Pāṇḍūra grant, time of Siṁhavarman, year 1

Version: (265f3f1), last modified (37429fa).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1v1=1⟩ jitam bhagavatā svasti vijaya-daśana-purād yathāvad abhy-arccita-devat[ā]-

⟨1v2=2⟩ -brāhmaṇa-guru-vṛddhasya śakti-traya-vṛddhasya mahātmana(s s)va-bhuja-

⟨1v3=3⟩ -dravinārjjitodāra-bhoga-bhujaḥ pṛthivī-talaika-vīrasya

⟨1v4=4⟩ mahārāja-śrī-vīra-varmmaṇaḥ prapautraḥ samara-ṣa¿d?a-karaṇa

⟨1v5=5⟩ samadhigatādbhuta-pratāpasya vidya-vṛddhasyānanta-kalpa-pradāyi-

⟨Page 2r⟩

⟨2r1=6⟩ [no] ⟨’⟩nanta-kalpasya guṇamāhato mahārāja-śrī-skanda(va)rmma[ṇaḥ]

⟨2r2=7⟩ pautrasya ...

⟨2r3=8⟩ ...-

⟨2r4=9⟩ [bh]āvasya yuvarāja-śrī-viṣnugopasya putraḥ tapta-sā[ma]nta

⟨2r5=10⟩ maṇḍa[le]nāpratimābhis ...

⟨Page 2v⟩

⟨2v1=11⟩ ...

⟨Page 3r⟩

⟨3r1=16⟩ śrī-vallabhānām pallavānān dha(rm)ma-mahārāja-śrī-si(ṁha-va)rmmā muṇḍa-

⟨3r2=17⟩ rāṣṭre pā(ṇḍūra)-grāme (grāme)yakā(n) ...-

⟨3r3=18⟩ ... cājñāpayati ...-

⟨3r4=19⟩ ...

⟨Page 3v⟩

⟨3v1=21⟩

⟨Page 4r⟩

⟨4r1=26⟩

⟨Page 4v⟩

⟨4v1=31⟩

⟨Page 5r⟩

⟨5r1=36⟩

⟨Page 5v⟩

⟨5v1=41⟩

⟨Page 6r⟩

⟨6r1=46⟩

⟨Page 6v⟩

⟨6v1=51⟩

⟨Page 7r⟩

⟨7r1=56⟩

⟨7r2=57⟩

⟨7r2=58⟩

⟨7r4=59⟩ Imam (p)āṇḍūra-grāma(ṁ) sarvva-parih(āro)peta(n deva)-bhoga-hala-varjjyam asma-

⟨7r5=60⟩ d-āyur-bala-vijayābhivṛddhaye samedha(māna)-vijaya-rājya-prathama-

⟨Page 7v⟩

⟨7v1=61⟩ -sa(ṁ)vvatsar-āṣāḍha-śukla-pakṣa-pañcamyām brahmadeyī-kṛtya samprādama tada-

⟨7v2=62⟩ yaṅ grāmas sarvva-parihārai(ḥ) pariharttavyaḥ parihārayitavyaś ca yaś cedam asma-

⟨7v2=63⟩ [c-chā]sanam atikrāmet sa pāpa(ś ś)ārīran daṇḍam arhaty api cātrārṣā(ḥ)

⟨7v4=64⟩ (ś)l(o)kā bhavant[i] bhūm(i)-dānāt para(n dānan) (na) bhū(ta)n na bhaviṣyati tasyaiva haraṇā[t]

⟨7v5=65⟩ pāpa(n) (na) bhūtan na bhaviṣyati bahubhi(r) vvasudhā dattā bahubhiś cānupālitā

⟨Page 8r⟩

⟨8r1=66⟩ (ya)sya yasya yadā bhūmis tasya tasya tadā phalaM svadattām paradattām vā yo ha-

⟨8r2=67⟩ reta vasu¡t!dhar(ā)M gāvā(ṁ) śata-sahasrasya hantuḥ pibati kilbiṣam

⟨8r3=68⟩

⟨8r4=69⟩

⟨8r5=70⟩

⟨Page 8v⟩

Bibliography

Edited in Ramachandra Murthy and Gopalareddi 1982, with visual documentation.

This edition Emmanuel Francis, based on the visual documentation in Ramachandra Murthy and Gopalareddi 1982.

Primary

Ramachandra Murthy, N. S. and Y. Gopalareddi. 1982. “pallava siṁhavarma pāṇḍūru tāmraśāsanamu [పల్లవ సింహవర్మ పాణ్డూరు తామ్రశాసనము].” Bharati (Bulletin of the Department of Ancient History, Culture, and Archaeology) 59 (8), pp. 4–14.

Secondary

Mohan, V. K. 1996. Art and architecture of the Telugu Cōḻa temples. New Delhi: Kaveri Books. Page 10.