Kacākūṭi plates, time of Nandivarman, year 22

Version: (e18547c), last modified (a62d33d).

Edition

Plates

⟨Page 1r⟩

⟨Page 1v⟩

⟨1v1=1⟩ svasti jayati ja(ga)⟨t⟩-traya-janma-(sthi)ti-saṁh⟨ṛ⟩ti-kāraṇam para-brahma satyam anantam anādi jñānā-

⟨1v2=2⟩ tmakam ekam amṛta-padaM || māyāvi(nā) yena pada-trayārtthinā sadyaḥ pravṛddhena punar ba-

⟨1v3=3⟩ ler mmakhe vicakrame trir jjagatas svasātkṛt¿o? sa vo ’stu bhūtyai bhagavā¿N?s trivikrama⟨ḥ⟩ || maulāv i-

⟨1v4=4⟩ ndudharaḥ phaṇ¿(ā)?dharadhara⟨ḥ⟩ skandhe bhavānīdharo vāme kāmadharaḥ praṇā⟨ma⟩nirate gaṁgādharo

⟨1v5=5⟩ mūrddhani mū⟨r⟩tt¿o? dhūḷidharo gaḷe garadharaḥ keśeṣu veṇīdharaḥ pāṇ¿o? śūladharo haraḥ

⟨1v6=6⟩ puraharaḥ puṣṇātu vo maṅgalam· || kaṇṭhe kaustubhakāḷikābharaṇ¿e?yośchāyāmparāmbibhra-

⟨1v7=7⟩ tau daityaddhvaṁsanacakrapaṭṭasadharau śyāmāvadātau rucā śrīgaurīvilasatkaṭākṣaviśikha-

⟨Page 2r⟩

⟨2r1=8⟩ vyāyāmaromāñcit¿o? pāyāstām bhavatas trivikrama har¿o? sampṛkta-dehāntarau || pa¿t?mā pa¿t?m(ā)-

⟨2r2=9⟩ sīnā pa¿t?mo⟨j⟩jvalapāṇipa¿t?mayuga¿ḷ?ā vaḥ prītyā paśyatu kariṇ¿ā k?aradhṛtakanakaghaṭasusnānā

⟨2r3=10⟩ (dṛ)ṣṭvā lala¿a?ṭe nayana¿mbhri?yeva kāmo n¿ā? yāmīśvara (I)tyupāste viṣṇo⟨ḥ⟩ svasā sā bhagava-

⟨2r4=11⟩ tyalakṣmīm āryyā kadāryyāṁ kṣiṇutā⟨t·⟩ kṣaṇena || kailāsagauraḥ pṛ¿ḍ?unāgakakṣyaḥ

⟨2r5=12⟩ prodvṛttakarṇṇo bṛhadekadantaḥ mātaṅgavaktro madanigghna{ne}netro bhūyādavigvnāya vin¿(ā)?-

⟨2r6=13⟩ yako vaḥ || ye devā divi dāna-yāga-ta(pa)sāṁ kāle phalan tanvate ye devā bhuvi ṣaṭ·su

⟨2r7=14⟩ karmmasu ratās satyāśiṣas saṁya¿nās? te devā dvitaye kula-kram-abhuvā bhaktyā samārādhitāḥ pā-

⟨Page 2v⟩

⟨2v1=15⟩ yāsuḥ parameśvarāś cirataraṁ śrī-pallavānāṁ ku⟨la⟩m || ⟨8⟩ hiraṇya-garbho jayati prajāp-ati⟨ḥ⟩ śriyaḥ

⟨2v2=16⟩ patiś śākvara-ketanaḥ kṣitim sahela-kallola-samudra-vāraṇā⟨ṁ⟩ bala¿n?vipā yasya sapa¿(nna)?-

⟨2v3=17⟩ raṇāḥ || svasti || namaḥ śriyai || prathamamajani vedhā{ḥ} brahmayoniḥ svayambhūr nnaḷina⟨⟨nayana⟩⟩nābherulla-

⟨2v4=18⟩ satpuṇḍarīkā¿n? Akṛtakavacanānā¿nt?a⟨t⟩tvato d¿ra?ṣṭavartmā sakalabhuvanasarggavyāpṛti-

⟨2v5=19⟩ vyagrakarmmā || tasmāt saṁgaritāntagāmi-carito yajñeṁgirā jajñivān dīptāgirahunāśanādadu-

⟨2v6=20⟩ rit¿o? prāṇāśanaḥ pāpmanāṁ saptarṣitvamavāptavānṛṣivṛ(ṣa)ḥ kā⟨ṅ⟩kṣ{v}ātapaḥ prāptavān putro

⟨2v7=21⟩ mānasa ¿hāpa? tāmaptatarucchedārtthaṭaṁkottamaḥ || tasmād aṁgiraso girā⟨ṁ⟩ {||} rasanidhi⟨r⟩{n}nītiprajā-

⟨Page 3r⟩

⟨3r1=22⟩ nām patiś cakre yaṁ gurumātmasātsukṛtināmbharttā tridhāmāgrajaḥ yatprajñābalasaṁśrayeṇa

⟨3r2=23⟩ suratakrīḍāṁ surastrījano ¿c?atte svairamasaṁsmarandinakṛtassampadvipadvyāṣṭatim· ||> śaṁyuśśubhaṁ(yu)-

⟨3r3=24⟩ ranahaṁyurajāya(tā)smād aṁhovighātakṛdaharppatitulyatejāḥ Antarhite śikhini dai-

⟨3r4=25⟩ vatahavyavāho bhūtvā vyadhatta śikhikṛtyamapi svavīr{y}¿n·? gotrasya karttā guṇagaura-

⟨3r5=26⟩ veṇa śrī-pallavānāmmunirasya sūnuḥ jāto bharadvāja Iti trivedīṁ y¿ā? paśyati smādrinibhā¿nt?a¿(v)?(o)-

⟨3r6=27⟩ bhiḥ || droṇobhava⟨d⟩druhi(ṇa) ¿(h)ā?va tataḥ kurūṇān droṇābhidhānakalaśāmbujalabdhajanmā (E)ṇā-

⟨3r7=28⟩ jinopahitajitvaravediketur bāṇāstravedacaturarṇṇavapāradṛśvā || tasmādyasmi(nkru){d}dhya¿n?i kṛṣṇā-

⟨Page 3v⟩

⟨3v1=29⟩ rjunabhīmāś śastratyāgañcakruravighnambhayanighn¿(ā)?⟨ḥ⟩ (|) viśvas¿t?ānā¿d?viśvasanīyo munir āsīd aśvatthāmā

⟨=30⟩ manmathaśatroravatāraḥ || jātas tataḥ sva-pada-śaṁkita-mānasena śakreṇa tamprati visarjji-

⟨=31⟩ ta menakāyām āpal-lavair anabhimṛṣṭa-samudra-nemiḥ śrī-pallavas sapadi palla⟨va⟩-saṁstareṣu

⟨=32⟩ tejaḥ param brāhmamanūrtthitopi sa kṣātram ucc¿e?r abhajat sva-bhāvi Ambhodharād apy upa⟨la⟩bdha-ja-

⟨=33⟩ nmā dāhātmako nanv aśaniḥ prakṛtyā || Aśokayann ānamataḥ kṣitīśā¿t? saśokayansaṁyati sa-

⟨=34⟩ mmukhīnān· (ya)ś¿o?kalaṁka¿nd?adha¿s?indu¿d?ās¿o?(py) (a)śokavarmmā tata Āvirāsī¿n·? || tataḥ prabhṛty akha-

⟨=35⟩ ṇḍa-kala-bhuvana-maṇḍalā¿n?ma-sāt-karaṇākhaṇḍita-vikrama-pa(ra)ḥ paripālita-sakala-varṇṇāśrama-vyavasthā-

⟨Page 4r⟩

⟨4r1=36⟩ viśeṣa⟨ḥ⟩ pra{ba}bhaviṣṇu¿ḥ?viṣṇoraṁśāvatāra ¿hā?va vaṁśāvatāra⟨ḥ⟩ pallavānānnikhilabhuvanapāva-

⟨=37⟩ natayā gaṁgāvatāra Iva ca nirmmalas samavarttata yatrodbhūtā⟨ḥ⟩ sarvvepi sarvvatrāviha⟨⟨ta⟩⟩śaktayo

⟨=38⟩ mahāsenāḥ pāvakajanmānaḥ pa¿n?modbhavāssubrahmaṇyāḥ kumārā Iva ye ¿g?ujabalavipulapra-

⟨=39⟩ tāpānalaśoṣitāśeṣadviṣadavāryy¿ā?¿yy?ā⟨⟨¿ṇṇ?a⟩⟩vār{ṇ}ṇasaḥ prakīrṇṇanirmmalakīrtticandri-

⟨=40⟩ kāniṣkā¿l?itasakalakalikālakala⟨ṅ⟩kakāluṣyāḥ samunnatacaritātiśayācaloda-

⟨=41⟩ yasaṁvarddhitamitramaṇḍalānurāgā yuvatijanahṛdayahariṇa(v)āgurāyamāṇa⟦pu⟧⟨⟨(va)⟩⟩puḥ-

⟨=42⟩ saundaryyāścandanatarava I⟨⟨(va)⟩⟩ dakṣi(ṇā)śāvivarddhamānasaurabhāssuratara⟨va⟩ Ivānanyatejovilaṁ-

⟨Page 4v⟩

⟨4v1=43⟩ ṁ ghitā¿n?macchāyā⟨ḥ⟩ pūṣaṇa Iva parahitakarā (bhā)svantaśca ⟨⟨śabdā⟩⟩gamā Iva prakṛtipratyayāgamopetā

⟨4v2=44⟩ nirapavāndav¿rir?ddhiguṇ¿e?śca nandanā A¿v?yapārijātā ghanāgamā A¿v?yajaḷāścakravāḷaparvvataparyyant(āṁ)

⟨4v3=45⟩ ṁ saptadvīpasaptasāgarālaṁkṛtāṁ sa⟨⟨ka⟩⟩lāndivamiva diva⟨s⟩p¿e?ti¿ḥ? ¿g?uva¿m?bhuvaspatayo ¿g?uñjate (ye)-

⟨4v4=46⟩ ṣāñ ca samasta-ś¿ā?stra-ś¿a?stra-nirjjitorjjita-samitay¿aḥ A?mitavikramāḥ kramārjjitadharmmaka-

⟨4v5=47⟩ r{m}māṇ¿ā? khaṇḍitakalayaḥ paṇḍitamatay¿aḥ? lakṣitamūrttayo rakṣitakī¿tt?aya¿ss?amastavasundharo-

⟨4v6=48⟩ dvahanadhurandharaskandhāḥ ⟨s⟩kanda(va)r{m}makal¿a?ndavar{m}makāṇagopaviṣṇugopavīrakū¿cc?avīrasiṁhasiṁha-

⟨4v7=49⟩ varmmaviṣṇusiṁhaprabhṛtayaśśatrudhūma⟦kema⟧ketavo mitramānahetavaḥ sarvvamaryyādāse¿n?avaḥ

⟨Page 5r⟩

⟨5r1=50⟩ (ketage) vya¿n?īyuravanipa⟨ta⟩yaḥ [||] tadanu ka(da)nakarmmavyā¿v?ṛta¿ś?śātravāṇā⟨m⟩ {||} Abhavad avani(siṁ)-

⟨5r2=51⟩ haḥ siṁha⟨viṣṇu⟩r{v}vijiṣṇuḥ m¿(ā)?ḷa¿v?am atha kaḷabh¿ṛrm?māḷava¿ñ?coḷa-pāṇḍyau nija¿g?ujabala¿t?ṛpta¿n? siṁha(ḷaṁ)

⟨5r3=52⟩ keraḷāṁśca || tato mahīmanvaśiṣanmahīndro mahendravarmmeti mahendrakīrtti⟨ḥ⟩ Aśeṣayāmā-

⟨5r3=4=53⟩ sa viśeṣitājño y¿ā? puḷḷalūre dviṣatāṁ viśeṣān || laṁkā-jayā-dharita-rāma-par¿(ā)?-

⟨5r5=54⟩ krama-śrī(r) (udvṛ)tta-ś{r}atru-kula-saṁkṣaya-dhūma-ketuḥ vātāpi-nirjjaya-vi¿ḷ?ambita-kumbha-janmā vīras tato-

⟨5r6=55⟩ ’jani jay¿i? narasiṁhavarmmā || tasmād ajāyata nijāyata bāhu-daṇḍa{ś}ś ca¿ñc?āśanī ripu-kulasya ma-

⟨5r7=56⟩ hendravarmmā yasmāt prabh¿ra?ty alam avarddhata dharmma-karmma deva-dvijanma-viṣayaṁ ghaṭik¿añ?ca dātu⟨ḥ⟩ || Icchā-

⟨Page 5v⟩

⟨5v1=57⟩ -⟨vi⟩dheya-sakalāvanipāla-loka⟨ḥ⟩ paścād babhūva parameśvarapotavarmmā bhūti⟨ṁ⟩ parāṁ vahati

⟨=58⟩ bhūtapatir vvṛṣ(ā)¿(ṃ)?k¿o? khaṭvā⟨ṅ⟩ga-ketur acala-sthitir adbhuto yaḥ || devabrāhmaṇa(s)ātkṛtātmavibh¿ā?vo

⟨=59⟩ ya(ḥ) kṣatracūḷāmaṇi⟨ś⟩ catur{v}vaidyamavīv¿ī?¿dhan?svasaṭikām bhūdevatāmbhaktitaḥ (sa)mprāpt¿e? narasiṁ-

⟨=60⟩ ha(t)ā⟨ṁ⟩ svavapuṣā nāmnā ca ⟨⟨di⟩⟩gvyāpinā jāta⟨ḥ⟩ śrīparameśvarasya sakalasyāṁgā(vat)ārastataḥ

⟨=61⟩ Etā dhanāni d¿ai?tāni yaśodhanāni jetā kalervvilasitāni babhūva tasmāt netā naya¿ś?ya dh¿a?-

⟨=62⟩ ṣaṇādhikṛtasya mār{g}ga⟨ṁ⟩ pātā jaga¿t?i parameśvarapotavarmmā tasya praśāsti padamṛddhimadā samudra¿a?-

⟨=63⟩ d ājñābalena jitaśatru vṛtaḥ prajābhiḥ mānyo nayena ¿m?anu ¿taṁ?prati nandivarmmā vistīrṇṇapallava(ku)-

⟨Page 6r⟩

⟨6r1=64⟩ lārṇṇavapūrṇṇacandra⟨ḥ⟩ || ṣaṣṭha⟨ḥ⟩ śrīsiṁhaviṣṇoranu patiranujaḥ prābhavadbhīmavarmmā deva⟨ḥ⟩ śrībuddhava-

⟨6r2=65⟩ rmmā budhajanamahitaḥ pañcamaḥ pallavendraḥ turyyaścādityavarmmā tulitakuli(śabhṛ)dyasya govinda-

⟨6r3=66⟩ varmmā tār{t}t¿i?yīko dvitīyaḥ kṣitibhṛda(su)bhṛtāṁ śrīhiraṇyaśśaraṇyaḥ || saṁgrāme vijayaḥ kalāpa-

⟨6r4=67⟩ ricaye karṇṇīsutaḥ kārmmuke rāmo vāraṇatantravādyaviṣaye vatseśvara⟨ḥ⟩ śrīdharaḥ kāmo

⟨6r5=68⟩ vāmavilocanāsu kavitāba¿d?dhe sa (Ā)dyaḥ kavis tantrā¿v?āpavidhau svayannayabharo dharmmaḥ prajā-

⟨6r6=69⟩ rañjane || svāmī naḥ pallavānāṁ kula-bharaṇa-paṭus sātvikas sārvva-bhaumo ¿dr?avyo vyāyāma-vidyā-

⟨6r7=70⟩ -vinaya-guṇa-gurur vvarddhate sārddham¿ra?ddhyā hairaṇyo bhīmavarggyo haricaraṇapara¿ś?śu{r}ddhamātranvavā-

⟨Page 6v⟩

⟨6v1=71⟩ yo lakṣaṇyo rohiṇīja⟨ḥ⟩ ¿(svala)?bhasucarito nandivarmmā narendraḥ || tena rājādhirājaparame-

⟨6v2=72⟩ śva(reṇa) parameśvarapotarājapadapraśāsa(na)pareṇa paramapadaviṣaktavyāpṛtonnidrace-

⟨6v3=73⟩ ta(sā) parameṣṭhipadapaṁkaruhayugaḷavigaḷitadhūḷidhūsaraśirasā ¿v?u{va}raskṛtadevabr(ā)-

⟨6v4=74⟩ hmaṇapūjanāsanena tiraskṛtakalikālakalikāpiḷanāvyasanena vivarddhamānapratā-

⟨6v5=75⟩ pānalapariśoṣitāmitramaṇḍalena vivarddhamānānurāgarasaparitoṣitamitramaṇḍale-

⟨6v6=76⟩ na (sa)kalabhuvanasāmrājyadīkṣā(da)kṣadakṣiṇakareṇa sarvvorvvībh¿ra?nmakuṭamāṇik¿k?akoṇaśāṇa-

⟨6v7=77⟩ masṛṇitacaraṇayugaḷena pallavakulanandanavanalakṣmīlatālaḷitaveṣṭanakalpavṛkṣe-

⟨Page 7r⟩

⟨7r1=78⟩ ṇa kṣatriyamallena pallavamallena bappabhaṭṭārakapādānuddhyānavarddhamānamahimnā

⟨7r2=79⟩ nandivarmmanāmnā mahāguṇasalilanidhisalila(sa)¿m?var{d}dhanasomarājena mahārājena sā-

⟨7r3=80⟩ mrājya⟨⟨(saṁvatsa)re⟩⟩ dvāviṁśe (va)rttamāne chandaḥpārāvārapā(ra)gāya svarasamadhurasāma(g)āya chandaḥkalpa-

⟨7r4=81⟩ vyākaraṇajyotiṣaniruktaśikṣācchandovic¿a?tiṣaḍaṁgasaṁśitasvāddhyāyāddhyaya-

⟨7r5=82⟩ nāyapadadha⟨r⟩mavākyadharmmavast¿a?dhar{m}mavi¿ttāya? śrutismṛtirasāyanapānāya karmmakāṇḍajñā-

⟨7r6=83⟩ nakāṇḍapaṇḍitāya lokayuktikalā{ra}k¿o?śalāpeśalāya kāvyanāṭakākhyāy¿a?ke-

⟨7r7=84⟩ tihāsapurāṇapariṇatāya kimbahunā sarvvajñānavijñāna¿t?iṣṇātā¿y?a sarvvakarmmānuṣṭhānaniṣṭhi-

⟨Page 7v⟩

⟨7v1=85⟩ tāya suvṛttāya bhuvanabhavanadīpāya mānābhijan¿ā?sujanāya nirākṛtasama¿p?tatamastayāma-

⟨7v2=86⟩ ddhyamalokaikamitrāya lokamitreṇa sarvvagu⟨ṇa⟩sārasandohasāgaragambhīreṇa śrīma-

⟨7v3=87⟩ tā hrīmatā vapuṣmatāyuṣmatā paruṣetarabhāṣeṇa puruṣaviśeṣeṇa b¿ra?haspati-

⟨7v4=88⟩ neva divaspaterbbhuvaspaterjjananayanahṛdayanandino nandinaḥ pallavapate¿nn?isa-

⟨7v5=89⟩ r¿śś?anītivinītena vidvanmukhyena mukhyamantriṇ¿a? dhīreṇa vīreṇa brahmakṣatramay¿i?ṁ śrīyamavi-

⟨7v6=90⟩ kalāmavicalāñca śrīnandipotara(āja)⟦na⟧bhakti{sama}mācandramastārakambibhrāṇena bi(bhr)ā-

⟨7v7=91⟩ ṇena kulaṁ kulajyeṣṭhena jyeṣṭhaputreṇa brahmaśrīrājena śīlatassākṣātsoma-

⟨Page 8r⟩

⟨8r1=92⟩ rājena ta¿d?haiva sarvvaguṇajy¿o?ṣṭhena jyeṣṭhena p¿o?treṇa putriṇā¿m?p¿o?triṇā¿ñ?ca dhuramā-

⟨=93⟩ ropitāya sujanmapuṇyāya dvijanm¿a?g⟨r⟩aṇyāya brahmavedine jyeṣṭhapādasomayājine cha-

⟨=94⟩ nda(ścha)ndānuvarttanāya chandogasūtrāya bharadvājapeyādikratugotrāya bharadvājagotrāya

⟨=95⟩ toṇḍākarāṣṭrabrahmalokāyamānapūniyavāstavyāya doṣadaridrāya veṣaviśiṣṭā-

⟨=96⟩ yaikapuruṣāya dvilokacintan¿o?ya trivarg{ś}asādhakāya caturvvedāya pañcamahā(bhū)taparā-

⟨=97⟩ rtthāya ṣaḍaṁgāya saptasaptipra(ti)māya suguṇāya subrāhmaṇāya svayameva prasādā-

⟨=98⟩ dundivanakoṣṭhake tasminn eva rāṣṭre prā¿m?pal¿a?yūr dakṣiṇaś ca sa Eva pratyaṅ maṇatpākkaḥ ko-

⟨Page 8v⟩

⟨8v1=99⟩ ḷḷipā⟨k⟩kaś ca Udaṅ veḷimānallūr Etad-avadhi-catuṣṭayānta¿bbh?ūtaḥ ko¿ṭ?ukoḷḷiriti prathamanāmā brahmade-

⟨8v2=100⟩ y¿i?bhāv¿a ⟨⟨E⟩⟩?kadhīramaṁ(ga)lamiti caramanāmnā grāmassāmānyanivarttanadvayamaryyādayā nirastapurā-

⟨8v3=101⟩ ta(na)devadā⟨⟨na⟩⟩brahma(de)yannirastaku⟨ṭu⟩mbi sarvvaparihārābhyantarīkaraṇena dūrasarito vegavatyāśca t¿i?ra-

⟨8v4=102⟩ layata(ṭā)kācca yathopapādaṁ ruddhvā c¿a U?daka(bho)go g¿ra?haṁ kṣetramārāmo niṣkuṭa¿ñca?-

⟨8v5=103⟩ tyetadabhyantaraṁ sarvvo brahmadeyandatta Iti vijñaptirbrahmayuvarājasya [||] Ājñapti¿gg?oraśar{m}

⟨8v6=104⟩ siddhir astu{ḥ} [||] Akṛtrimas tray¿i?vidhi-krama-kratu-pravartt¿i?kaḥ samasta-śāstra-tatva-vit praśasti-⟨kṛt⟩ trivikramaḥ ||-

⟨8v7=105⟩ ṉ ōl¿e? yāṇṭ’ iru-patt’ iraṇṭ-āvatu Ūṟṟu-k-kāṭṭu-k-kōṭṭattu nāṭṭāru⟨ṅ⟩ kāṇka tan-nāṭṭu-k ko-

⟨Page 9r⟩

⟨9r1=106⟩ ṭukoḷḷi muṉpeṟṟārai māṟṟi brahma¿t?uvarācaṉ viṇṇappattāl kōraśarmmaṉṉ ā-

⟨9r2=107⟩ ṇatti-y-āka tēvatāṉa-p-piramatē⟨ya⟩m nīkki-k kuṭi nīkki-c cāmāniya Iraṇṭu paṭṭi-p pa-

⟨9r3=108⟩ ṭiyāl bhāradvāja-gotrāya chandoga-sūtrāya ni-vāstavyāya ceṭṭiṟeṅka-somay¿a?-

⟨9r4=109⟩ jikku-p piramatēya(m) ¿a?ka-p paṇitt-aruḷi viṭut(ta)-t tirumukam kaṇṭu nāṭṭom nā-

⟨9r5=110⟩ ṭṭu viyavaṉ colliya Ell¿e? pōyi paṭākai valañ-ceyitu kalluṅ ka¿ṇṇ?iyu-

⟨9r6=111⟩ n nāṭṭi-k koṭuttataṟk’ ell¿e? kīḻ-pāl e(l)l¿e? pāl¿e?yūrell¿eI?ṉ mēṟkum

⟨9r7=112⟩ teṉ-pāl ell¿e? pāl¿e?yūre⟨l⟩l¿e?yiṉ vaṭakkum mēl-pāl ell¿e? maṇaṟpā⟨kka⟩tt’ el-

⟨Page 9v⟩

⟨9v1=113⟩ l¿e?yiṉṉum koḷḷipā⟨kka⟩tt’ ell¿e?yiṉ⟨um⟩ kiḻakkum vaṭa-pāl ell¿e? veḷimāṉa-

⟨=114⟩ ¿laṉ?ūr ell¿e?yiṉ (ṟ)eṟkkum In-nāṟ-pēr-ell¿e?yuḷḷum Akappa(ṭ)ṭa nīr’nila-

⟨=115⟩ (ṉu)m puṉceyiyum Uṭum(p)’ ōṭi Āmai tavaḻvat’ e(l)lām ceyāṟṟālum ve(ḵ)-

⟨=116⟩ viṉālum tīraiyaṉeriy(ālu)n nī(r ī){yi}n(ta va)ḻi Āṟṟukkālum veḷ(ḷakkā)-

⟨=117⟩ lum toṇṭi-k koṇṭ’ uṇṇa-p (peṟuvār) ākavu(m) (I)k-kālkaḷukku kolkalamum

⟨=118⟩ puḻutipāṭum peṟuvat’ ākavum Ik-k(ā)lkaḷil kūṭ¿e? (Iṟ)¿(e)?ttuṅ kuṟa(ṅ)k-aṟuttum (ku)(ṟe)-

⟨=119⟩ ttam paṇṇiyum koṇṭuṇṭār kō-k koḷḷum taṇṭappaṭu v-ākavum ma(ṉ)¿e?(yum)

⟨Page 10r⟩

⟨10r1=120⟩ ma⟨ṉai⟩-p-(pa)ṭappum piṟavum Ivarum Ivar vaḻikkaṇṇārum māṭamum māḷikaiyum cū(ṭṭo) [**]

⟨=121⟩ l (E)ṭut{e}tu-k koṇṭ’ irukka-p pe(ṟu)vār āka(vu)m (I)vv-u(ḷ)ḷiṭṭa sarvva-paricāram uḷ(ḷ-ā)ka-(p)

⟨=122⟩ paṇittēm Ivv-ūr peṟṟa paricāra(m) cekku(m taṟiyum U)lliya-k (kū)liyum pirāmaṇa-(rā)-

⟨=123⟩ ca-k-kāṇamum ceṅkoṭiy-k-kā(ṇa)mum ka(l)(l)-k-kāṇamum kaṇṇiṭṭu-k-kāṇa-

⟨=124⟩ (mu)m katir-k-kāṇamum vica-k-kāṇamu(m) kuca-k-kāṇamum Arikoḻiyum ne¿yi?vil¿e?yu(m)

⟨=125⟩ puṭṭakavil¿e?yum paṭṭikai-k-kāṇamum Iṟām¿a(yi)?(yum) nāyāṭikaḷum tūtuvarum kaṇikā(ra)-

⟨=126⟩ ttikaḷum paṇṇuppāleṭuppārum putu-k-kuti(r)ai-k-kuṟṟatuveyiyum pullum {I}

⟨Page 10v⟩

⟨10v1=127⟩ ⟨⟨Iṟām¿e?yum⟩⟩ nall-āvum nall-erutum Iṟām¿ayi?yum nāṭṭuvakai Iṟām¿ayi?yum paṭāṅkaḻiyum kaiy(ā)-

⟨=128⟩ (ḷu)m neṭum-puṟ¿e?yum paṉampā{k}kum Iṟām¿ayi?yum karaṇa-t-taṇṭamum Atikaraṇa-t-ta-

⟨=129⟩ ṇṭamum pattūr-c-cāṟṟum Uḻaiyavaya-p-paḷḷi-vattuvum Iṟā⟨m⟩aiyum kuvaḷ¿e?-naṭu-va-

⟨=130⟩ ri⟨yu⟩ṅ ku(va)¿(e)?-k-kāṇamum kamukum teṅkum Uḷḷiṭṭa palluruvil pa¿l?aya-maramu-

⟨=131⟩ m Iṭṭaṉa kālko(ṭṭ’ i)ṟām¿ayi?yum koyiḷumuta(l)paṭi(y)āl Iṟātu Ivar tāme Uṇ-

⟨=132⟩ ṇa-p peṟuvār ākavum nil¿e?-k-kaḷattārum Atikārarum (vā)yikkeṭppārum Uḷḷ i-

⟨10v7=133⟩ runtu paratatti (c)eṉṟatu bhūmi-dānāt paran dānan na bhūtan na bhaviṣyati tasyaiva haraṇāt p(ā)-

⟨Page 11r⟩

⟨11r1=134⟩ pan na bhūtan na bhaviṣyati || bahubhir vvasu{d}dhā dattā bahubhiś cānupālitā yasya yasya yathā

⟨11r2=135⟩ bhūmi⟨s⟩ tasya tasya tathā phalaM || sva¿t?attā¡m! paradattāṁ vā yo haret¿u? vasundharāM ṣaṣ¿ṭh?iṁ varṣa-

⟨11r3=136⟩ -sahasrāṇi viṣṭhāyāñ jāyate krimi⟨ḥ⟩ || svasti śrī-parameśvara-mahā-k¿ā?ṣṭha¡k!āriṇā likhita-

⟨11r4=137⟩ M [||] I(va)ṉ peṟuma(ṉ)¿e?yum maṉ¿e?-p-paṭappum Iraṇṭu paṭṭi nilaṉum [||] svasti

⟨11r5=138⟩ siddhir astu namaḥ || ||~

⟨Page 11v⟩

Apparatus

Plates

⟨1⟩ saṁh⟨ṛ⟩ti SIIsaṁh¿ra?⟨ṛ⟩ti B.

⟨11⟩ kṣiṇutā⟨t·⟩SII notes: “The kṣa of kṣiṇutā is the only instance in the whole inscription, in which that group looks like kṣa. In all other cases it resembles tṣa.”

⟨17⟩ °⟨⟨nayana⟩⟩° • SII notes: “The word nayana is entered below the line, and the place at which it has to be inserted, is marked by a cross (haṁsapāda) above the line.”

⟨19⟩ dīptāgirahunāśa° • SII notes: “Read dīptāgniḥ sa hutāśaº.”

⟨32⟩ brāhmamanūrtthitopi • SII notes: “Read brāhmakulotthitopi ?”

⟨37⟩ sarvvatrāviha⟨⟨ta⟩⟩śaktayo • SII notes: “The ta of vihata is entered below the line, and the place at which it has to be inserted, is marked by a cross above the line.”

⟨39⟩ °vī¿yy?⟨ry⟩ā⟨⟨¿ṇṇ?⟨rṇ⟩a⟩⟩vār{ṇ}ṇasaḥ • SII notes: “The ṇṇa of vīyyāṇṇa is entered below the line, and the place at which it has to be inserted, is marked by a cross above the line; read ºvīryārṇavārṇasaḥ.”

⟨41⟩ °⟦pu⟧⟨⟨(va)⟩⟩puḥ • SII notes: “The va of vapuḥ is corrected from pu.”

⟨42⟩ I⟨⟨(va)⟩⟩SII notes: “The va of Iva is entered below the line, and the place at which it has to be inserted, is marked by a cross above the line.”

⟨43⟩ ⟨⟨śabdā⟩⟩° • SII notes: “The two syllables śabdā are entered below the line, and the place at which they have to be inserted, is marked by a cross above the line.”

⟨45⟩ sa⟨⟨ka⟩⟩lān • SII notes: “The ka of sakalā is entered below the line, and the place at which it has to be inserted, is marked by a cross above the line.”

⟨49⟩ ⟦kema⟧SII notes: “The two syllables kema are already cancelled in the original by two horizontal strokes placed above them.”

⟨50⟩ (ketage)SII notes: “Read kāle gate (?)”

⟨57⟩ °⟨vi⟩dheya° • SII notes: “The e of dheya appears to be corrected from vi; read vidheya.”

⟨58⟩ ṣa(āṁ)ko • SII notes: “The engraver appears to have altered ṣāṁko into ṣāṁkaḥ; read ºṣāṅkaḥ khaṭvāṅgaº.”

⟨59⟩ svasaṭikām • SII notes: “Read svavaśagāṁ ?”

⟨60⟩ ⟨⟨di⟩⟩gvyāpinā • SII notes: “The syllable di is entered below the line, and the place at which it has to be inserted, is marked by a cross above the line.”

⟨72⟩ parameśvarapotarājapada° • SII notes: “rāja is corrected from varmma by the engraver.”

⟨74⟩ °kālakalikāpiḷanāvyasanena • SII notes: “Read ºkalikālakālikapīḍanavyasanena ?”

⟨80⟩ ⟨⟨(saṁvatsa)re⟩⟩SII notes: “The word saṁvatsare is entered below the line, and the place at which it has to be inserted, is marked by a cross above the line.”

⟨90⟩ śrīnandipotara(āja)⟦na⟧SII notes: “The letter na has been already cancelled in the original by placing a horizontal stroke above it.”

⟨100⟩ °y¿i?⟨ī⟩bhāv¿a ⟨⟨E⟩⟩?⟨ad e⟩ka° • SII notes: “Read ºyībhāvādekaº. The E of Eka is entered below the line, and the place at which it has to be inserted, is marked by a cross above the line.”

⟨101⟩ °ta(na)devadā⟨⟨na⟩⟩° • SII notes: “The na of dāna is entered below the line, and the place at which it has to be inserted, is marked by a cross above the line.”

⟨120⟩(ṭṭo) [2+] ⟨121⟩ l • SII notes: “The large Leyden grant (l. 313) reads cuṭṭoṭṭāl.”

⟨127⟩ ⟨⟨Iṟām¿e?⟨ai⟩yum⟩⟩SII notes: “This word is entered below the line, and the place at which it has to be inserted, is marked by a cross above the line.”

⟨133⟩ bhaviṣyati ⬦ bhavi(ṣya)ti SII.

Bibliography

Reported in ARIE 1911-1912 (ARIE/1911-1912/A/1911-1912/10), in Francis 2013 (IR 82).

Edited in Hultzsch 1895 (SII 2.73). Edited in Subrahmanian 1966. Text and summary in Mahalingam 1988 (IP 77). Sanskrit text and French translation in Brocquet 1997 (B 55).

This revised edition by Emmanuel Francis, based on previous edition(s) and published visual documentation.

Primary

[SII] Hultzsch, Eugen Julius Theodor. 1895. South-Indian inscriptions: Tamil inscriptions of Rajaraja, Rajendra-chola, and others in the Rajarajesvara temple at Tanjavur. Volume II, Part III: Supplement to the first and second volumes. South Indian Inscriptions 2.3. Madras: Government Press. Pages 342–361, item 73.

[TPC] Subrahmanian, T.N. 1966. Pallavar ceppēṭukaḷ muppatu / Thirty Pallava Copper-Plates (Prior to 1000 A.D.) Madras: Tamil Varalatru Kazhagam. [URL]. Pages 141–180.

[IP] Mahalingam, T. V. 1988. Inscriptions of the Pallavas. New Delhi; Delhi: Indian Council of Historical Research; Agam Prakashan. Pages 240–255, item 77.

[B] Brocquet, Sylvain. 1997. “Les inscriptions sanskrites des Pallava : poésie, rituel, idéologie.” Thèse de doctorat, Université de la Sorbonne Nouvelle. Paris. Pages 634–668, item 55.

Secondary

ARIE 1911-1912. G.O. No. 919, 29th July 1912. Epigraphy. Recording the progress report of the Assistant Archaeological Superintendent for epigraphy, Southern Circle, for the year 1911-1912. Edited by H. Krishna Sastri. No place, 1912. Page 11, appendixes A/1911-1912, item 10.

Francis, Emmanuel. 2013. Le discours royal dans l'Inde du Sud ancienne : inscriptions et monuments Pallava, IV-IX siècles. Tome I : Introduction et sources. Publications de l'Institut orientaliste de Louvain 64. Louvain-la-Neuve; Paris: Université catholique de Louvain, Institut orientaliste; Peeters. Pages 296–297, item IR 82.