BBRAS plates (Uṭṭapālaka grant) of Dharasena II, [Valabhī] year 270, Māgha śu. 10

Version: (9913a75), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ […]sakā(T) prasabha(praṇatāmitrā)[…]-

⟨2⟩ […](po)panatadānamānā(rjja)v(o)pārjj(i)[…]-

⟨3⟩ […]rkaḥ tasya s(u)tas tatpādarajoruṇāvanata[**](trī)[…]-

⟨4⟩ […]dh(itiḥ) [**]nāthakṛpaṇajanopajīvyamānavibhava⟨ḥ⟩ parama[…]-

⟨5⟩ […]praśasta⟨ta⟩ravimalamaulimaṇir mmanvādipra(ṇ)ītavidhividh¿a?na[…]-

⟨6⟩ […]maṇḍalābhogaikasv¿a?minā paramasvāminā svaya(m upa)hitarājyābh(i)[…]-

⟨7⟩ […]syānujaḥ svabhujabalapar(ā)krameṇa paragajaghaṭānīk(ā)n(ā)m ¿u?kavija[…]-

⟨8⟩ […]lpatarur iva suhṛtpraṇ¿ā?yi(nāṁ) yathābhilaṣitakāmaphalabhogadaḥ parama[…]-

⟨9⟩ […]ravindapraṇatipra(vidhautā)śeṣakalmaṣaḥ suviśuddhasvacari(to)[…]-

⟨10⟩ […](rātipa)kṣaprath(i)tamahimā paramādityabhaktaḥ śrīmahārājadharapa(ṭṭa)[…]-

⟨11⟩ […]prabhṛti khaḍgadvit(īya)b¿a?hur eva samadaparagajaghaṭ(ā)sphoṭanaprak¿a?śi[…]-

⟨12⟩ […]savyapādananakharaśmisaṁhati⟨ḥ⟩ sakalasmṛtipraṇītamārggasamyakparipālana[…]-

⟨13⟩ […]dhairyyagāṁbhīryyabuddhi{s}saṁpadbhiḥ smaraśaśāṅkād¿ṛ?rājodadhit¿ṛ?daśaguru[…]-

⟨14⟩ […](tṛṇava)dapāstāśeṣa⟨sva⟩kāryyaphalaḥ prārtthanādhikārtthapradānānaṁdita[…]-

⟨15⟩ […](ma)ṇḍalābhogapramodaḥ parama(māhe)[…]-

⟨16⟩ […]-

⟨17⟩ […]-

⟨Page 2r⟩

⟨18⟩ sya saṁhatārātipakṣala(kṣmī)paribhogadakṣavikrama(ḥ) vikramopasaṁprāptavimalapārtthiva⟨śrī⟩ḥ paramamāhe-

⟨19⟩ śvaraḥ mahāsāmantamahārājaśrīdharasenaẖ kuśalī sarvvān eva svān āyuktakadrāṅgikama-

⟨20⟩ hattaracāṭabhaṭadhruvādhikaraṇikaviṣayapatirājasthānīyoparikakumārā(mā)tyādīn anyāṁś ca yathāsambaddhya-

⟨21⟩ mānakā(n) samājñāpayaty astu vas saṁviditaṁ yathā mayā mātāpitroḫ puṇyāpyāyanāya Ātmanaś caihikāmuṣmikayathābhi-

⟨22⟩ laṣitaphalāvāptaye ḍuḍḍāvihārasyābhyantare vāṇijakakkamākilakāritavihāre bhagavatsamyagsaṁbuddhasya-

⟨23⟩ buddhasya puṣpadhūpadīpatailapūjādinimittaṁ caturdd¿a?gabhyāgatāryyabhikṣusaṁghasya ca cīvarikaśayanāsana-

⟨24⟩ glānabhaiṣajyārtthaṁ vihārasya ca khaṇḍasphuṭitaviśīrṇṇapratisaṁska{m}raṇārtthaṁ ca surāṣṭreṣu sudattabhaṭṭ(ā)nakasamī-

⟨25⟩ pe Uṭṭapālakagrāmaḥ sodraṅgaḥ soparikaraḥ sabhūtavātapratyāyaḥ sadhānyahiraṇyādeyaḥ

⟨26⟩ sadaśāparādhaḥ sotpadyamānaviṣṭikaḥ sarvvarājakīyānām ahastaprakṣepaṇīyaḥ pūrvvapra-

⟨27⟩ ttadevabrahmadeyarahitaḥ bhūmicchidranyāyenācandrārkkārṇṇavakṣitisaritparvvatasamakālīnaḥ

⟨28⟩ Udakātisa(r)ggeṇa dharmmadāyo nisṛṣṭaḥ yato na kaiścit paripanthanā Āgāmibhadranṛ-

⟨29⟩ patibhir asmadvaṅśajair anyair vvā Anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyaṁ ca bhūmidānaphala-

⟨30⟩ m avagacchadbhir ayam asmaddāyo numantavyo {nu}pālayitavyaś cebhyu[**] || yānīha [*]tāni puranarendraiḥ

⟨31⟩ dhanāni dharmmāyatanīkṛtāni nirmmālyavāntapratimāni tāni ko nāma sādhuḫ punar ādadīta || lakṣmīni-

⟨32⟩ ketaṁ yadapāśrayeṇa prāpto si lokābhimataṁ nṛpatvaṁ tāny eva puṇyāni vivarddhayethā na karṣa ||-

⟨33⟩ (ṇī)yo hy upakāripakṣaḥ || dūtakas sāmantaśīlādityaḥ likhita(ṁ) sandhivigrahādhik(a)[**]-

⟨34⟩ [**]tadivirapatiskandabhaṭena || saṁ 200 70 māgha śu 10 || svahasto mama mahārājaśrīdharase[**]

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.