1<?xml version="1.0" encoding="UTF-8"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_Schema.rng" type="application/xml" schematypens="http://relaxng.org/ns/structure/1.0"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_Schema.rng" type="application/xml" schematypens="http://purl.oclc.org/dsdl/schematron"?>
·<?xml-model href="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/schema/latest/DHARMA_SQF.sch" type="application/xml" schematypens="http://purl.oclc.org/dsdl/schematron"?>
5<?xml-model href="https://epidoc.stoa.org/schema/latest/tei-epidoc.rng" schematypens="http://relaxng.org/ns/structure/1.0"?>
·<?xml-model href="https://epidoc.stoa.org/schema/latest/tei-epidoc.rng" schematypens="http://purl.oclc.org/dsdl/schematron"?>
·<TEI xmlns="http://www.tei-c.org/ns/1.0" xml:lang="eng">
· <teiHeader>
· <fileDesc>
10 <titleStmt>
· <title>Valabhipur plates of Dhruvasena II, [Valabhī] year 319, Jyeṣṭha śu 7</title>
· <respStmt>
· <resp>EpiDoc Encoding</resp>
· <persName ref="part:ansc">
15 <forename>Annette</forename>
· <surname>Schmiedchen</surname>
· </persName>
· </respStmt>
· <respStmt>
20 <resp>intellectual authorship of edition</resp>
· <persName>
· <forename>Annette</forename>
· <surname>Schmiedchen</surname>
· </persName>
25 </respStmt>
· </titleStmt>
· <publicationStmt>
· <authority>DHARMA</authority>
· <pubPlace>Berlin</pubPlace>
30 <idno type="filename">DHARMA_INSMaitraka00068</idno>
· <availability>
· <licence target="https://creativecommons.org/licenses/by/4.0/">
· <p>This work is licensed under the Creative Commons Attribution 4.0 Unported
· Licence. To view a copy of the licence, visit
35 https://creativecommons.org/licenses/by/4.0/ or send a letter to
· Creative Commons, 444 Castro Street, Suite 900, Mountain View,
· California, 94041, USA.</p>
· <p>Copyright (c) 2019-2025 by Annette Schmiedchen</p>
· </licence>
40 </availability>
· <date from="2019" to="2025">2019-2025</date>
· </publicationStmt>
· <sourceDesc>
· <msDesc>
45 <msIdentifier>
· <repository>DHARMAbase</repository>
· <idno/>
· </msIdentifier>
· <msContents>
50 <summary>Grant of a village in favour of a Buddhist monastery (nunnery).</summary>
· </msContents>
· <physDesc>
· <handDesc>
· <p>
55 </p>
· </handDesc>
· </physDesc>
· </msDesc>
· </sourceDesc>
60 </fileDesc>
· <encodingDesc>
· <projectDesc>
· <p>This project DHARMA has received funding from the European Research Council (ERC) under the European Union's Horizon 2020 research and innovation programme (grant agreement no 809994).</p>
· </projectDesc>
65 <schemaRef type="guide" key="EGDv01" url="https://halshs.archives-ouvertes.fr/halshs-02888186"/>
· <listPrefixDef>
· <prefixDef ident="bib" matchPattern="([a-zA-Z0-9\-\_]+)" replacementPattern="https://www.zotero.org/groups/1633743/erc-dharma/items/tag/$1">
· <p>Public URIs with the prefix bib to point to a Zotero Group Library named ERC-DHARMA whose data are open to the public.</p>
· </prefixDef>
70 <prefixDef ident="part" matchPattern="([a-z]+)" replacementPattern="https://raw.githubusercontent.com/erc-dharma/project-documentation/master/DHARMA_IdListMembers_v01.xml#$1">
· <p>Internal URIs using the part prefix to point to person elements in the <ref>DHARMA_IdListMembers_v01.xml</ref> file.</p>
· </prefixDef>
· </listPrefixDef>
· </encodingDesc>
75 <revisionDesc>
· <change who="part:ansc" when="2023-04-12" status="draft">Initial encoding of the file></change>
· </revisionDesc>
· </teiHeader>
· <text xml:space="preserve">
80 <body>
· <div type="edition" xml:lang="san-Latn">
· <pb n="1r"/>
· <p>
· <pb n="1v"/>
85 <lb n="1"/><supplied reason="lost"><g type="spiralL"/> sva</supplied><unclear>sti</unclear> vijayaskandhāvārāT <unclear>pre</unclear>pāgabhad<unclear>y</unclear>akavāsakāT prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasaṁpannamaṇḍalābhogasaṁsakta<unclear>pra</unclear>hāra<lb n="2" break="no"/>śatalabdhapratāpāt pra<unclear>tā</unclear>popana<unclear>ta</unclear>dānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalāvāptarājyaśr<unclear>i</unclear>ya<unclear>ḥ</unclear> paramamāhe<lb n="3" break="no"/>śvara<surplus>ḥ</surplus>śrī<unclear>bha</unclear>ṭārkkād <unclear>avyava</unclear>cchinnarājavaṅśān mātāpitṛ<unclear>cara</unclear>ṇāravindapraṇatipravidhautāśeṣakalmaṣa<unclear>ḥ</unclear> śaiśavāt prabhṛti khaḍgadvitīya<unclear>bāhu</unclear>r eva<lb n="4"/>sama<unclear>da</unclear>paragajaghaṭāsph<unclear>o</unclear>ṭanaprakāśitasatvanikaṣas tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmi<unclear>saṅhatis sakalasmṛ</unclear>tipra<unclear>ṇī</unclear><lb n="5" break="no"/>tamārggasamya<unclear>k</unclear>paripālanaprajāhṛdayarañjanānvarttharājaśabdo rūpakāntisthairyyagāmbhīryyabuddhisampadbhiḥ smaraśaśāṅkādrirājodadhi<unclear>trida</unclear>śagu<lb n="6" break="no"/>rudhaneśān <unclear>atiśayā</unclear>naḥ śaraṇāgatābha<unclear>ya</unclear>pradānaparata<unclear>yā</unclear> tṛṇavadapāstāśeṣasvakāryyaphala<supplied reason="omitted">ḥ</supplied> prārtthanādhi<unclear>kārtthapradānānanditavidva</unclear>tsuhṛ<lb n="7" break="no"/>tpraṇayihṛdayaḫ pā<unclear>da</unclear>cārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya su<unclear>tas tatpādanakhamayūkhasa</unclear>ntāna<lb n="8" break="no"/>visṛtajāhnavījalaughapra<unclear>kṣā</unclear>litāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivā<unclear>śritas sarabha</unclear>sam ā<unclear>bhi</unclear>gāmikai<lb n="9" break="no"/>r gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatisṛṣṭānām anupālayitā <unclear>dharmmadāyānām apākarttā</unclear> prajopa<lb n="10" break="no"/>ghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṅhatārātipakṣalakṣmīparibhoga<unclear>da</unclear>kṣa<unclear>vi</unclear>kramo vikramopasaṁprāp<unclear>t</unclear>a<lb n="11" break="no"/>vimalapār<unclear>t</unclear>thivaśrīḫ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātas sakalajagadānandanātyadbhutaguṇasamuda<lb n="12" break="no"/>yasthagitasamagradiṅmaṇḍalas samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahā<lb n="13" break="no"/>bhāras sarvvavidyāparāparavibhāgādhigamavimalamatir api sarvvataḥ subhāṣitalavenāpi sukhopa<unclear>pā</unclear>danīyaparitoṣaḥ samagralo<lb n="14" break="no"/>kāgādhag<choice><sic>o</sic><corr>ā</corr></choice>mbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodhanādhigatodagra<lb n="15" break="no"/>kīrttir dharmmānuparodhojjvalatarīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśva<unclear>raḥ</unclear> śrīśīlādityas tasyānu<lb n="16" break="no"/>jas tatpādānuddhyātaḥ svayam upendraguruṇeva guruṇātyādaravatā samabhilaṣaṇīyām api rājalakṣmī<unclear>ṁ</unclear> skandhāsaktāṁ paramabhadra Iva dhuryya<lb n="17" break="no"/>s tadājñāsampādanaikarasatayaivodvahan khedasukharat<unclear>i</unclear>bhyām anāyāsitasatvasampattiḥ prabhāvasampadvaśīkṛtanṛpatiśataśiroratna<lb n="18" break="no"/>cchāyopagūḍhapādapīṭho pi parāvajñābhimānarasānāliṅgitamanovṛttiḥ praṇatim ekāṁ parityajya prakhyātapauruṣābhimānair apy arāti<lb n="19" break="no"/>bhir anupasāditapratikri<unclear>yo</unclear>pā<unclear>ya</unclear>ḥ kṛtanikhilabhuvanāmodavimalaguṇasaṅhati<supplied reason="omitted">ḥ</supplied> prasabhavighaṭitasakalakalivilasitagatir nnīca<lb n="20" break="no"/>janādhirohibhir aśeṣair ddoṣair an<unclear>ā</unclear>mṛṣṭātyunnatahṛdayaḥ prakhy<unclear>ā</unclear>tapauruṣāstrakauśalātiśayagaṇatithavipakṣakṣitipatilakṣmīsvayaṁgra<lb n="21" break="no"/>haprakāśitapravīrapuruṣaprathamasa<unclear>ṁ</unclear>khy<unclear>ā</unclear>dhigamaḥ paramamāheśvaraḥ śrīkharagrahas tasya tanayas tatpādānuddhyātas sa<lb n="22" break="no"/>kalavidyādhigamavihitanikhilavidvajjanamanaḥpari<unclear>t</unclear>oṣātiśaya<supplied reason="omitted">ḥ</supplied> satvasampadā tyāgaudāryyeṇa ca vigatānusandhānā
· <pb n="2r"/>
· <lb n="23" break="no"/>śamāhitārātipakṣamanorathākṣabhaṅgas samyagupalakṣitānekaśāstrakalālokacaritag<unclear>a</unclear>hvaravibhāgo pi para<unclear>ma</unclear><lb n="24" break="no"/>bhadraprakṛtir akṛtrimapraśrayavinayaśobhāvibhūṣaṇas samaraśatajayapatākāharaṇapratya<orig>l</orig>odagrab<unclear>ā</unclear>hu<lb n="25" break="no"/>daṇḍavidhvansitanikhilapratipakṣadarppodayaḥ svadhanuḫprabhāvapa<choice><sic>dh</sic><corr>r</corr></choice>ibhūtāstrakauśalābhimāna<supplied reason="omitted">ḥ</supplied> sakalanṛpatima<unclear>ṇ</unclear>ḍalābhinanditaśāsana<unclear>ḥ</unclear><lb n="26"/>paramamāheśvaraḥ śrīdharasenas tasyānujas tatpādānuddhyātaḥ<surplus>s</surplus> saccaritātiśayitasakalapūrvvanarapatir atidussādhānām api prasādhayitā<lb n="27"/><unclear>v</unclear>iṣayāṇā<supplied reason="omitted">ṁ</supplied> mūrttimān iva pu<unclear>ru</unclear>ṣakāraḥ parivṛddhagu<unclear>ṇ</unclear>ānurāganirbbharacittavṛttibhir mmanur iva sva<unclear>ya</unclear>m abhyupapannaḥ prakṛtibhir adhigatakalā<lb n="28" break="no"/><unclear>kal</unclear>āpaẖ kāntimān nirvṛtihetur akalaṅkaḥ kumudanāthaḥ prājyapratāpasthagitadigantarālapradhvans<unclear>i</unclear>tadh<unclear>v</unclear>āntarāśiḥ satatoditas savitā<lb n="29"/>prakṛtibhyaḫ para<supplied reason="omitted">ṁ</supplied> pratyayam artthavantam atibahutithaprayojanānubandham āgamaparipūrṇṇaṁ vidadhānaḥ sandhivigrahasamāsaniścaya<lb n="30" break="no"/>nipuṇaḥ sthāne nurūpam ādeśa<supplied reason="omitted">ṁ</supplied> dadad guṇavṛddhividhānajanitasaṁs<unclear>k</unclear>āraḥ sādhūnāṁ rājyasālāturīyatantrayor ubhayor api <unclear>niṣṇātaḥ</unclear><lb n="31"/>prakṛṣṭavikramo pi karuṇāmṛduhṛdayaḥ śrutavān apy agarvvitaẖ kānto pi pr<choice><sic>ā</sic><corr>a</corr></choice>śamī sthirasauhṛdayyo pi nirasitā doṣavatām udayasama<lb n="32" break="no"/>yasamupajanitajanatānurāgaparipihitabhuvanasamartthitaprathitabālādityadvitīyanāmā paramamāheśvaraḥ śrīdhruva<unclear>se</unclear>naẖ kuśa<unclear>lī</unclear><lb n="33"/>sarv<choice><sic>y</sic><corr>v</corr></choice>ān eva yathāsambaddhyamānakān samājñāpayaty astu vas saṁviditaṁ yathā mayā m<unclear>ā</unclear>tāpitroḫ puṇyāpyāyanāya valabhyabhyā<unclear>sa</unclear>nn<unclear>i</unclear>viṣṭayakṣaśūravihāra<lb n="34" break="no"/>ma<choice><sic>nd</sic><corr>ṇḍ</corr></choice>alas<choice><sic>a</sic><corr>ā</corr></choice>ma<choice><sic>t</sic><corr>n</corr></choice>takakkukamātṛkulaputrikāpū<unclear>r</unclear>ṇṇabhaṭṭākāritavihāranivāsinānādigabhyāgatāryyabhikṣuṇīsaṅghāya cīvarapiṇḍapātaśa<lb n="35" break="no"/><unclear>ya</unclear>nāsanaglānabhaiṣajyādyārttha<supplied reason="omitted">ṁ</supplied> buddhānāñ ca bhagavatāṁ gandhapuṣpadhūpadīpatailanimittāya vihārasya ca khaṇḍasphuṭitapratisaṁska<lb n="36" break="no"/>raṇāya ca surāṣṭreṣu rohāṇakapathake nāgadinnānakagrāmaḥ sodraṅgaḥ soparikaraḥ sabhūtavātapratyāyaḥ sadhā<lb n="37" break="no"/>nyahiraṇyādeyaḥ sadaśāparādhaḥ sotpadyamānaviṣṭ<choice><sic>ī</sic><corr>i</corr></choice>kaḥ sarvvarājakīyānām ahastaprakṣepaṇīyaḥ pūrvvadattadeva<unclear>bra</unclear><lb n="38" break="no"/>hmadeyarahitaḥ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaḥ Udakātisarggeṇa <unclear>dh</unclear>armmadāyo nisṛṣṭaḥ<lb n="39"/>yato syocitayā devāgrāhārasthityā bhuṁjataḥ kṛṣataḥ karṣayataḥ pradiśato vā na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpati<lb n="40" break="no"/>bhir apy asmadvaṅśajair anyai<unclear>r</unclear> vv<unclear>ā</unclear> Anityāny aiśvaryyāṇi Asthiraṁ mānuṣyaṁ sāmānyaṁ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numa<lb n="41" break="no"/><unclear>nta</unclear>vyaḫ paripālayitavyaś cety ukta<unclear>ṁ</unclear> ca bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā bhūmis tasya tasya <unclear>ta</unclear>dā phalaM<lb n="42"/><unclear>yānī</unclear>ha dāridryabha<unclear>yā</unclear>n narendrair ddha<unclear>nā</unclear>ni dharmmāyatanīkṛtāni nirbhuktamālyapratimāni tāni ko nāma sādhuḫ punar ādad<unclear>ī</unclear>ta ṣa<unclear>ṣṭi</unclear>varṣasa<lb n="43" break="no"/><unclear>ha</unclear>s<unclear>r</unclear>āṇi svargge tiṣṭhati bhū<unclear>mi</unclear>daḥ Ācchettā cānumantā ca tāny eva narake vaseT <g type="dandaPlain">.</g> dūtako tra sā<surplus>ṁ</surplus>mantaśīlādityaḥ likhitam <unclear>i</unclear>daṁ<lb n="44"/><unclear>saṁdhivigra</unclear>hādhikṛtadivirapativatrabhaṭṭiputradivirapatiska<unclear>ndabha</unclear>ṭena <abbr>saṁ</abbr> <num value="319">300 10 9</num> jyeṣṭha <abbr>śu</abbr> <num value="7">7</num> svahasto mama <g type="dandaHooked">.</g><g type="ddandaPlain">.</g>
· </p>
· </div>
90 <div type="apparatus">
·
· <listApp>
· <app loc="line">
· <lem></lem>
95 <rdg source="bib:Schmiedchen2014_01"></rdg>
· </app>
· </listApp>
· </div>
· <div type="translation" resp="part:ansc">
100
· </div>
· <div type="commentary">
·
· </div>
105 <div type="bibliography">
·
·
· <p></p>
· <listBibl type="primary">
110 <bibl n="S2014"><ptr target="bib:Schmiedchen2014_01"/></bibl>
· </listBibl>
· <listBibl type="secondary">
· <bibl/>
· </listBibl>
115 </div>
· </body>
· </text>
·</TEI>