Dhank plates of Śīlāditya I, [Valabhī] year 290, Bhādrapada ba. 8

Version: (9913a75), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ svasti vijayaskandhāvārād valabhīpradvāraho(m)mbav¿a?sakāt prasabhapraṇatā{ṁ}mitr¿a?ṇā⟨ṁ⟩ maitrakāṇām atulabala-

⟨2⟩ saṁpannamaṇḍalābhogasa⟨ṁ⟩saktaprahāraśatala¿d?dhapratāpāt pratāpop¿ā?natadānamānārjjavopārjjitānurā-

⟨3⟩ gād anuraktamaulabhṛtaśreṇībalāvā(p)tarājyaśriyaḥ paramamāheśvaraśrībhaṭārkkād avyavacchinnarājavaṅśān m(ā)-

⟨4⟩ pi(t)ṛcaraṇāravindapraṇatipravidhautāśeṣ(a)kalmaṣaḥ śaiśav¿a?t prabhṛti khaḍgadvitīyabāhur eva samadaparagaja-

⟨5⟩ ghaṭ¿a?sphoṭanaprakāśitasatvanikaṣas tatprabhāvapraṇatārāticūḍāratnaprabhāsa⟨ṁ⟩s¿ā?ktapādanakharaśmisaṁhatis saka-

⟨6⟩ lasm¿ri?tipraṇītamārggasamyakparipālanaprajāhṛdayara¿n?janānvarttharājaśabdaḥ rūpakāntisthairyyadhairyyagāmbhīryya-

⟨7⟩ buddhisaṁpadbhiḥ smaraśaśāṅkād⟨r⟩irājodadhitridaśagurudhaneśān atiś¿ā?yānaś śaraṇāgatābhayapradānaparatayā

⟨8⟩ tṛṇavadapāstāśeṣasvakāryyaphala⟨ḥ⟩ prārtthan¿a?dhikārtthapradānānanditavidvatsuh(ṛ)tpraṇayihṛdayaḥ pādac¿a?rīva sakala-

⟨9⟩ bhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīguhasenas tasya suta(s) tatpādanakhamayūkhasantānavisṛta-

⟨10⟩ jāhnavījalaughaprakṣālit¿a?śeṣak¿ā?lmaṣaḥ praṇayiśatasahasropajīvyamānasampad rūpalobhād ivāś¿ṛ?tas sa-

⟨11⟩ rabhasam ābhigāmikai⟨r⟩ guṇais sahajaśaktiśikṣāviśeṣavismāpit¿a?khilabala(dha)nurddharaḥ prathamanarap¿ā?tisama-

⟨12⟩ tisṛṣṭānām anupālayit¿a? dharmmadāyānām apākarttā prajopaghātakāriṇām (u)paplavānāṁ darśayitā śrīsarasva-

⟨13⟩ ty(o)r ek¿a?dhiv¿a?sasya saṁhat¿a?rātipakṣalakṣmīp¿ā?ribhoga(d)akṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ para-

⟨14⟩ mam(ā)heśvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātas sak¿ā?l¿ā?jagad¿a?nandanātyad(bh)utaguṇasamudayasthagitasama-

⟨15⟩ gradi(g)maṇḍalas samaraśatavijayaśobhāsa{ṁ}nāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahā-

⟨16⟩ bh¿a?ras ¿y?arvvavidyāparāvaravibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenāpi sukhopapādanīyapa-

⟨17⟩ rito¿p?aḥ samagralokāgādhagāmbhīryyahṛdayo pi sucaritā{<dashPlain>}tiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhūta-

⟨18⟩ kṛtayuganṛpatipathaviśodhanādhigatodagrakīrttir dharmm¿a?nuparodh¿a?⟨j⟩jvalatarīkṛtārtthasukhasampadupasevā-

⟨19⟩ nirūḍhadharmm¿a?dityadvit¿i?yanāmā paramamāheśvaraḥ śrīśīlādityaẖ kuśalī sarvvān ev¿a?y¿ū?ktakavi¿dh?iyuktak¿ā?dr(ā)-

⟨Page 2r⟩

⟨20⟩ ṅgikaśaulkikacaur(o)ddharaṇ¿ī?kacāṭabhaṭakum¿a?rāmātyādīn anyāṁś ca yath¿a?sambaddhyam¿a?nakān sam¿a?jñāpa-

⟨21⟩ yaty astu vas saṁviditaṁ yathā mayā m¿a?tāpitroḫ puṇyāpyāyanāya balavarmmānakav¿ā?ṭapadrasvatalaniviṣṭaharinātha-

⟨22⟩ kāritamahādevapādān¿a?ṁ pūjāsnapanagandhadhūpapuṣpamālyadīpatailādyavyavacchittaye ¿c?ādyagītanṛtyādyu-

⟨23⟩ payogāya devakulasya ca khaṇḍasphuṭitapratisa⟨ṁ⟩sk¿a?r¿a?ya pādam¿u?laprajīvananimitt¿a?{ṁ}ya vaṭapadrasvatala Evotta-

⟨24⟩ rasīmni vāṇijakaghoṣasa¿s?kavāpyā Aparataḥ tathā balabhaṭasatkavāpyā dakṣiṇataḥ tathā candrabhaṭasatkavāpyā⟨ḥ⟩-

⟨25⟩ pūrvvataḥ vaṭapadrād evottarataḥ paṁcaviṅśatpādāvarttaparisarā yamalav¿a?<dashPlain> tathāparas(ī)mni bhadrāṇaka-

⟨26⟩ grāmapathād dakṣiṇataḥ vītakhaḍḍāyā ⟨A⟩parataḥ dinnānākagrāmapath¿a?d uttarataḥ baraṭakamaryy¿a?d¿a?⟨yāḥ⟩ pūrvvataḥ-

⟨27⟩ pādāvarttaśataṁ sārddhaṁ tathā dakṣiṇasīmni Ādityadevapādīyavāpyā⟨ḥ⟩ pūrvvataḥ kuṭumbimūvakasatkakṣ¿a?trād u-

⟨28⟩ ttarataḥ bramilanakagrāmapath¿a?d dakṣiṇataḥ puṣpilānakagrāmasīmn¿i? Aparataḥ Evam etat saha vā(p)yā pādā-

⟨29⟩ {dā}varttaśatadvayaṁ paṁcanavaty¿ā?dhikaṁ <dashPlain> sodraṁgaṁ soparikaraṁ savātabhūtapraty¿a?yaṁ sadhānyahiraṇyādeyaṁ sada-

⟨30⟩ śāparādhaṁ sotpadyamānaviṣṭ¿ī?kaṁ sarvvarājakīyānām ahastaprakṣepaṇīyaṁ pūrvvaprattabrahmadeyavarjjitaṁ

⟨31⟩ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaṁ dharmmadāyatayā pratipādita⟨ṁ⟩ yat¿o?parili-

⟨32⟩ khitasthityā bhujyamānaṁ na kaiścid vyāsedhe varttitavyam āgāmibhadranṛpatibhir apy asmadvaṁśajair anyair vvānityāny ai-

⟨33⟩ śvaryy(ā)ṇy asthiraṁ mānuṣyaṁ sāmanyaṁ ca bhūmidānaphalam avagacchadbhir ayam asmaddāyo numantavyaḫ paripā-

⟨34⟩ layitavyaś cety uktaṁ ca bhagavatā vedavyāsena vyāsena || bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ ya-

⟨35⟩ sya yasya yadā bhūmi⟨s⟩ tasya tasya tadā phalaṁ (<dashPlain>) yānīha dāridryabhayān narendrair ddhanāni dharmmāyatanīkṛtāni

⟨36⟩ ni⟨r⟩rbhuktam¿a?lyapratimāni tāni ko nāma sādhuḫ punar ādadīta ~ ṣaṣṭiṁ varṣasahasrāṇi svargge modati bhū-

⟨37⟩ midaḥ Ācchettā cānumantā ca tāny eva narake vased iti || dūtakaś cātra śrīkharagrahaḥ likhitaṁ sandhivi-

⟨38⟩ grahādhikṛtadivirapativatrabhaṭṭinā || saṁ 200 90 bh¿a?drapada ba 8 svahasto mama ||

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.