Barton Museum plates of Dharasena II, [Valabhī] year 252, Vaiśākha śu. 15

Version: (9913a75), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ (@) svasti valabh(ī)ta⟨ḥ⟩ prasabhapraṇatāmitr(ā)(āṁ) maitrak(ā)(ā)m atulabalasapatnama(ṇ)ḍa(l)ābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopa(na)-

⟨2⟩ (ta)dānamānārjjavopārjjitānurāgo nuraktamaulabhṛtamitra(ś)reṇī(bal)āvāptarājyaśrīḥ paramamāheśvara⟨ḥ⟩ śrīsenāpatibhaṭ(ā)rkka⟨ḥ⟩ tasya su⟨taḥ⟩ tatp(ā)da-

⟨3⟩ rajoruṇāvanatapavitr(ī)kṛtaśirā⟨ḥ⟩ śirovanataśa(trucū)ḍāmaṇiprabhāvi(c)churita(pādanakha)paṅktidīdhitir ddīnānāthakṛpaṇajanopaj(ī)vyamānavibhavaḥ para-

⟨4⟩ mamāheśvaraḥ śrīsenāpatidha⟨ra⟩sena⟨s ta⟩syānujas tat(p)ādābhipra(ṇā)mapraśastataravimalamaulimaṇir mmanvādipraṇ(ī)tavidhividhānadharmmā dharmmarāja Iva

⟨5⟩ vihitavinayavya¿p?asthāpaddhatir akhilabhuvanamaṇḍa(lā)bho(gaika)svāmin(ā) paramasvāminā svayam upahitarājyābhiṣeko mahāviśrāṇanāvapū-

⟨6⟩ tarā(j)aśrīḥ paramamāheśvar(o) ma(hārāja)śrīdroṇasi(ṁ)haśrī(ḥ) si(ṁ)ha Iva{s} tasyānu(jaḥ) svabhujabalapa⟨rā⟩krameṇa paragaja(ghaṭ)ānīkānām ekav¿ī?jay(ī) śa-

⟨7⟩ raṇai¿ś?iṇāṁ śaraṇa{ṇāṁ}m avaboddhā śāstrārtthatatv(ā)(ṁ) kalpatarur iva suhṛtpraṇay(ināṁ) ⟨yathābhilaṣita⟩(kāmaphalo)pabhogadaḥ paramabhāgavata(ḥ) mahārājaśrīdhruvasena(ḥ)-

⟨8⟩ tasyānujas taccara(ṇā)ravindapraṇatiprav¿ī?dhautāśeṣakalmaṣa⟨ḥ⟩ suviś(u)ddhasvacarit(od)akakṣālitasaka(l)akali⟨ka⟩laṁkaḥ prasabhanirjjitā⟨rā⟩tipakṣaprathitamahi-

⟨9⟩ mā paramād¿ī?tyabhaktaḥ śrīmah(ā)rājadharapaṭṭaḥ tasyātmajas tatpādasaparyyāvāptapuṇyodaya⟨ḥ⟩ śaiśavā(t) prabhṛti khaḍgadvitīyabāhur eva samadapara-

⟨10⟩ gajaghaṭāsphoṭanaprakā¿kṣ?ita(satva)nikaṣas tatprabhāvapra(ṇatārā)ticūḍāratnaprabhāsa(ṁ)saktasavyap(ā)danakharaśmisa⟨ṁ⟩hati⟨ḥ⟩ sakalasm¿ri?⟨ṛ⟩tipraṇ(ī)tamā-

⟨11⟩ rggasamya⟨k⟩parip¿a?lanaprajāhṛdayaraṁjanād anvarttharājaśabdo (rūpa)kāntisthairyyagā(mbhī)ryyabuddhisaṁpadbhi⟨ḥ⟩ smaraśaś(ā)ṅkādrirājodadhit¿ṛ?da⟨śa⟩guru⟨dhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā tṛṇavada⟩p(ā)st(ā)ś(e)-

⟨12⟩ ṣasvakāryyaphala(ḥ) pr(ā)rtthanādhikā⟨r⟩tthapradānānanditav¿ī?dvatsuhṛ(t)praṇay¿ī?hṛdaya⟨ḥ⟩ pādacārīva sakalabhuvanamaṇḍa(lā)bhogapramodaḥ

⟨13⟩ paramamāh(e)śvaraḥ mahār¿a?jaśrīg(u)hasenaḥ tasya sutas tatpādanakhama(y)ūkhasantānani⟨r⟩v¿ri?ttajāhnav(ī)jalaughavikṣ(ā)litāśeṣakalmaṣa⟨ḥ⟩

⟨14⟩ praṇayiśatasahasropaj(ī)vyabhogasaṁpa(D) rūpalobhād (i)vāśritaḥ sarasam ābhigāmikair gguṇai⟨ḥ⟩ sahajaśakti¿s?ikṣāviś¿a?ṣavismāpit(ākhi)-

⟨15⟩ ladhanurddharaḥ prathamanarapatisamatis¿ri?ṣṭān(ā){ṁ}m anupālayitā dharmmad(ā)yānām a⟨pā⟩karttā prajopa(gh)ātakāriṇām upaplavānāṁ da-

⟨16⟩ r{i}śayitā śrīsara(svatyo)r ekādhivāsasya saṁhatārātipakṣa¿d?akṣ¿a?parikṣobha(dakṣa)vikra(maḥ)-

⟨Page 2r⟩

⟨17⟩ kramopasaṁprāpta(vima)lapārtthivaśr(ī)ḥ paramamāheśvaraḥ śr(ī)mahārājadharasenaẖ kuśal(ī) sarvvān evāyuktaka(v)iniyuktakadr(ā)ṅgikamahatta-

⟨18⟩ racāṭabhaṭadh(ru)vādh¿ī?kar¿i?ṇikadāṇḍapāśikarājasthan¿i?yakumārāmātyād¿i?n a(ny)āṁś ca yathābhisaṁbaddhyamānakā¿ṁ? samājñāpayaty astu va⟨ḥ⟩ (saṁ)viditaṁ

⟨19⟩ ⟨⟨yathā mayā mātāpitror ātma⟨na⟩ś ca puṇyayaśobhivṛddhaye Ānandapuravinirggat(aca)[*]-

⟨20⟩ śr(īvalabh)īvāstavyatac(c)ātu(r)vv(i)dyasāmānyakṛṣṇātreyasagotra(bhaṭadevasamma)putra[*] ⟨21⟩ [*]ya b(a)licar(u)vaiśvadevāgnihotra valabhīpava(rara)niya(ra)tragr(ā)mata(dā)malaInā ⟨22⟩ nakagr(ā)matavām(i)jarācahagrāma[***]mataśālavaśrātā(ñca)grāmā⟨ḥ⟩ (so) ⟨23⟩ draṅgas soparika(ras sa)vātabhūtadhānyahiraṇyā(de)ya⟨ḥ⟩ sotpadyamānaviṣṭika⟨ḥ⟩ samastarājakīyānām ahastapra(k)ṣepaṇ(ī)yo bhūm(i)cchi ⟨24⟩ dranyāyena [****] Ācandrārkārṇṇavakṣitisari⟨t⟩parvvata⟩⟩ balicaruvaiśvadevāgnihotrātithipa⟨ñ⟩camahāyā⟨jñi⟩-

⟨25⟩ {(jñi)}kānā⟨ṁ⟩ k¿ṛ?yāṇā⟨ṁ⟩ samu¿cch?ccharpa(ṇā)rttham ācandrārkārṇavasari(tkṣ)itis¿ar?isamakāl(ī)naṁ putrapautrānvayabhogyaṁ Udakasarggeṇa brahmade(yaṁ)

⟨26⟩ nisṛṣṭaṁ yato syocitayā brahmadeyasthityā bhuṁjataḥ kṛṣataḥ karṣāpayataḥ pra¿to?śato vā na kaiści⟨t⟩ pratiṣedhe varttitavya{ṁ}m āgāmibhadranṛpa-

⟨27⟩ tibhiś cāsmadvaṅśajair anityā(n)y aiśva(r)yy(ā)ṇy asthiraṁ mānuṣya(ṁ) sāmānya⟨ṁ⟩ {c}ca bh(ū)midānaphalam avagacchadbhir aya¿r?r asma⟨d⟩dāyo numantavyaḥ paripā-

⟨28⟩ (layi)tavyaś ca yaś cainam ācchi⟨n⟩dy(ā)d ācchidyamāna(ṁ) vānumodeta sa paṁcabhir mmahāpā(t)akais sopapātakai⟨ḥ⟩ saṁyukta⟨ḥ⟩ sy¿a?d i¿d?y uktaṁ ca bhagavatā

⟨29⟩ (veda)vyāsena vyāsena || ṣaṣṭivarṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ā⟨c⟩che⟨t⟩{cā}cānumantā ca tāny eva narake vaseT

⟨30⟩ pūrvvadattā⟨ṁ⟩ dvijātibhyo yatnād rakṣa yudhiṣṭhira ~ mah¿i?⟨ṁ⟩ mahi⟨ma⟩tāṁ śreṣṭha dānā⟨⟩c chreyo nupālana(ṁ) bahubhir vvasudhā bhuk(t)ā rājabhi⟨ḥ⟩

⟨31⟩ sagarād¿ī?bh¿ī?ḥ yasya yasya yadā bhūmi⟨s⟩ tasya tasya tad(ā) phala{ṁ}m iti | likhita(ṁ) sandhivigrah¿a?dhikṛtaskandabhaṭena ||

⟨32⟩ svahasto mama mahārājaśrīdharasenasya || ccirbiraḥ saṁ 200 50 2 vaiśākha śu 10 5

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.