Kapadvanj plates of Dhruvasena III, [Valabhī] year 334, Māgha śu. 9
Version: (9913a75), last modified (6d1bb9a).
Edition
⟨1⟩ @ svasti vijayaskandhāvārāT sirisimmiṇikāvāsakāT prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasaṁpannamaṇḍalābhogasaṁsaktaprahāraśata-
⟨2⟩ labdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacchi-
⟨3⟩ nnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasa-
⟨4⟩ tvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisa⟨ṁ⟩hatiḥ sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayaraṁjanānva-
⟨5⟩ rttharājaśabdo rūpakāntisthairyyyagāṁbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇava-
⟨6⟩ dapāstāśeṣasvakāryyaphala⟨ḥ⟩ prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrī-
⟨7⟩ guhasenas tasya sutas tatpādanakhamayūkhasantānavisṛtajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasaṁpad rūpalobhād ivāśri-
⟨8⟩ taḥ sarabhasam ābhigāmikair gguṇais sahajaśaktiś¿ī?kṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā dharmmadāyānām apā-
⟨9⟩ karttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṁhatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapā-
⟨10⟩ rtthivaśrīḥ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātas sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅmaṇḍalaḥ samaraśatavijayaśo-
⟨11⟩ bhāsanāthamaṇḍalāgradyutibhāsuratarāṁsapīṭhodūḍhagurumanorathamahābhāraḥ sarvvavidyāparāparavibhāgādhigamavimalamatir api sarvvataḥ subhāṣitala-
⟨12⟩ venāpi sukhopapādanīyaparitoṣaḥ samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpati-
⟨13⟩ pathaviśodhanādhigatodagrakīrttiḥ dharmmānuparodho⟨j⟩jvalatarīkṛtārtthasukhasaṁpadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityaḥ
⟨14⟩ tasyānujas tatpādānuddhyātaḥ svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmīṁ skandhāsaktāṁ paramabhadra Iva dhuryyas tadājñā-
⟨15⟩ saṁpādanaikarasatayaivodvahaN khedasukh¿e?ratibhyām anāyāsitasatvasaṁpattiḥ prabhāvasampadvaśīkṛtanṛpatiśataśiroratnacchāyopagūḍhapādapīṭho pi
⟨16⟩ parāvajñābh¿a?mānarasānāliṅgitamanovṛttiḥ praṇatim ekāṁ parityajya prakhyātapauruṣābhimānair apy arātibhir anāsāditapratikriyopāyaḥ kṛta-
⟨17⟩ nikhilabhuvanāmodavimalaguṇasaṅhati⟨ḥ⟩ prasabhavighaṭitasakalakalivilasitagatir nnīcajanādhirohibhir aśeṣair ddoṣair an¿a?mṛṣṭātyunnatahṛdayaḥ pra-
⟨18⟩ khyātapauruṣāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣmīsvayaṁgrāhaprakāśitapravīrapuruṣaprathamasaṁkhyādhigamaḥ paramamāheśvaraḥ śrīkharagra-
⟨19⟩ (ha)s tasya tanayas tatpādānuddhyātaḥ sakalavidyādhigamavihitanikhilavidvajjanamanaḫparitoṣātiśayaḥ satvasa⟨ṁ⟩padā tyāgaudāryyeṇa ca vigatānusa-
⟨20⟩ ndhānāśamāhitārātipakṣamanorathākṣabhaṅgaḥ samyagupalakṣitānekaśāstrakalālo¿r?acaritagahvaravibhāgo pi paramabhadraprakṛtir a-
⟨21⟩ ⟨kṛ⟩trimapraśrayavinayaśobhāvibhūṣaṇaḥ samaraśatajayapatākāharaṇapratya¡l!odagrabāhudaṁḍavidhvaṁsitanikhilapratipakṣadarppodayaḥ-
⟨22⟩ svadhanuḫprabhāvaparibhūtāstrakauśalābhimāna⟨ḥ⟩ sakalanṛpatimaṇḍalābhinanditaśāsanaḥ paramamāheśvaraḥ śrīdharasenaḥ tasyānujaḥ tatp¿a?dā-
⟨23⟩ nuddhyātaḥ saccaritātiśayitasakalapūrvvanarapatir atidussādhānām api prasādhayitā viṣayāṇā⟨ṁ⟩ mūrttimān iva puruṣakāraḥ parivṛddhagu-
⟨24⟩ ṇānurāganirbbharacittavṛttibhir mmanur iva svayam abhyupapannaḥ prakṛtibhir adhigatakalākalāpaḥ kāntimāN nirvvṛtihetur akalaṅkaẖ kumudanāthaḥ
⟨25⟩ prājyapratāpasthagitadigantarālapradhvansitadhvāntarāśis satatoditaḥ savitā prakṛtibhyaḥ paraṁ pratyayam artthavaṁtam atibahutitha-
⟨26⟩ prayojanānubaṁdha(m āgama)paripūrṇṇa⟨ṁ⟩ v¿a?dadhānaḥ sandhivigrahasamāsaniścayanipuṇaḥ sthāne nurūpam ādeśaṁ dadad guṇa-
⟨27⟩ vṛddhividhānajanitasaṁskāraḥ [sā]dhūnāṁ rājyasālāturīyatantrayor ubhayor api niṣṇātaḥ prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavā-
⟨28⟩ n apy agarvvitaḥ kānto pi praśam¿a? sthirasauhṛdayyo pi nirasitā doṣavatām udayasamayasamupajanitajanānurāgaparipihita-
⟨29⟩ bhuvanasamartthitaprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruvasenas tasya sutas tatpādakamalapraṇāmadharaṇika-
⟨30⟩ ṣaṇajanitakiṇalāñchanalalāṭacandraśakalaḥ śiśubhāva Eva śravaṇanihitamauktikālaṅkāravibhramāmalaśrutaviśeṣaḥ pradānasalilakṣā-
⟨31⟩ litāgrahastāravindaḥ kanyāyā Iva mṛdukaragrahaṇād amandīkṛtānandavidhir vvasundharāyāḥ kārmmuke dhanurvveda Iva sambhāvitāśeṣalakṣya-
⟨32⟩ kalāpaḥ praṇatasāmantamaṇḍalottamāṅgadhṛtacūḍāratn(ā)yamānaśāsanaḥ paramamāheśvaraḫ paramabhaṭṭārakamahārājādhirājaparameśvaraca-
⟨33⟩ kravarttiśrīdharasenas tatpitāmahabhrātṛśrīśīlādityasya śārṅgapāṇer ivāṅgajanmano bhaktibandhurāvayavakalpitapraṇater atidhavalayā dūraṁ tatpā-
⟨34⟩ dāravindapravṛttayā nakhamaṇirucā mandākinyeva nityam amalitottamāṅgadeśasyāgas(t)yasyaiva rāja⟨r⟩ṣer ddākṣiṇyam ātanvānasya prabaladhavalimnā ya-
⟨35⟩ śasā⟨ṁ⟩ valayena maṇḍitakakubhā nabhasi yāminīpater vviḍambitākhaṇḍapar(i)veṣamaṇḍalasya payodaśyāmaśikharacūcukarucirasahyavindhyastanayu-
⟨36⟩ gāyāḥ kṣiteḫ patyuḥ śrīḍerabhaṭasyāṅgajaḥ kṣitipasaṁhater anurāgiṇyāḥ śuciyaśoṅśukabhṛtaḥ svayaṁvaramālām iva rājyaśriyam arpp(a)yantyāẖ k¿a?-
⟨37⟩ taparigrahaḥ śauryyam apratihatavyāpāram ānamitapracaṇḍaripumaṇḍala⟨ṁ⟩ maṇḍalāgram ivāvalambamānaḥ śaradi prasabham ākṛṣṭaśil¿a?-
⟨38⟩ mukhabāṇāsanāpāditaprasādhanānāṁ parabhuvāṁ vidhivad ācaritakaragrahaṇaḥ pūrvvam eva vividhavarṇṇo⟨j⟩jvalena śrutātiśayenodbhāsitaśra-
⟨39⟩ vaṇaḥ pu¿ṇ?aḥ punar ukteneva ratnālaṅkāreṇālaṅkṛtaśrotraḥ parisphuratkaṭakavikaṭakīṭapakṣaratnakiraṇam avicchinnapradānasalilani-
⟨40⟩ vahāvasekavilasannavaśaivalāṅkuram ivāgrapāṇim udvahaN dhṛtaviśālaratnavalayajaladhivelātaṭāyamānabhujapariṣvaktaviśva-
⟨41⟩ mbharaḥ paramamāheśvaraḥ śrīdhruvasenaẖ kuśalī sarvvān eva samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāya
⟨42⟩ mahicha(ka)vinirggatamahichakavāstavyaitaccāturvvidyasāmānyakauśikasagotravājasaneyasabrahmacāribr¿a?hmaṇabappaputrabhaṭṭibhaṭāya
⟨43⟩ śivabhāgapuraviṣaye dakṣiṇapaṭṭe paṭṭapadrakagrāmaḥ sodraṅgaḥ soparikaraḥ sabhūtavātapratyāyaḥ sadhānyahiraṇyādeyas sada-
⟨44⟩ śāparādhas sotpadyamānaviṣṭikas sarvvarājakīyānām ahastaprakṣepaṇīyaḥ pūrvvaprattadevabrahmadeyarahitaḥ bhūmicchidranyāyenā-
⟨45⟩ candrārkkārṇṇavakṣitisaritparvvatasamakālīnaḥ putrapautrānvayabhogya Udakātisarggeṇa dharmmadāyo nisṛṣṭaḥ yato syocitayā brahma-
⟨46⟩ deyāgrāhārasthityā bhuṁjataḥ kṛṣataḥ karṣayataḥ pratidiśato vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṅśa-
⟨47⟩ jair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyañ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḫ paripālayitavyaś cety ¿a?(kta)-
⟨48⟩ ñ ca || bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalaM yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛ-
⟨49⟩ tāni nirbbhuktamālyapratimāni ⟨tāni⟩ ko nāma sādhuḫ punar ādadīta ṣaṣṭiṁ varṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācchettā cānumantā ca tāny eva narake vaseTdūtako tra pramātṛśrīnāgaḥ
⟨50⟩ likhitam idaṁ sa{ṁ}ndhivigrahādhikṛtadivirapatiśrīskandabhaṭaputradivirapatiśrīmadanahileneti | saṁ 300 30 4 māgha śu 9 svahasto mama |||
Bibliography
Primary
[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.