Mali[y]a plates of Dharasena II, [Valabhī] year 252, Vaiśākha ba. 15

Version: (9913a75), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasapatnamaṇḍalābhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ

⟨2⟩ pratāpopanatadānamānārjjavopārjjitānurāgānuraktamaulabhṛtamitraśreṇībalāvāptarājyaśrīḥ paramamāheśvaraḥ śrīsenāpati-

⟨3⟩ bhaṭārkkaḥ tasya sutas tatpādarajoruṇāvanatapavitrīkṛtaśirāḥ śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapaṅktidīdhitir ddī-

⟨4⟩ nānāthakṛpaṇajanopajīvyamānavibhavaḥ paramamāheśvaraḥ śrīsenāpatidharasenas tasyānujas tatpādapraṇāmapraśastataravimala-

⟨5⟩ maṇir mmanvādipraṇītavidhividhānadharmmā dharmmarāja Iva vihitavinayavyavasthāpaddhatir akhilabhuvanamaṇḍalābhogaikasvāminā paramasvāminā

⟨6⟩ svayam upahitarājyābhiṣekaḥ mahāviśrāṇanāvapūtarājyaśrīḥ paramamāheśvaro mahārājadroṇasiṁhaḥ si⟨ṁ⟩ha Iva tasyānujaḥ svabhuja-

⟨7⟩ balaparākrameṇa paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇāṁ śaraṇam ava¿v?o¿b?dhā śāstrārthatatvānāṁ kalpatarur iva suhṛtpra-

⟨8⟩ ṇayināṁ yathābhilaṣitakāmaphalopabhogadaḥ paramabhāgavataḥ śrīmahārājadhruvasenas tasyānujas taccaraṇāravindapraṇatipra-

⟨9⟩ vidhautāśeṣakalmaṣaḥ suviśuddha¿vy?acaritodakakṣālitasakalakalikalaṅkaḥ prasabhanirjjitārātipakṣaprathitamahimā

⟨10⟩ paramādityabhaktaḥ śrīmahārājadharapaṭṭas tasyātmajas tatpādasaparyyāvāptapuṇyodaya⟨ḥ⟩ śaiśavāt pra¿v?ṛti khaḍgadvitīyabāhur e-

⟨11⟩ va samadaparagajaghaṭāsphoṭanaprakāśitasatvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktasa¿kh?apā-

⟨12⟩ danakharaśmisaṁhati⟨ḥ⟩ sakalasmṛtipraṇītamārggasamyakparipālanaprajāhṛdayarañjanād anvarttharājaśabdo rūpakāntisthairyya-

⟨13⟩ (g)āmbhīryyabuddhisaṁpadbhiḥ smaraśaśāṅkā{r}drirājodadhitridaśagurudhane⟨śā⟩n atiśayān¿ā? bhayapradānaparatayā tṛṇava-

⟨14⟩ dapāst¿a?śeṣasvakāryyaphalaḥ pāda{ṁ}cārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamā(h)eśvaraḥ śrīmahārā-

⟨15⟩ jaguhasenaḥ tasya sutas tatpādanakhamayūkhasaṁtānanirvṛttajāhnavījal¡o!ghavikṣālitāśeṣakalmaṣaḥ praṇayiśata-

⟨16⟩ sahasropajīvyabhogasaṁpaT rūpalobhād ivāś¿ṛ?tas sarasam ābhigāmikair guṇai⟨ḥ⟩ sahajaśaktiśikṣāviśeṣavismā-

⟨17⟩ pitākhiladhanurddharaḥ pra(th)amanarapatisamatisṛṣṭānām anupālayitā dharmmyadāyānām apākarttā

⟨18⟩ prajopaghātakāriṇām upaplavānāṁ darśayitā śrīsarasvatyor ekādhivāsasya saṁhatārāti-

⟨Page 2r⟩

⟨19⟩ pakṣalakṣmīparibhogadakṣavikramaḥ kramopasaṁprāptavimalapārtthivaśrīḥ paramamāheśvaraḥ mahārāja-

⟨20⟩ śrīdharasenaḥ kuśalī sarvvān evāyuktakaviniyuktakadrāṅgikamahattaracāṭabhaṭadhruvādhikaraṇikadāṇḍapāśika-

⟨21⟩ rājasthānīyakumārāmātyādīn anyāṁś ca ca yathābhisaṁbaddhyamānakāN samājñāpayaty astu vaḥ saṁviditaṁ yathā mayā mātā-

⟨22⟩ pitroḥ puṇyāpyāyanāyātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptaye antaratrāyāṁ śivakapadrake vīrasena-

⟨23⟩ dantikapratyayapādāvarttaśata(ṁ) etasmād aparataḥ pādāvarttāḫ pañcadaśa tathā Aparasīmni skambhasenapratyaya(pādāvarttaśataṁ viṁśādhikaṁ)

⟨24⟩ pūrvvasīmni pādāvarttā daśa ḍombhigrāme pūrvvasīmni varddhakipratyayapādāvarttā navati⟨ḥ⟩ vajragrāme parasīmni grāmaśikharapādāvarttaśataṁ

⟨25⟩ (ś)ī(g)idinnamahattarapratyayā Aṣṭāviṅśatipādāvarttaparisarā vāpī | bhumbhusapadrake kuṭum¿v?iboṭakapratyay¿ā?pādāvarttaśataṁ

⟨26⟩ vāpī ca | Etat sodraṅgaṁ soparikaraṁ savātabhūtadhānyahiraṇyādeyaṁ sotpadyamānaviṣṭ¿ī?kaṁ samastarājakīyānām a-

⟨27⟩ (h)astaprakṣepaṇīyaṁ bhūmicchidranyāyena unnatanivāsivājasaney¿ī?kaṇvavatsasagotrabrāhmaṇarudrabhūtaye balicaruvaiśva-

⟨28⟩ devāgnihotrātithipaṁcamahāyājñikānāṁ kriyāṇāṁ samutsarppaṇārttham ācandrārkkārṇṇavasaritkṣitisthitisamakālīnaṁ putrapau-

⟨29⟩ trānvayabhogyaṁ udakasarggeṇa nisṛṣṭaṁ yato syocitayā brahmadeyasthityā bhuṁjataḥ kṛṣata(ḥ) karṣayataḥ pradiśato vā

⟨30⟩ na kaiścit pratiṣedhe varttitavyam āgāmibhadranṛpatibhiś cāsmadvaṁśajair anityāny aiśvaryyāṇy asthiraṁ mānuṣyaṁ sāmānyaṁ ca bhūmi-

⟨31⟩ dānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś ca yaś cainam ācchiṁdyād ācchidyamānaṁ vānu-

⟨32⟩ modeta sa paṁcabhir mmahāpātakai¿||? sopapātakai¿||? sa⟨ṁ⟩yuktas syād ity uktaṁ ca bhagavatā vedavyāsena vyāsena ||

⟨33⟩ ṣaṣṭiṁ varṣasahasrāṇi svargge tiṣṭhati bhūmidaḥ Ācchettā cānumantā ca | tāny eva narake vaseT || pūrvvadattāṁ

⟨34⟩ dvijātibhyo yatnād rakṣa yudhiṣṭhira || mahī⟨ṁ⟩ mahimatāṁ śreṣṭha || dānāc chreyo nupālanam || bahubhir vvasudhā bhuktā

⟨35⟩ rājabhis sagarādibhiḥ || yasya yasya yadā bhūmiḥ tasya tasya tadā phalam iti ~ likhitaṁ sandhivigrahikaskandabhaṭena ||

⟨36⟩ svahasto mama mahārājaśrīdharasenasya || cirbbira⟨ḥ⟩ || saṁ 200 50 2 vaiśākha ba 10 5

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.