Palitana-Valabhipur plates of Śīlāditya I, [Valabhī] year [286], [Vaiśākha ba. 6]

Version: (bab29a2), last modified (bab29a2).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasaṁpannamaṇḍalābhogasaṁsaktaprahā-

⟨2⟩ raśatalabdhapratāpāt pratāpopanatadānamānārjjavopārjjitānurāgād anuraktamaulabhṛtaśreṇībalā-

⟨3⟩ vāptarājyaśriyaḥ paramamāhe{ṁ}śvaraśrībhaṭārkkād avyavacchinnarā{ṁ}javaṁśān mātāpitṛcaraṇāravindapraṇatipravidhautāśeṣakalma-

⟨4⟩ ṣaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣas tatp⟨r⟩abhā-

⟨5⟩ vapraṇatārāticūḍāratnaprabhāsaṁsaktapādanakharaśmisaṁghatis sakalasmṛtipraṇītamārggasamyakparipālana-

⟨6⟩ prajāhṛdayaraṁjanānvarttharājaśabdaḥ rūpakāntisthairyyadhairyyagāmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkādrirājo-

⟨7⟩ dadhit¿ṛ?daśaguru¿g?aneśān atiśayānaś śaraṇāgatābhayapradānaparatayā t¿ri?ṇav¿e?dapāstāśeṣasvakāryya-

⟨8⟩ phala⟨ḥ⟩ prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābho-

⟨9⟩ gapramodaḥ paramamāheśvaraḥ mahārājaśrīguhasenas tasya sutas tatpādanakhamayūkhasaṁtānavisṛtajāhnavījalau-

⟨10⟩ ghaprakṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyamānasaṁpad rūpalobhād ivāśritas sarabhasam ābhi-

⟨11⟩ g(ā)mikair guṇais sahajaśaktiśikṣāviśeṣavismāpitākhilabaladhanurddharaḥ prathamanarapatisamatisṛṣṭānā-

⟨12⟩ m anupālayitā dharmmadāyānām apākarttā prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekā-

⟨13⟩ dhivāsasya saṁghatārātipakṣalakṣmīparibhogadakṣavikramo vikramopasaṁprāptavimalapārtthivaśrīḥ paramamāhe-

⟨14⟩ śvaraḥ śrīdharasenas tasya sutas tatpādānuddhyātas sakalajagadānandanātyadbhutaguṇasamudayasthagitasamagradiṅma-

⟨15⟩ ṇḍalas samaraśatavijayaśobhāsanāthamaṇḍalāgradyutibhāsuratarānsapīṭhodūḍhagurumanorathamahābhāraḥ

⟨16⟩ sarvvavidyāparāvaravibhāgādhigamavimalamatir api sarvvatas subhāṣitalavenāpi sukhopapādanīyapari-

⟨17⟩ toṣa⟨ḥ⟩ samagralokāgādhagāmbhīryyahṛdayo pi sucaritātiśayasuvyaktaparamakalyāṇasvabhāvaḥ khilībhū-

⟨18⟩ takṛtayuganṛpatipathaviśodhanādhigatodagrakīrttir ddharmmānuparodho⟨j⟩jvalatarīkṛtārttha-

⟨Page 2r⟩

⟨19⟩ sukhasaṁpadupasevānirūḍhadharmmādityad(v)itīyanāmā paramamāheśvaraḥ śrīś¿i?[…]-

⟨20⟩ […]yuktakaviniyuktaka[…]mah()attar(a)[…]dīn anyā[…]-

⟨21⟩ […]samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitṛ(puṇyā)pyāyanāya[…]-

⟨22⟩ k(ā)ritavihāranivāsicaturdigabhyāgatāryabhikṣusaṁghasya c(ī)varapiṇḍapātaśayanāsana[********]-

⟨23⟩ pariṣkārārthaṁ buddhānā⟨ṁ⟩{ś} ca bhagavatāṁ gandhadhūpapuṣpamālyadīpatailādyupayogārthaṁ vihārasya ca khaṇḍasphuṭitapratisaṁ-

⟨24⟩ skarāya (pālatīrolahme) (rakṣaraputra)grāme nadyuttarataṭe […]-

⟨25⟩ kṣetraṁ tathodrapadrakagrāme[…]kṣetraṁ sod(ra)ṅgaṁ

⟨26⟩ soparikaraṁ…-

⟨27⟩ -

⟨28⟩ -

⟨29⟩ -

⟨30⟩ -

⟨31⟩ -

⟨32⟩ -

⟨33⟩ dūtaka(ḥ a)tra bhaṭṭādityayaśāḥ likhitaṁ saṁdhivigra[…]-

⟨34⟩ […] saṁ 200 80 6 vaiśākha ba 6 ||

⟨35⟩ svahasto mama

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.