṟu mallortammai nokkavallārkkeṉṟu noyillaiye ||~ ⟨91⟩ noyilaṅ kātaluṭaiya neñcey nuraiveṇ kaṭaluṭpo yilaṅkāpurañ ceṟṟa poṟṟervaṉ pontiruntu vāyilaṅkārtaru mantirattāl vaṇaṅkippaṇinta ceyilaṅkārkaḻaṟ ṟirttaṉ cirāmalai ceṉṟaṭainte ||~ ⟨92⟩ Aṭaikkuṅ katirmaṇiyāram mulaikkaṇin talkiṉ mellam puṭaikkuṅkalai puṉaintotiyiṟpotu potintuviṭṭār viṭaikkum mumaikku naṟpākaṉ cirāmalaimelliyaliriṭaikku(m) Iḷaiyavarkkum pakaiyo nummai yiṉṟavarey ||~ ⟨93⟩ Īṉṟāḷ varunta vimmaippiṟan tammaikkiraṅki naiyyu mu(ṉ)ṟāmuṭi koṇ(ṭ)oḷippo(m)eḷippaṭṭoruṅki niṉṟon teṉṟāḻ cirāmalai vāriyiṉ murit teyvakkaḷiṟey toṉṟāyemakkorunāḷ viṉaippācat tuṭaraṟave ||~ ⟨94⟩ tuṭariṭaiyāttañamaliyaippo lirunteṉic cuṟṟat tiṭariṭai yāppaviḻtteṉṉap paṇikoḷ poṉṉaip puraiyuñ cuṭariṭaiyātta paiṅkoṉṟai(yu) matta(muñ)cūḻ caṭaiyiṉ paṭariṭaiyāttaparama(ṉ) cirāmalaippā(lva)ṇṇaṉe ||~ ⟨95⟩ pālvaṇṇaniṟ ṟemparaṉ cirāppaḷḷip parañcuṭartaṉ pālvaṇṇaṅ kaṇṭu nampalvaṇṇaniṅkip pakkattiṭañcer mālvaṇṇaṅ kaṇṭu tam mālvaṇṇaṅkoṇṭavaḷai carintu mālvaṇṇaṅ koṇṭuvantār ceṉṟu kāṇmiṉkaḷ maṅkaiyire ||~ ⟨96⟩ maṅkai yampārkaṇṇi peṇṇukkaraici malaimaṭantai koṅkaiyam pāraṅkaḷpola vāṉeḻuntu kuvintaḻintu paṅkayam pātaṅkaḷ poṉmalar peṟātavarp poṉmalaimeṟ puṅkavaṉ pātantoḻu toḻippo meṅkaḷ poyyuṭam(pe) ||~ ⟨97⟩ poyyiṉaip pecip poruḷiṉait teṭip puḻup potinta meyyiṉaik kāt(tu) v(e)ṟuttoḻinteṉ viyaṉ poṉmalaime laiyaṉait tevartaṅkoṉai yemmāṉai yammāṉ ma(ṟi)cerkaiyaṉaik kālaṉaik kāyntapirāṉaik kaḻal paṇinte ||~ ⟨98⟩ kaḻalum maruḷunañ(ce)ṉṉi vaittoṉ kaṉakaccilampiṟ cuḻalum ma(la)rum macokum palācun tuṭarāteḻuntiṭ ṭaḻaliṉpuṟattu veṇṇiṟottaṉa nammaṇivaḷaiyār kuḻalum Aḷakamum peyyak koyyāta kurāmalare ||~ ⟨99⟩ kurāmalaikoṇṭa Ulakoḷi{m}matiyamuṅ koḷaravum Irāmalai vāṉapakai yeṉpatu poymmemmaiyorkkaruḷuñ cirāmalai vāṉavaṉ ceṉṉiyiṉmeṟkoṇṭa cirmaiyiṉāṟ karāmalai nirkkaṅkaipāluṭaṉ vāḻkiṉṟa kaṇṭaṉare ||~ ⟨100⟩ kaṇṭaṉa keṭṭaṉa vuṟṟaṉa kāmara(ṟu) cuvaiyā luṇṭaṉa(montaṉavai)mpoṟiyuḷḷumuyir taḻaippak kaṇṭaṉa keṭṭaṉa vuṟṟaṉa kāmaraṟu cuvaiyā luṇṭa{ṇṭa}ṉa montaṉa poṉmalaiyāḷaiyark kokkiṉave ||~ ⟨101⟩ (O)kkiya kaiyoṭorukkiya vuḷḷatti yociyartam vākkuyar mantiram vāṉaraṅka(ṟ)ṟu mantikkuṟaikkun tekkuyar cāraṟ cirāmalaikkūttaṉ cempoṟkaḻalmelākkiya cintaiyaṭiyarkkeṉṉo viṉṟariyaṉave ||~ ⟨102⟩ Ariyaṉacāla veḷiya kaṇṭiraruvittiraḷkaḷ pariyaṉa ner maṇicintuñ cirāmalaippālvaṇṇaṉaik kariyaṉa ceyyaṉa nuṇpukarp paiṅkaṭ kaṭāk kaḷiṟṟi ṉuriyaṉai nāḻikai yettavallā⟨r⟩kkivvulakattuḷe ||~ ⟨103⟩ maṟpantamār(va)ṉ maṇiyaṉ makaṉ matiḷvempayarko ṉaṟpantamār tamiḻnārāyaṇaṉañcirāmalaimeṟ kaṟpanta ṉiḻalil vaitta ka(li)ttuṟai (nūṟuṅ) kaṟpār poṟpantaṉiḻa laraṉṟiruppātam poruntuvare ||~ ⟨104⟩ māṭamatirai maṇalūr matiḷ vempaiyoṭamar ceñalūr kuṇṭur Inniṭiya naṟppatikko ṉārāyaṇaṉañ cirāmalaimeṟ kaṟpatittāṉcoṉṉa kavi ||~

Bibliography

Digital edition of SII 4.167 by Krishna Sastri 1923 converted to DHARMA conventions by Emmanuel Francis.

Primary

[SII] Krishna Sastri, H. 1923. South-Indian inscriptions (texts). Volume IV: Miscellaneous inscriptions from the Tamil, Telugu and Kannada countries and Ceylon. South Indian Inscriptions 4. Madras: Government Press. Pages 21–27, item 167.