Bantia plates of Dharasena II, [Valabhī] year 25[7], Vaiśākha ba. 15

Version: (9913a75), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ svasti valabhītaḥ prasabhapraṇatāmitr(ā)(āṁ) maitrak(ā)(ā)m atulabalasapatnama(ṇ)ḍa(l)ābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopana(tadānamānā)-

⟨2⟩ rjjavopārjjitānurāgo nuraktamaulabhṛtamitraśreṇībalāvāptarājyaśrīḥ paramamāheśvaraḥ śrīsenāpatibhaṭārkkas tasya su⟨taḥ⟩ tatp(ā)darajoruṇāvanatapavi(tr)ī(kṛta)-

⟨3⟩ (śirāḥ) śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapaṅktid(ī)dhitir ddīnānāthakṛpaṇajanopajīvyamānavibhavaḥ śrīsenāpatidharasena(s tasyānujaḥ)

⟨4⟩ (tatpādābhi)praṇāmapraśastatara(vimalamaulimaṇir mma)nvādipraṇītavidhividhānadharmmā dharmmarāja Iva vihitavinayavya¿p?asthāpaddhatir akhilabhuvanamaṇḍalābhogaika-

⟨5⟩ [***] paramasvāminā svayam upahitarājyābhiṣeko mahāviśrāṇanāvapūtarājaśrīḥ paramamāheśva(ro) mahārājadroṇasiṁhaḥ siṁha Iva tasyānu(jaḥ)

⟨6⟩ [**](jabala)parākrameṇa paragaja(ghaṭānīkānām eka)vijayī śaraṇaiṣi(ṇāṁ śaraṇ)am avaboddhā śāstrārtthatattvānāṁ kalpatarur iva suhṛtpraṇay(ināṁ) [*](th)ābhilaṣita-

⟨7⟩ (kāma)phalopabhogadaḥ paramabhāgavata(ḥ) śrīmahārājadhruvasenas tasyānujas taccaraṇāravindapraṇatipravidhautāśeṣa(kalmaṣa)ḥ suviśuddhasvacaritodaka-

⟨8⟩ (pra)kṣālitasakalakalikalaṅkaḥ (prasabhanirjjitārā)tipakṣaprathitamahimā paramādityabhaktaḥ śrīmahārājadharapa(ṭṭas ta)syā(tma)jas (ta)tpādasaparyyāvā[**]ṇyodaya(ḥ)

⟨9⟩ śaiśavāt prabhṛti khaḍgadvitīya(bāhur eva) samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣa⟨ḥ⟩ tatpra(bhāvapraṇatārā)ticūḍāratnaprabhāsaṁsaktasavyapād(a)nakharaśmi(saṁha)tiḥ

⟨10⟩ sakalasmṛti(praṇīta)mārggasamya(kpa)ri(pā)lanaprajāhṛdayarañjanā(d a)nvarttharājaśabdo rūpakāntisthairyyagāmbhīryyabuddhisa(ṁpa)dbhiḥ smaraśaśāṅkādrirājodadhitridaśaguru-

⟨11⟩ dhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavadapāstāśeṣasvakāryyaphalaḥ prārtthanādhikārtthapradānānanditavidvatsuhṛtpraṇayihṛdaya⟨ḥ⟩ (pādacā)rīva sa(kala)bhuvanamaṇḍalābhogapramodaḥ paramamāheśvara(ḥ)

⟨12⟩ śrīmahārājaguhasenas tasya sutas tatpādanakhamayūkhasantānanirvṛttajāhnavījalaughavikṣālitāśeṣakalmaṣaḥ praṇayi(śata)⟨saha⟩sropajīvyabhogasaṁpad rūpa(lobhād ivā)-

⟨13⟩ (śritas) sarasam ābhigāmikair gguṇais sahajaśaktiśikṣāviśe(ṣa)vismāpitākhiladhanurddharaḥ prathamanarapati(samati)sṛṣṭānām anupālayitā dharmmadāyānām apā-

⟨14⟩ karttā prajopaghātakāri(ṇām) upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṁhatārātipakṣalakṣmīparikṣo(bha)da(kṣa)v(i)kramaḥ kra(mopa)saṁprāptavima(la)-

⟨15⟩ pārtthivaśrīḥ paramamāheśvaraḥ śrīmahārājadha⟨ra⟩senaẖ kuśal(ī) sarvvān evāyu(kta)kaviniyuktakadrāṅgikamahattaracāṭabhaṭādīn anyā(ṁ)ś ca yathāsamba-

⟨16⟩ ddhyamānakā¿ṁ? dhruvādhikara(ṇika)dāṇḍapāśikacoroddhara(ṇika)rājasthanīya[*******](N) samājñāpayaty astu va⟨ḥ⟩ s(aṁ)viditaṁ yathā [**]-

⟨17⟩ [****] puṇyāpyāyanāyātmanaś caihikāmuṣmikayathābhilabhilaṣitaphalāvāptaye su(rāṣṭreṣu)

⟨Page 2r⟩

⟨18⟩ (kauṇḍinyapura)Uttarapaṭṭe bhaṭṭakap(u)tragrā(maḥ) sodraṅgaḥ soparikaraḥ (savātabhūtadhānyahiraṇyā)deyaḥ

⟨19⟩ sotpadyamānaviṣṭikaḥ sa(masta)rājakīyānām ahastaprakṣepaṇīyaḥ (bhūmicchidranyāyena) [***]

⟨20⟩ (maitrāya)ṇikasa(brahmacāri)śāṇḍilyasagotra(brāhmaṇadevadattāya balicaruvaiśvadevāgniho)trātithipaṁcamahāyā(jñikā)-

⟨21⟩ (nāṁ kriyāṇāṁ samutsarppaṇārttham) ācandrārkkārṇṇavasari⟨t⟩kṣitisthiti(samakā)līnaḥ putra(pautrānvayabhojyaḥ pūrvva)-

⟨22⟩ (bhujyamānavṛtyeha) sūryoparāge Udakasarggeṇa brahmadeyo nisṛṣṭaḥ yato syocitayā brahma(de)yasthityā (bhuṁjataḥ kṛṣataḥ)

⟨23⟩ karṣayataḥ pradiśato vā na kaiścit pratiṣedhe varttitavyam āgāmibhadranṛpatitibhiś cāsmadva(ṁ)śajair anityā-

⟨24⟩ ny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyaṁ ca bh(ū)midānaphalam avagacchadbhir ayam asmaddāyo numantavya(ḥ)

⟨25⟩ (pari)pālayitavyaś ca yaś cai(nam ā)cchi(n)dyād ācchidyamānaṁ vānumodeta sa paṁcabhir mmahāpātakai(ḥ)

⟨26⟩ sopapātakaiḥ saṁyuktaḥ syād upāsaṁkaś ca paṁcabir ānantāryyaḥ [**]tanāryyaḥ saṁyuktas syā(T)

⟨27⟩ (I)ty uktaṁ ca bhagavatā vedavyāsena vyāsena || ṣaṣṭivarṣasahasrāṇi | svargge tiṣṭhati bh(ū)mida(ḥ |)

⟨28⟩ Ācche(ttā) cānumantā ca tāny eva narake vaseT || pūrvvadattāṁ dvijātibhyo yatnād rakṣa yudhiṣṭhira (|)

⟨29⟩ (mahīṁ mahimatāṁ) (|) śreṣṭha dānāc chreyo nupālana(M) || yānīha dāridrabhayān narendrair ddhanāni dharmmāyatanī-

⟨30⟩ kṛtāni (|) nirmmālyavāntapratimāni tāni ko nāma sādhuḫ punar ādadīta || bahubhir vvasudhā ⟨bhuktā⟩ rājabhis sagarā-

⟨31⟩ (dibhiḥ |) yasya yasya ya(dā bhūmiḥ) tasya tasya tadā phalam iti | likhitaṁ sandhivigrahādhikṛtaskandabhaṭena ||

⟨32⟩ (svahasto mama mahārāja)śrīdharasenasya || cirb(i)raḥ || saṁ 200 50 7 vaiśākha ba 10 5

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.