Bhadreṇiyaka grant of Śīlāditya I, [Valabhī] year 292, Caitra śu. 14

Version: (9913a75), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ svasti vijayaskandhāvārād devīsarovāsakāt prasabhapraṇatāmitrāṇā(ṁ) maitrakāṇām atulabalasaṁpannamaṇḍal¿a?bhogasaṁ-

⟨2⟩ saktaprahāraśatalabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇ¿ipā?lāvāpta-

⟨3⟩ rājyaśriyaḫ paramamāheśvaraśr(ī)bhaṭ¿a?rkkād avyavacchinnarājavaṅśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ

⟨4⟩ ś¿e?śavāt prabhṛti khaḍgadvit¿i?yabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣas tatprabhāvapra¿n?atārāticūḍ¿a?ra-

⟨5⟩ tnaprabhāsa⟨ṁ⟩saktapādanakharaśmisaṁhatis sakalasmṛt¿o?praṇītamārggasamyakparipālanaprajāhṛdayarañjanānva⟨r⟩ttharājaśabdaḥ

⟨6⟩ rūpakāntisthairyyadhairyyagāmbhīryyabuddhisa¿ṣ?padbhis smaraśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayāna⟨ḥ⟩ śaraṇā¿ś?atābhaya-

⟨7⟩ pradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala⟨ḥ⟩ prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇay¿a?hṛdayaḥ pāda-

⟨8⟩ cārīva sakala¿n?uvanamaṇḍalābhogapramodaḫ paramamāheśvaraḥ śrīguhasenas tasya sutas tatpādanakhamayūkhasantānavisṛ-

⟨9⟩ tajāhnavījalaughaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasampad rū¿b?alobhād ivāśritaḥ sarabhasam ā-

⟨10⟩ bhigāmikair gguṇais sahajaśaktiśikṣāviśeṣavismā{tā}pitākhilabaladhanurddharaḫ prathamanarapatisamatisṛṣṭā⟨nā⟩m anupālayitā

⟨11⟩ dharmmadāyānā{ṁ}m apākarttā praj¿ā?paghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya s¿ya?hatārātipakṣala-

⟨12⟩ kṣm(ī)¿b?aribhogadakṣavikram¿ā? vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāhe¿n?v¿e?raḥ śrīdharas¿o?nas tasya sutas tatpādānu-

⟨13⟩ (ddhyā)tas sakala¿di?gadānandanātya(d)bhutaguṇasamuda⟨ya⟩sthagitasamagradigmaṇḍalas samaraśatavijayaśobhāsanāthamaṇḍalāgra-

⟨14⟩ dyutibhāsuratarānsapīṭhodūḍhagurumanoratham¿ā?hābhāras sarvvavidyāparāvaravibhāgādhigamavimalamatir api sarvva-

⟨15⟩ tas subhāṣitalavenāpi sukh(o)papādanīyaparitoṣas samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasu-

⟨16⟩ vyaktaparamakaly¿a?ṇasvabhāvaḥ khil¿i?bhūtakṛtayuganṛpatipathaviśodhanādhigatodagrakīrttir dharmmā¿m?uparodho⟨j⟩jvalata-

⟨17⟩ rīkṛtārtthasukhasampadupasevānirūḍhadharmmādityadvitīyanāmā paramamāheśvaraḥ śrīśīlādityaẖ kuśalī sarvvān e-

⟨18⟩ vāyuktakaviniyuktakadrāṅgikamahattaraśaulkikacauroddharaṇikacāṭabhaṭakumārāmātyādīn anyānś ca yathāsamba-

⟨19⟩ dhyamānakān samājñāpayaty (a)stu vas saṁviditaṁ yathā mayā mātāpitr¿a?(ḫ p)uṇyāpy¿a?yanāya bhadre-

⟨Page 2r⟩

⟨20⟩ ṇiyakagrām¿ā?ni¿p?piṣṭādityadevapādānā(ṁ) pūjāsnapanagandhapuṣpamālyadīpatailādyupayog(ā)ya vādyag(ī)tanṛtyā-

⟨21⟩ dyartthe balicarusatrotsar¿b?paṇāya pādamūlapr¿ā?jīv¿ā?nāy¿ā? devakulasya ca khaṇḍasphuṭitapratisaṁskārāya

⟨22⟩ {ca} bāUvanasthaly(ā)ṁ bhadreṇiyakagrāme pūrvvasīmni brāhmaṇaprabhandatasatkabrahmadeyakṣetrāt pūrvvataḥ rudra-

⟨23⟩ satkabrahmadeyakṣetrād dakṣiṇataḥ baraṭikādaṇḍakād uttarataḥ goppara¿b?āṭaka(grā)masīmāsandher aparataḫ pādāvarttaśataṁ<dashPlain>

⟨24⟩ tath¿a?sminn eva grāme bhaikṣakaṁ ~ Evam etat pādāvarttaśataṁ bhaikṣakaṁ ca sodraṅgaṁ soparikaraṁ savātabhūtapratyāyaṁ sadhānya-

⟨25⟩ hiraṇyādeyaṁ sadaśāparādhaṁ sotpadyamānaviṣṭis sarvvarājakīyānām ahastaprakṣepaṇ¿i?yaṁ pūrvvaprattabrahmadeya-

⟨26⟩ varjjitaṁ bhūm¿a?cchidranyāyenācandrārkārṇṇavakṣit¿a?saritparvvatasamakālīnaṁ dharmmadāyatayā nisṛṣṭaṁ yataḥ U-

⟨27⟩ pari⟨li⟩khitasthityā bhujyamānasya na kaiścid vyāsedhe vartti⟨ta⟩vyam āgāmibhadranṛpatibhir apy asmadvaṅśajair anyair vvā Anityā-

⟨28⟩ ny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānya⟨ṁ⟩ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavy¿ā?ḥ paripālayi-

⟨29⟩ tavyaś cety uktaṁ ca bhagavatā vedavyāsena vyāsena <dashPlain> bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ yasya yasya yadā

⟨30⟩ bhūmis t¿ā?sya tasya tadā phalaM || yānīha dāridryabhayān narendrair ddhanāni dharmmāyatan¿imu?tāni nir{bh}bhuktamālya-

⟨31⟩ (p)ratimāni tāni ko nāma sādhuḥ punar ādadīta || ṣaṣṭiṁ varṣasahasrāṇi svargge modati bhūmidaḥ Ācchettā cā-

⟨32⟩ numantā ca tāny eva narake vased iti || dūtakaś cātra śrīkharagrahaḥ likhitaṁ sandhivigrahādhi¿mu?tadivirapati-

⟨33⟩ vatrabhaṭṭinā <dashPlain> saṁ 200 90 2 caitra śu 10 4 svahasto mama ||

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.