Śrīraṅgam, Raṅganātha temple, time of Sundara Pāṇḍya

Editor: Emmanuel Francis.

Identifier: DHARMA_INSPandya01003.

Hand description:

Language: Sanskrit.

Repository: Pāṇḍya (tfa-pandya-epigraphy).

Version: (726066c), last modified (7736536).

Edition

⟨1⟩ hariḥ OM svasti śrī ~

I. Śārdūlavikrīḍita

yenāsau karuṇāmanīyata daśāṃ śrī-raṃga-pa¡t!⟨d⟩mākaraḥ

a

kṛtvā taM bhuvanāntara-praṇayinaṃ karṇṇāṭa-doṣākaraM

b

bhūyopy atra jagat-trayī-bahumatāṃ lakṣmīm avasthāpayan

c

devas sundara-pāṇḍya-bhānur udayaṃ lebhe ⟨2⟩ pratāpoṣmaḷaM ||

d
II. Śārdūlavikrīḍita

dattair nnaika-tulādhiroha-vidhinā raṃgeśvarasyālayan

a

devaś śrī-madhurā-mahendra-nṛpatir jjāMbūnadair nirmmame

b

Asyottuṃgabhujādribhāsurayaśas candrodayavyañjikā

c

sandhyevāniśam īkṣyate navajapāraktā yadaṃśu⟨3⟩chaṭā ||

d

...

XXX. Śārdūlavikrīḍita

⟨23⟩ hemāc-chādana-rāja Ity adhigata-prakhyāta-nāmno harer

a

haimasyoraga-sūdanasya śayanāgārasya vādhiśriyaḥ

b

trīṇ(i)-sva⟨rṇṇa⟩-mayāni rāja-tapanaś cakre vimānāni yaiś

c

śrī-raṃgas sa Ivābhiṣeka-vidhṛtair u¡T!⟨d⟩bhāsate maulibhiḥ ||

d

Bibliography

Edited in Hultzsch 1894–1895, with English translation and visual documentation (EI 3.2).

Edited here by Emmanuel Francis, based on Hultzsch 1894–1895 and visual documentation therein.

Primary

[EI] Hultzsch, Eugen Julius Theodor. 1894–1895. “Ranganatha inscription of Sundara-Pandya.” EI 3, pp. 7–17.