Kumāroṭaka grant of Śīlāditya I, [Valabhī] year 290, Aśvayuja ba. 11

Version: (9913a75), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ (@) svasti vijayaskandhāvārād prācīṇavāsakāt prasabhapraṇatāmitrāṇāṁ mai[****]tulabalasaṁpannamaṇḍalābhogasaṁsaktaprahāra(śata)-

⟨2⟩ labdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anurakta[**]bhṛtaśreṇībalāvāptarājyaśriyaḫ paramamāheśvara{ḥ}-

⟨3⟩ śrībhaṭārkkād avyavacchinnarājavaṁśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalmaṣaḥ śaiśaiśavāt prabhṛti khaḍgadvitīyabāhur eva sa-

⟨4⟩ madaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṁghatis sakalasmṛt(i)-

⟨5⟩ praṇītamārggasamya⟨k⟩paripālanaprajāhṛdayarañjanānvarttharājaśabdaḥ rūpakāntisthairyyadhairyyagāmbhīryyabuddhisa⟨ṁ⟩padbhiḥ smaraśa-

⟨6⟩ śāṅkādrirājodadhitridaśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphala⟨ḥ⟩ prā-

⟨7⟩ rtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacā(rīva) sakalabhuvanamaṇḍal¿a?bhogapramodaḫ paramamāheśvaraḥ

⟨8⟩ śrīguhasenas tasya sutas tatpādanakhamayūkhasaṁtānavisṛtajāhna[**]jal(au)ghaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasaha-

⟨9⟩ sropajīvyamānasaṁpad rūpalobhād ivāśritaḥ sarabhasam ābhigā(mi)kair gguṇais sahajaśaktiśikṣāviśeṣavismāpitākhilaba-

⟨10⟩ ladhanurddharaḫ prathamanarapatisamatisṛ¿p?ṭānām anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānā(ṁ)

⟨11⟩ darśayitā śrīsarasvatyor ekādhivāsasya saṁhatārātipakṣalakṣm¿i?paribhogadakṣavikramo vikramopasaṁprāptavimalap{r}ārtthiva-

⟨12⟩ śrī⟨ḥ⟩ paramamāheśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātas sakalajagadānandanātyadbhutaguṇasamudayasthagitasama-

⟨13⟩ gradi¿_?ṇḍalaḥ samaraśatavijayaśobhāsanāthamaṇḍalāgradyut(i)bhāsuratarānsap(īṭho)dūḍhagurumanorathama{ṁ}hābhāras sa-

⟨14⟩ rvvavidyāparāvaravibhāgā(dhi)gamavimalamatir api sarvvata(s su)bh(ā)[*](tala)ve(nā)pi sukhopapādanīyaparit¿rā?ṣaḥ samagralokāgā-

⟨15⟩ dhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamaka(l)y¿on?asvabhāvaḥ khilībhūtakṛtayuganṛpatipathaviśodha-

⟨16⟩ nādhigatodagrakīrtti⟨ḥ⟩ dharmmānuparodho⟨j⟩jvalatarīkṛtārtthas(u)khasaṁpadupasevānirūḍha(dha)rmmādityadvit¿i?yanāmā paramamāheśva-

⟨17⟩ raḥ śrīśīlādityaẖ kuśalī sarvvān evāyuktakaviniyuktakadrāṅgikamahattaraśaulkikacauroddharaṇikacāṭabhaṭakumārāmātyā-

⟨18⟩ dīn anyā⟨ṁ⟩ś ca yathāsambaddhyamānakān samājñ¿i?payaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ pu(ṇ)yāpyāyanāya

⟨19⟩ valāpadravinirgga(ta)kumāroṭakagrāmavāstavyāk(ā)śāpeyasagotramai(trā)yaṇ(ī)yasabrahma-

⟨Page 2r⟩

⟨20⟩ cāriṇe br(ā)hmaṇasoma(guptaputra)nāgadattāya rakṣovaṭasthalyāṁ (pāda)nakagrāme pūrvvadakṣiṇasīmni (mūla)putragrāmasīmna Aparataḥ

⟨21⟩ ku(ṭu)mbibhaṭṭidattakṣetrād dakṣiṇataḥ kuṭumbigoyakakṣetrāt pūrvvataḥ mūlaputragrāmasīmn¿i? Uttarataḥ pādāvarttaśatakṣetraṁ tathā-

⟨22⟩ syām eva sthaly¿a?ṁ mūlap¿ū?tragrāme Uttarāparasīmni brāhmaṇāḍḍhakapattakebhyor aparataḥ nadyā dakṣiṇataḥ mahattaramaṅgallarakṣetrāt pūrvvata(ḥ)

⟨23⟩ (ku)ṭumbidhausaṭṭakṣetrād uttarataḥ pādāvarttaśatakṣetr¿e?ṁ tathā bāUvānakasthaly¿a?ṁ puggalaśamīgrāme pūrvvadakṣiṇasīmni kumāroṭakagrā(ma)-

⟨24⟩ sīmna Aparataḥ nāpitakṣetrād dakṣi⟨ṇa⟩taḥ grāmān nadīgāmis¿a?garāt pūrvvataḥ mūlaputrapathād uttarataḥ pādāvarttās saptatiḥ tathāsyām eva sthaly¿a?(ma)-

⟨25⟩ ṇḍūkasarakagrāme Uttarasīmni kuṭumbitettirikakṣetrād aparataḥ brāhmaṇanāgadattalollak¿ābhyāṁ? satkakṣetr¿a?d dakṣiṇataḥ kumāroṭakagrāmasīmnaḥ

⟨26⟩ pūrvvataḥ kuṭumbitettarakakṣetr¿a?d eva (U)ttarataḥ pādāvarttaśatakṣetraṁ tathāsminn eva grāme Uttarasīmn⟨y⟩ eva brāhmaṇalollakapratyarddhakṣetrād{d} aparataḥ

⟨27⟩ (ta)ttaripāṭakagrāmasīmna dakṣiṇata⟨ḥ⟩ kumāroṭakagrāmasīm¿ch?aḥ pūrvvataḥ Etadīyoparilikhit¿ānapū?rāghā⟨ṭa⟩n¿ā?vi¿g?uddhapādāvarttaśatād uttarataḥ

⟨28⟩ pādāvarttāḫ pañcāśad ¿a?vam etac catur{u}ṣu grāmeṣu pādāvarttaśatacatuṣṭayaṁ viṅśatya¿v?ikaṁ sodraṅgaṁ soparikaraṁ savātabhūtapratyāyaṁ

⟨29⟩ sadhānyahiraṇyādeyaṁ sadaśāparādhaṁ sotpadyamānaviṣṭis sarvvarājakīyānām ahastaprakṣepaṇīyaṁ pūrvvaprattabrahmade-

⟨30⟩ yavarjjitaṁ bhūmic¿c?idranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ putrapautrānvayabhogyam udakāti-

⟨31⟩ sarggeṇa dharmmadāyo nisṛṣṭaḥ yato syocitayā brahmadeya¿t?thityā bhuṁjataẖ kṛṣataẖ karṣayataḫ pradiśato (vā)-

⟨32⟩ na kaiścid vyāsedhe varttitavyam ¿e?gāmibhadranṛpatibhir apy asmadvaṅśajair anyair vā anityāny aiśvaryyāṇy asthiraṁ mā-

⟨33⟩ nuṣyaṁ sāmānyañ ca bh(ū)midānaphalam avagac¿c?adbhir ayam asmaddāyo numantavyaḫ paripālayitavyaś cety uktaṁ (ca)-

⟨34⟩ bhagavatā vedavyāsena vyāsena bahubhir vvasudhā bhuktā r¿a?jabhis sagarādibhiḥ yasya yasya yadā bhūmiḥ tasya

⟨35⟩ tasya tadā phalaṁ (yānīha) dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni nirbhuktamālyapratimāni tāni-

⟨36⟩ ko nāma sādhuḫ punar ādadīta ~ ṣaṣṭivarṣasahasrāṇi svargge modati bhūmidaḥ Āc¿c?ettā cānumantā ca tāny eva-

⟨37⟩ (na)rake vased iti dūtakaś cātra śrīkharagrahaḥ likhitaṁ sandhivigrahādhikṛtadivirapativatrabhaṭṭinā saṁ 200 90-

⟨38⟩ Aśvayuja ba 10 s(va)vahasto mama ||

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.