Pāṇḍūra grant, time of Siṁhavarman, year 1

Editor: Emmanuel Francis.

Identifier: DHARMA_INSPallava00396.

Summary: Donation (brahmadeya) of the village of Pāṇḍūra (modern Pātūru).

Hand description:

Language: Sanskrit.

Repository: Pallava (tfa-pallava-epigraphy).

Version: (6764560), last modified (2fa6960).

Edition

⟨Page 1r⟩

⟨Page 1v⟩ ⟨1v1=1⟩ jitam bhagavatā svasti

vijaya-daśana-purād

  • yathāvad abhy-arccita-devat[ā]⟨1v2=2⟩-brāhmaṇa-guru-vṛddhasya śakti-traya-vṛddhasya mahātmana(s s)va-bhuja⟨1v3=3⟩-dravinārjjitodāra-bhoga-bhujaḥ pṛthivī-talaika-vīrasya ⟨1v4=4⟩ mahārāja-śrī-vīra-varmmaṇaḥ prapautraḥ
  • samara-ṣa¿d?⟨t⟩a-karaṇa ⟨1v5=5⟩ samadhigatādbhuta-pratāpasya vidya-vṛddhasyānanta-kalpa-pradāyi⟨Page 2r⟩⟨2r1=6⟩[no] ⟨’⟩nanta-kalpasya guṇamāhato mahārāja-śrī-skanda(va)rmma[ṇaḥ] ⟨2r2=7⟩ pautrasya
  • ... ⟨2r3=8⟩ ...⟨2r4=9⟩[bh]āvasya yuvarāja-śrī-viṣnugopasya putraḥ
  • tapta-sā[ma]nta ⟨2r5=10⟩ maṇḍa[le]nāpratimābhis ... ⟨Page 2v⟩ ⟨2v1=11⟩ ... ⟨Page 3r⟩ ⟨3r1=16⟩ śrī-vallabhānām pallavānān dha(rm)ma-mahārāja-śrī-si(ṃha-va)rmmā
muṇḍa⟨3r2=17⟩rāṣṭre pā(ṇḍūra)-grāme (grāme)yakā(n) ...⟨3r3=18⟩... cājñāpayati

...⟨3r4=19⟩... ⟨Page 3v⟩ ⟨3v1=21⟩ ⟨Page 4r⟩ ⟨4r1=26⟩ ⟨Page 4v⟩ ⟨4v1=31⟩ ⟨Page 5r⟩ ⟨5r1=36⟩ ⟨Page 5v⟩ ⟨5v1=41⟩ ⟨Page 6r⟩ ⟨6r1=46⟩ ⟨Page 6v⟩ ⟨6v1=51⟩ ⟨Page 7r⟩ ⟨7r1=56⟩ ⟨7r2=57⟩ ⟨7r2=58⟩

⟨7r4=59⟩ Imam (p)āṇḍūra-grāma(ṃ) sarvva-parih(āro)peta(n deva)-bhoga-hala-varjjyam asma⟨7r5=60⟩d-āyur-bala-vijayābhivṛddhaye samedha(māna)-vijaya-rājya-prathama⟨Page 7v⟩⟨7v1=61⟩-sa(ṃ)vvatsar-āṣāḍha-śukla-pakṣa-pañcamyām brahmadeyī-kṛtya samprādama

tada⟨7v2=62⟩yaṅ grāmas sarvva-parihārai(ḥ) pariharttavyaḥ parihārayitavyaś ca

yaś cedam asma⟨7v2=63⟩[c-chā]sanam atikrāmet sa pāpa(ś ś)ārīran daṇḍam arhaty

api cātrārṣā(ḥ) ⟨7v4=64⟩ (ś)l(o)kā bhavant[i]

I. Anuṣṭubh

bhūm(i)-dānāt para(n dānan)

a

(na) bhū(ta)n na bhaviṣyati

b

tasyaiva haraṇā[t] ⟨7v5=65⟩ pāpa(n)

c

(na) bhūtan na bhaviṣyati

d
II. Anuṣṭubh

bahubhi(r) vvasudhā dattā

a

bahubhiś cānupālitā

b

⟨Page 8r⟩ ⟨8r1=66⟩ (ya)sya yasya yadā bhūmis

c

tasya tasya tadā phalaM

d
III. Anuṣṭubh

svadattām paradattām vā

a

yo ha⟨8r2=67⟩reta vasu¡t!⟨n⟩dhar(ā)M

b

gāvā(ṃ) śata-sahasrasya

c

hantuḥ pibati kilbiṣam

d

⟨8r3=68⟩ ⟨8r4=69⟩ ⟨8r5=70⟩

⟨Page 8v⟩

Bibliography

Edited in Ramachandra Murthy and Gopalareddi 1982, with visual documentation.

This edition Emmanuel Francis, based on the visual documentation in Ramachandra Murthy and Gopalareddi 1982.

Primary

Ramachandra Murthy, N. S. and Y. Gopalareddi. 1982. “pallava siṁhavarma pāṇḍūru tāmraśāsanamu [పల్లవ సింహవర్మ పాణ్డూరు తామ్రశాసనము].” Bharati (Bulletin of the Department of Ancient History, Culture, and Archaeology) 59 (8), pp. 4–14.

Secondary

Mohan, V. K. 1996. Art and architecture of the Telugu Cōḻa temples. New Delhi: Kaveri Books. Page 10.