Viṇhapali grant of Śīlāditya III, [Valabhī] year 342, Āśvayuja ba. 8

Version: (bab29a2), last modified (bab29a2).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ (@ svasti) vijayaska(ndhāvā)[…]tulabala{s}sa⟨ṁ⟩pannamaṇḍalābhogasaṁsaktaprahāraśatalabdha(pra)¿(jāpāta)?(t pra)-

⟨2⟩ {(pra)}(tāpopanatadānamānārjjavopārjjitānurāgā)[…]balāvāptarājyaśriyaḥ paramamāheśvara{ḥ}śrībha{ṭ}ṭārkkād avyavacchinnarājavaṅśā-

⟨3⟩ (n mātāpitṛcaraṇāravinda)praṇatipravidhautā[…]ḍgadvitīyabāhur eva samadaparagaj¿ā?ghaṭāsphoṭanaprakāśitasatvani-

⟨4⟩ (kaṣaḥ tatpra)bhāvapraṇatārāticūḍāratna[…]sa(ṁ)hatiḥ sakalasm¿ri?tipraṇītamārggasamya(k)paripālanaprajāhṛdayara(ñjanā)nvarttha-

⟨5⟩ rājaśabdo (rūpakānti)sthairyyyagāmbhīryya(buddhi)[…]śa¿s?āṅk¿a?drirājodadhit¿ṛ?da¿s?agur¿ū?dhaneś¿a?n atiśay¿a?naḥ śaraṇāgat¿a?bhayapradānaparatay(ā)

⟨6⟩ tṛṇa(vadapāstā)śeṣasva(kār)yyapha(la)⟨ḥ⟩ prārttha(nā)dhik(ā)rtthapradānānanditavidvatsuhṛ⟨t⟩praṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramo-

⟨7⟩ daḥ (paramamāhe)śvaraḥ śr(ī)guhasenas tasya sutas tatpādanakhamayūkhasantānavis¿ri?tajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasro-

⟨8⟩ pajīvyamānasam(p)ad rūpalobhād ivā¿s?ritaḥ sarabhasam ābhigāmikaiḥ guṇai⟨ḥ⟩ sahajaśaktiśikṣāviśeṣavismāpi⟨tā⟩khiladhanu⟨r⟩dharaḥ prathamanarapatisamatis¿ri?-

⟨9⟩ ṣṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇ¿a?m upaplavānā¿ḥ? ¿riśai?tā śrīsvarasvatyor ekādhivāsasya sa⟨ṁ⟩hatārā¿bh?ipakṣalakṣmīpa(ri)-

⟨10⟩ bhogadakṣavikramo vikramopasaṁprāptavi¿kh?alap{r}ā(r)tth(i)vaśrī⟨ḥ⟩ paramamāheśvaraḥ śr(ī)dharasenas tasya sutas tatpādānuddhyāta⟨ḥ⟩ sak{t}alajag¿ā?dānandanātyadbhutaguṇa(sa)-

⟨11⟩ (mudaya)sthagitasamagra(diṅmaṇḍala)ḥ sama¿(l)?(aśa)tavijaya(śo)bhāsanā{t}thamaṇḍalāgradyutibhā¿n?uratarāṁsapīṭhodūḍhagurumanora{t}thamahābh¿a?raḥ sarvvavidyāparā-

⟨12⟩ (para)vibhāg(ā)¿r?igamavimalam¿āh?ir api sarvvata⟨ḥ⟩ subhāṣitalavenāpi sukhopa{pa}pādanīya{ḥ}paritoṣa⟨ḥ⟩ sa(ma)gralokāgādh¿ā?gāmbhīryyah¿ri?dayo pi sucaritāti-

⟨13⟩ (śaya)suvyaktaparamakalyāṇasvabhāvaḥ khilībhūtak¿ri?tayuganṛpatipa{t}thavi¿s?odhanādhigatodagrakīrtti⟨r⟩ dharmmānuparodho⟨j⟩jval¿ā?t¿i?rīk¿ri?tārtthasukhasam¿y?padupa-

⟨14⟩ sevāni(rū)ḍhadharmm(ā)dityadvitīyanāmā paramamāheśvaraḥ śrīśīlāditya¿ṣ? (t)asyānuja⟨ḥ⟩ tatpādānuddhydhyāta⟨ḥ⟩ svayam upendraguruṇ(e)va guruṇāty(ā)daravatā samabhi-

⟨15⟩ laṣaṇīyām api rājalakṣmī(ṁ) skandhāsaktāṁ paramabhadr¿ai?va dhuryyas (ta)dāj(ñā)sam¿y?ādanaikarasatayaivodvahan ¿tī?dasukhratibhyā{ṁ}m anāyāsitasatvasa{ṁ}mpatti⟨ḥ⟩

⟨16⟩ prabhāvasampa⟨d⟩vaśīk¿ri?ta(nṛpa)tiśataśiroratnacchāyopagū(ḍhapā)dapīṭho pi parāva(jñā)bhimānarasānāliṅgitam¿ukh?ovṛttiḥ praṇatim ekā⟨ṁ⟩ parityajya pra-

⟨17⟩ khyātapauruṣābhimānai¿g? apy arātibhir a{t}nāsāditap⟨r⟩a{n}ti¿bh?iyopāya(ḥ) k¿il?anikhilabhuvanāmodavimalagu¿m?asa⟨ṁ⟩hati⟨ḥ⟩ prasa¿ṁmyasabhu?tasakalakalivi-

⟨18⟩ lasitagati⟨r⟩ nnīc¿ūḍā?nādhi{Iha}rohibhir aśeṣair ddoṣair a{t}n¿asp?ṛṣṭātyunnatahṛda¿n?a⟨ḥ⟩ prakhyātapauruṣāstrakauśalā¿bhimān?agaṇati{t}thavipakṣakṣiti-

⟨19⟩ (patila)kṣmīsva(yaṁ)grahapra(kā)śi⟨ta⟩pravīrapuruṣaprathamasaṁkhyādhigama⟨ḥ⟩ (para)mamāheśvaraḥ śrīkharagrahas tasya{s} tanayas tatpādānuddhyāta⟨ḥ⟩ sakalavidy¿a?dhigama-

⟨20⟩ (vihitanikhilavidvajjanama)naḥparitoṣ¿o?tiśayaḥ (satva)sam¿y?padā tyāgaudā(ry)yeṇa ca vigatānusandhānāśamāhitārātipakṣamanorath¿o?kṣabhaṅgaḥ-

⟨21⟩ samyagu(pa)lakṣ(itā)nekaśāstrakalālokacari(ta)gahvaravibhāgo pi paramabhadraprakṛ¿p?i⟨r a⟩k¿ri?trimap⟨r⟩aśrayavinayaśobhāvibhūṣaṇa⟨ḥ⟩ ¿p?amara¿g?atajayapa-

⟨22⟩ tākāharaṇapratya¡l!od{y}agrabāhudaṇḍavidhvansitanikhilapra(ti)pakṣadarppodayaḥ svadhan¿a?ḥprabhāvaparibhū(tāstra)kauśalā(bh)imāna⟨ḥ⟩ ¿ś?akala¿r?atimaṇḍal¿a?bhi-

⟨23⟩ nandita(śāsanaḥ) pa(ramamā)heśvaraḥ śrīdharasenas tasyānuja⟨ḥ⟩ tatpā{pā}dānuddhyātaḥ sa⟨c⟩caritātiśayi¿n?asakalapūrvvanarapatir atidu⟨s⟩sādh¿a?nām api

⟨24⟩ pra(sā)dh¿au?⟨yi⟩tā viṣayā(ṇāṁ mū)rttimān iva puruṣakāra⟨ḥ⟩ pariv¿i?⟨d⟩dhaguṇānurāgani⟨r⟩bh¿ū?ci(ttavṛttibhi)⟨r⟩ manur iva svayam abhyupapannaḥ prakṛtibhir adhigata-

⟨25⟩ kalākalāpaḥ kā(nt)imā(n nirvṛtihe)tur akalaṅka⟨ḥ⟩ kumudanātha⟨ḥ p⟩rājyapratāpasthagitadigantarā¿g?apradhva(nsi)tadhvāntarāśi⟨ḥ⟩ sa¿ś?a(to)dita⟨ḥ⟩ savitā prakṛtibhyaḥ paraṁ

⟨26⟩ pratyayam artthavantam atibahutithaprayojanānubandha(m) āgamaparipūrṇṇa(ṁ) vidadhānaḥ sandhivigrahasamāsaniś¿vat?anipu(ṇ)aḥ sthāne nurūpa¿p? ādeśa⟨ṁ⟩ dad¿u?-

⟨27⟩ d guṇav¿i?(d)dhividhānajanitasa⟨ṁ⟩skāra⟨ḥ⟩ s¿ukhat?ā⟨ṁ⟩ rājyasālā¿p?ur¿i?y¿ā?{ṁ}⟨ta⟩(ntra)⟨yo⟩r u¿p?ayor api niṣṇātaḥ prak¿o?ṣṭavikramo (p)i karuṇā{ṁ}mṛduhṛdayaḥ

⟨28⟩ (śr)utavān apy agarvvitaḥ kānto pi pra¿s?amī sthira(sau)hṛda(yyo pi ni)rasitā do¿s?avatām udayasamayasamupajanitaja(nānurā)gapari¿v?pihita-

⟨29⟩ bhuvanasama¿kṣ?itaprathita(bā)lādityadvitī(ya)nām(ā) paramamāhe(śvaraḥ śrī)dhruvasenas tasya suta⟨ḥ⟩ tatpādakamalapraṇāmadharaṇ¿ī?kaṣaṇajanita-

⟨Page 2r⟩

⟨30⟩ ki¿l?al(ā)¿ns?analalāṭacandraśakala(ḥ) śiśubhāva Eva śravaṇa¿ṇ?ihi⟨ta⟩maukti{ta}kāla⟨ṅkāravi⟩(bhramā)mala{ṁ}śrutaviśeṣaḥ pradānasalilakṣālitāgrahastāravindaḥ kanyā-

⟨31⟩ yā Iva mṛdukaragrahaṇād a¿s?andīkṛtānandavidhir vvasundharāyā⟨ḥ⟩ kārmmuke dhanurvveda ⟨I⟩va saṁbhāvitāśe¿s?a{kalmaṣaḥ}lakṣ⟨y⟩akalāpaḥ praṇatasāmantamaṇḍal¿ā?-

⟨32⟩ ⟨t⟩tam¿a?ṅgadhṛtacūḍāratnāyamānaśāsanaḥ paramamāheśvaraḥ paramabhaṭṭārakamahārājādhirājaparameśvaracakravarttiśrīdharasenas tasya pitāmahabhrātṛśrīśīlā-

⟨33⟩ dityasya śārṅga¿ṣ?(ā)¿n?e(r) iv¿abhujānunekānda?bandh¿a?¿(l)?aya¿māvi?p¿a?ta¿mumalayādīśṛṣṭatayā?maṇi¿tārādibhakasatyama? nitya¿suc?alit¿āśeṣa?ṅgade¿s?asya pa{y}yodaśyāma-

⟨34⟩ śikhara¿sya yasya?rucirasa¿ndh?avindh⟨y⟩a¿taruhāyasthita? paty(u)ḥ śrīḍerabhaṭasyāṅgajaḥ kṣitipa¿var(u)haivabhūtādityā? ¿s?uciyaśoṅś¿a?ukabhṛta⟨ḥ⟩ svayaṁvaramālā⟨M⟩ Iva rājyaśri-

⟨35⟩ ya⟨m arppayantyāẖ⟩ kṛtaparigraha⟨ḥ⟩ ¿s(ū)?ryyam apratihatavy¿a?pāram āna¿rakṣ?i(ta)pra¿thamad(v)i(ṅ)?maṇḍal¿ā?⟨ṁ⟩ maṇḍalāgra¿v? i¿rodha?la¿bdh?amāna⟨ḥ⟩ śaradi prasabha¿yāyyapt?ṛṣṭaś¿a?līmukha¿p?āṇāsa¿ṇ?āp(ā)-

⟨36⟩ ¿līle?prasādha¿ya? ⟨parabhuvāṁ vidhivad ā⟩caritakaragrahaṇa⟨ḥ⟩ pūrvvam eva vividhavarṇo⟨j⟩(jva)le¿ṇ?a śr¿i?tātiśayeno⟨s⟩bhāsit¿ādhanevanaḥ prakṛti?r ukte¿y?ev¿ānukt?āla{ṁ}¿ñ?kār⟨eṇ⟩āla¿ñ?k(ṛ)ta-

⟨37⟩ ś¿ās?tra⟨ḥ⟩ par(i)¿kaśṛta?pakṣa(ra)t¿k?akiraṇa⟨m a⟩vi¿dh?in¿irmmaśrayeṇa?salilanivahāvasekavi¿mala?va(lā)⟨ṁ⟩k¿ā?ra⟨m i⟩v(ā)grapāṇi⟨m udvahan dhṛta⟩viśāla¿maṇḍa(la)jayapa?(mā)nabhujapariṣvakt¿ṛ?-

⟨38⟩ (vi)¿gr?a(ṁ)bharaḥ paramamāheśvaraḥ śrīdhruvasenas tasy(ā)graja⟨ḥ⟩ para{ma}mahīpatis¿y?par{i}¿ṣ?a{d}doṣ¿ā?⟨nāśana⟩(dh)iye¿n?a lakṣm⟨y⟩ā sva⟨yam atispa⟩ṣṭ¿āv?eṣṭ¿ā?m āśliṣṭāṅgayaṣṭir atirucir¿i?t¿ā?a-

⟨39⟩ r¿āp?arit{y}agar¿u(l)ak?a(ri)ka⟨lita⟩sakala⟨narapatir atipra⟩¿s?ṛṣṭānurā¿ś?a⟨ra⟩sarabhasavaśīkṛtapraṇatasāmantasāmanta⟨cakra⟩cūḍāmaṇimay¿u?kha⟨kha⟩ci¿di?⟨caraṇaka⟩malayugala¿t? pro⟨ddā⟩mod¿aprādi?daṇḍa¿sālanalilī?-

⟨40⟩ va¿je?darppaḥ prasa¿hya(vi)kṛ(ṣti)?ya⟨ḫ⟩ pratāpa¿hṛ?ṣitā⟨śeṣaśatru⟩vaṅśaḥ praṇay¿ī?pakṣa¿v?ikṣiptalakṣmīka⟨ḥ⟩ ¿sthag?ita¿n?ado(t)kṣipta⟨su⟩darśanaca¿nd?ra⟨ḥ⟩ parihṛ¿(y)?a¿p?āla¿ś?¿dā? nadha⟨ẖ⟩-

⟨41⟩ ⟨kṛtadvijātir ekavikramaprasādhitadharitrītalo naṅgīkṛtajalaśayyopūrvvapuruṣotta⟩{rm}ma⟨ḥ⟩ sākṣā⟨d⟩ dharmm¿ai?va ⟨samyag⟩¿vyavasthābhidvarṇāmāgato? pūrvvair ⟨apy⟩ ¿dadadhi?pati⟨bhis⟩ tṛṣṇāla⟨va⟩l¿a?bdhai⟨r⟩ y¿as?y {apy} ap¿ā?hṛt¿a?ni ⟨deva⟩brahmadeyāni teṣā{ṁ}m a¿bh?y ¿atṛṣapalaparimati?prasaram utsaṅka-

⟨42⟩ lanā(nu)m(o)danābhyā⟨ṁ⟩ parimuditat¿ṛ?bhuvan¿ad?inandit¿ā?⟨cchritot⟩kṛṣṭa¿vima?ladharmmadhvajaprakāśitanijava⟨ṁ⟩śo devadvijagur¿u?⟨n⟩ prati yathā¿nurūp?a⟨ṁ⟩ ¿yūlimakeracirasthitaḥ?-

⟨43⟩ mahodraṅgā¿d?idānavyasanā¿m?upa¿cin?tasanto¿palane?dārakīrtt¿a?pa⟨ṁ⟩kti¿dilajanyabhuṣa?laḥ ¿śṛ?ṣṭa⟨M⟩ Eva ya⟨thārtha⟩{brahma}dharmmādityāpara¿ṇa?{para}paramamāheśvaraḥ

⟨44⟩ śrīkharagraha⟨ḥ⟩ tasyāgrajanma⟨naḥ⟩ kumuda¿m?aṇḍa¿lagrāprakāśa?kalā¿ran?a⟨ḥ⟩ candr¿am?ayeva k¿a?artt⟨y⟩ā dhavalitasakaladiṅmaṇḍalasya (khaṇḍi)tāguruvilepanapiṇḍaś⟨y⟩¿o?⟨mala⟩vi⟨n⟩dhya¿na?lavipu-

⟨45⟩ lapayodhar(ā)bho(gāyā)⟨ḥ⟩ kṣoṇyā⟨ḥ⟩ patyuḥ śrīśīlādityasya s¿ya?nu⟨r⟩ ¿ṇayaḥ?p⟨r⟩āleyakiraṇa ¿de?va pratidinasaṁvarddham(āna)⟨kalā⟩can¿n(d)?(r)a¿ña?la⟨ḥ⟩ ke¿ś?arī{ca}ndraśiśur iva rāja¿ṭ?akṣmīm acalava-

⟨46⟩ nasthal(ī)m iva Āla⟨ṁ⟩(ku)¿nirm?āṇa⟨ḥ⟩ śi¿vajinabhave? ⟨I⟩va rucima¿suna?maṇḍanaḥ pra¿laye?śakt¿aḥ?pra¿n?āva⟨ḥ⟩ ¿vindhyalanālaḥ lamaṇḍa?lasa⟨t⟩padma⟨ḥ⟩ saṁyuge vi¿m?ala¿l?a¿vamaṭṭakṣ?odharā⟨N⟩-

⟨47⟩ {śapāś}iva para¿macalam? udaya ¿lacatalakayāvalāvovaidasaṃpaudhedhyiṣṭav?imukhā¿v?ām ā¿kṣapa? (dvi)ṣatāṁ paramāheśvaraḥ śrīśīlādityaḥ kuśalī sarvv(ā)n eva sa-

⟨48⟩ mājñāpayaty astu va⟨ḥ⟩ saṁviditaṁ yathā mayā mātāpitro⟨ḥ⟩ḫ puṇyāpyāyanāya ¿Aṇ?andapuravi(n)irggatataccāturvv(i)dyasāmānyapaipalādisagotraAtharvvaṇasabrahmacāri-

⟨49⟩ brāhmaṇabhaṭṭadorilaputrabrāhmaṇabhaṭṭabābhaṭapor(i)lābhyāṁ sodarabhrātṛbhyāṁ kāśahradaviṣaye viṇḍapaligrāma⟨s⟩s tathā (g)yutilijjagrāme Aparottarasīmni

⟨50⟩ kuṭumbiśinnakabajjilaprakṛṣṭaśambalīkūp¿a? yasyāghāṭaṇāni pūrvvat¿a? (bhuṭubhuṭu)kakūpa⟨ḥ⟩ pipalakūpaś ca dakṣiṇataḥ grāmaśikhara Aparataḥ grāme sthitakāmb(e)-

⟨51⟩ ikāgrāmagamikapantha Uttarataḥ kāmbe-Ikāgrāmasīmā (tathā) cāli(jā)lagrāme dakṣiṇasīmni kuṭumbilakṣ(m)aṇakaśrajosakanā(bh)arggaprakṛṣṭapakṣadrahakūpa¿a?

⟨52⟩ yasyāghāṭaṇāni pūrvvataḥ devakedārayauhakarakedāramātaṅgakedārā dakṣiṇataḥ rohiṇī(jā)ṭakagrāmasīm(ā) Aparat¿oḥ? Ācaṇikāramanabharagrāma Uttarataḥ

⟨53⟩ tra[*]kakūpabareṭakamaryyādakavyalakadrabhayam api caturāghāṭanaviśuddhavāpīdvayasahito viṇhapaligrāma⟨ḥ⟩ sodraṅga⟨ḥ⟩ soparikara⟨ḥ⟩ sabhūtavātapratyāya⟨ḥ⟩ sadhānyahiraṇyā-

⟨54⟩ deya(ḥ) sadaśāparādha⟨ḥ⟩ sotpadyamānaviṣṭikaḥ sarvvarājakīyānām ahastaprakṣepaṇīyaḥ pūrvvaprattadevabrahmadeyarahit¿a? bhūmicchidranyāyen¿a?candrārkkārṇṇavakṣitisari(t)parvvatasa-

⟨55⟩ (ma)kālīna⟨ḥ⟩ putrapautr(ānva)yabhogya Udakātisarggeṇa dharmmad(ā)yo nisṛṣṭ¿a? yato syocitayā brahmadeyasthityā bhuñjata⟨ḥ⟩ kṛṣata⟨ḥ⟩ kar{i}ṣapayata⟨ḥ⟩ pratidiśato vā na kaiścid vyāsedhe vartti-

⟨56⟩ (tavyam ā)gāmibhadranṛpatibhir apy a(sm)a(d)vaṅśajair a(nyair) vvāpy asthiraṁ mānuṣyaṁ sāmānyaṁ bhūmidāna(pha)lam a(v)agacchadbhir ayam asma⟨d⟩dāyo numantavyaḫ paripālayitavya¿s y?ety uktañ ca-

⟨57⟩ (bahu)bhi[r vva](su)dhā bhu[ktā rājabhis sagarādibhiḥ] [yasya yasya] yadā bhūmi⟨s⟩ tasya tasya tadā phalaṁ || yānīha dāridr⟨y⟩abhayā⟨n⟩ narendrai⟨r⟩r dhanāni dharmmāyatanīkṛtāni ni(r)bhuktam¿a?lya(pratimāni)

⟨58⟩ [tāni ko nāma]sādhu⟨ḥ⟩ pu(na)r ādadīta [ṣaṣṭiṁ varṣasahasrāṇi svargge ti](ṭh)ati bh(ū)mida⟨ḥ⟩ Ācche⟨t⟩tā cānumantā ca tāny eva na⟨ra⟩ke vase⟨T⟩dūtako tra (pra)mātṛśrīviṣṇubha[*] likhitaṁ

⟨59⟩ […]śrīmadanahileneti saṁ 300 40 2 Āśvayuja ba 8 svahasto mama |||

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.