Mota Machiala plates of Dharasena II, [Valabhī] year 252, Vaiśākha ba. 15

Version: (9913a75), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ svasti vala(bhītaḥ) prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasapatnamaṇḍalābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanata-

⟨2⟩ dānamānārjjavopārjjitānurāgo nuraktamaulabhṛtamitraśreṇ¿i?balāvāptarājaśr¿i?ḥ paramamāheśvaraḥ śrīsenāpatibhaṭārkkas tasya sutas ta-

⟨3⟩ tpādarajoruṇāvanatapavitrīkṛtaśirā(ḥ) śirovanataśatrucūḍāmaṇiprabhāvicchuritapādana(kha)pa(ṁ)ktidīdhi(ti)r ddīnānāthak(ṛ)paṇajanopajīvyamā(na)navibha-

⟨4⟩ vaḥ paramamāheśvaraḥ śrīsenāpatidharasenas tasyānujas tatpādābhi¿s?raṇāmapraśastataravimalamaulimaṇir mmanvādipraṇ¿i?tavidhividhānadharmmā dharmmarāja Iva

⟨5⟩ vihitavinayavyavasthāpa⟨d⟩dhatir akhilabhuvanamaṇḍalābhogaikasvāminā paramasvām¿ī?nā svayam upahitarājyābhiṣekamahāviśrāṇanāvapūtarājyaśr¿i?ḥ paramamā-

⟨6⟩ (he)śvaraḥ śrīmahārā(jadro)ṇasiṁhaḥ siṁha Iva tasyānuja⟨ḥ⟩ svabhujabalaparākrameṇa paragajaghaṭān¿i?kānām ekavijayī śaraṇaiṣiṇāṁ śaraṇam avaboddhā śāstrā-

⟨7⟩ rtthatatvānāṁ kalpa(tarur i)va suhṛtpraṇayinā(ṁ) yath(ā)bhila¿ś?itakāmaphalopabhogada⟨ḥ⟩ paramabhāgavato mahārājaśrīdhruvasenas tasyānujas taccaraṇāravindapra-

⟨8⟩ ṇatipravidhautāśeṣakalmaṣaḥ suviśu⟨d⟩dhasva(car)i(t)odakakṣālitasakalakalikalaṅka⟨ḥ⟩ prasabhanirj(j)itārātipakṣamahim¿a? paramādityabhaktaḥ śrīma-

⟨9⟩ hārājadharapaṭṭas tasyānujas tatpādasaparyyāvāptapuṇyodaya⟨ḥ⟩ ś¿au?śavāt prabhṛti khaḍgadvit¿i?yabāhur eva samadaparagajaghaṭāsphoṭanaprakāśi-

⟨10⟩ (ta)satvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktasavyapādanakharaśmisaṁhati⟨ḥ⟩ sakalasm¿i?tipraṇ¿i?tamārggasamyakparipālanapra-

⟨11⟩ jāhṛdayara(ṁ)janād anvarttharājaśabdo r¿u?pakāntisthai⟨ryya⟩gāmbhīryyabuddhisaṁpadbhi(ḥ) smaraśaśā⟨ṅkā⟩drirājodadhitr¿a?daśagurudhaneśān atiśayāna⟨ḥ⟩ śaraṇā⟨ga⟩-

⟨12⟩ tābhayapradānaparatayā t(ṛ)ṇavadapāstāśeṣasvakāryyaphalaḥ pādacār¿i?va sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaro mahā-

⟨13⟩ rājaśr¿i?guhasenaḥ tasya sutas tatpādanakhamayū(kha)santānani⟨r⟩vṛ⟨t⟩tajāhnav¿i?jalaughavikṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropa-

⟨14⟩ jīvyabhogasaṁpaT r¿u?palobhād ivāś¿(ṛ)?ta⟨ḥ⟩ sarasam ābhigāmikair gguṇai⟨ḥ⟩ sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisa(ma)tisṛṣṭā-

⟨15⟩ nām anupālayitā dharmmyadāyānām apākar¿k?tā prajopaghātakāriṇām upaplavānāṁ darśayitā śr¿i?sarasvatyor ekādhivāsasya saṁhatārātipakṣalakṣmīparikṣo-

⟨16⟩ bhadakṣavikramaḥ kramopasaṁprāptavimalapārtthivaśrīḥ paramamāheś⟨v⟩araḥ mahārājaśrīdharasenaẖ kuśal¿i? sarvvān evāyuktakaviniyuktakadrāṅgika-

⟨Page 2r⟩

⟨17⟩ mahattaracāṭabhaṭadhruvādhikaraṇikaśaulkikavart¿t?apālaprātisārakarājasthānīyakumārāmātyād¿i?n anyāṁś ca yathābhisaṁbaddhyamānakān samā-

⟨18⟩ jñāpayaty astu va⟨ḥ⟩ saṁviditaṁ yathā mayā mātāpitro{ḥ}ḫ puṇyāpyāyanāyātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptaye bhaṭṭivaṭa-

⟨19⟩ grāme uttaras¿i?mni pādāvarttaśatadvayaṁ pūrvvasīmni dvāt¿ṛ?ṅśat{i}pādāvarttaparisarā vapī tathā śa(v)inipadrakagrāme dakṣiṇas¿i?mni vi(ṅśa)tipā(dā)-

⟨20⟩ varttaparisarā vāpī tathā bahudhanakagrāme Uttaras(ī)mni (p)erakapratyayā s¿i?| tathā bhabbālapaṭake A¿v?varasīmni pādāvarttaśataṁ || Etaṁ sodraṅga-

⟨21⟩ ¿s? soparikaraṁ savātabhūtadhānyahiraṇyādeyaṁ sotpadyamān(a)viṣṭik¿i?⟨ṁ⟩ samastarājakīyānām ahastaprakṣe⟨pa⟩¿a?yaṁ bhūmicchidranyāyetvā mai-

⟨22⟩ trāyaṇ¿i?yavārāhakalāmakāyanasagotrabrāhmaṇarudrāya balicaruvaiśvadevāgnihotrātithipañcamahāyājñikānā⟨ṁ⟩ k¿ṛ?yāṇāṁ samu-

⟨23⟩ tsarpaṇārttham ācandrārkārṇṇavasaritkṣitisthitisamakālīnaṁ putrap¡o!t¿v?ānvayabhogyaṁ Udakasarggeṇa brahmadeyaṁ nisṛṣṭaṁ yato syocitayā bra-

⟨24⟩ hmadeyasthity(ā bhuṁ)jataḥ kṛ¿ś?ataḥ (k)a{ri}r¿ś?ayataḥ pradiśato vā na kaiścit pratiṣedhe varttitavyam āgāmibhadranṛpatibhiś cāsmad(v)aṅśa-

⟨25⟩ jair anityān(y) aiśva(ryyāṇy asthiraṁ mānu)ṣya(ṁ sāmā)n(yaṁ) ca bhūmidānaphalam avagacchadbhir ayam asma⟨d⟩d¿a?y¿au? numa¿t?tavyaḥ paripālayitavya-

⟨26⟩ ś ca yaś cainam ā(cchiṁdyād ācchidya)mānaṁ vānumodeta sa paṁcabhir mmahāpātakais sopapātakai⟨ḥ⟩ saṁyukta⟨ḥ⟩ syād ity uktaṁ ca bha(gavatā) vedavyāse-

⟨27⟩ na vyāsena ~ ¿ś?aṣṭivarṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ ¿A?cchettā cānumantā ca tān⟨y⟩ eva narake vaseT ~ pūrvva¿t?tattāṁ

⟨28⟩ dvijātibhyo yatnād rakṣa yudhiṣṭhira | mah¿i?⟨ṁ⟩ mahimatāṁ śreṣṭha dānāc chreyo nupālanaṁ bahubhi-

⟨29⟩ r vvasudhā bhuktā rājabhi⟨ḥ⟩ sagarādibhiḥ yasya yasya yadā bhūmi(s ta)sya tasya tadā pha-

⟨30⟩ lam iti || likhitaṁ sandhivi{r}grahādhikṛtaskandabhaṭena || (~) ccibbiraḥ || saṁ 200 50 2 vaiśākha ba 10 5-

⟨31⟩ (sva)hasto mama mahā(rāja)śrīdharasenasya || ~

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.