Bhadva plates of Dharasena II, [Valabhī] year 252, Vaiśākha ba. 15

Version: (9913a75), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ svasti valabh¿i?taḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇā{ṁ}m atulabalasapatnamaṇḍalābhogasaṁsaktasaṁprahāraśatalabdhapratāpa⟨ḥ⟩ pra-

⟨2⟩ tāpopanatadānamānārjjavopārjjitānurāgo nuraktamaulabhṛtamitraśreṇ¿i?balāvāptarājyaśrī⟨ḥ⟩ paramamāheśvaraḥ śr¿i?senāpati-

⟨3⟩ bhaṭārkkaḥ tasya sutas tatpādarajoruṇāvanatapavitr¿i?k¿ri?taśirā⟨ḥ⟩ śirovanataśatrucūḍāmaṇiprabhāvicchuritapādanakhapa⟨ṅ⟩kti{ḥ}-

⟨4⟩ d¿i?dhitir dd¿i?nānāthak¿ri?paṇajanopajīvyamānavibhavaḥ paramamāheśvaraḥ śr¿i?senāpatidharasenas tasyānuja⟨s⟩ tatpādābhipra⟨⟩ṇā-

⟨5⟩ mapraśastataravimalamaulimaṇir mmanvādipraṇ¿i?tavidhividhānadharmmā dharmmarāja Iva vihitavinayavyavasthāpa{r}ddhatir akhila-

⟨6⟩ bh¿ū?vanamaṇḍal¿a?bhogaikasvāminā paramasvāminā svayam upahitarājyābhiṣ¿i?ko mahāviśr¿i?ṇanāvapūtarājyaśr¿i?ḥ paramam¿a?he-

⟨7⟩ śvaraḥ śrīmahārājadroṇasiṅghaḥ siṁha Iva tasyānuja⟨ḥ⟩ svabhujabalaparākrameṇa paragajaghaṭānīkānām ekavijay¿i? śaraṇaiṣi-

⟨8⟩ ṇāṁ śaraṇam avaboddhā śāstr¿a?rtthatatvānāṁ kalpatarur iva suh¿ri?tpraṇayināṁ yathābhilaṣitaphalopabhogadaḥ paramabhāgavato śrīma-

⟨9⟩ hārājadhruvasenaḥ tasy¿a?nujas taccaraṇārav¿ī?ndapraṇatipravidhautāśeṣakalmaṣa⟨ḥ⟩ suviśu⟨d⟩dhasv¿e?caritodakakakṣālitāśeṣakali-

⟨10⟩ kala{ṁ}ṅka⟨ḥ⟩ prasabhanirjjitārātipakṣamah¿ī?mā paramādityabhaktaḥ śrīmahārājadharapa¿d?a⟨s⟩ tasya sutas tatpādasaparyyāvāpta-

⟨11⟩ p¿ū?ṇyodaya⟨ḥ⟩ śai¿s?avāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭāsphoṭanaprakā¿s?itasatvanikaṣaḥ tatprabhāvapraṇatā-

⟨12⟩ rāticūḍāratnaprabhāsaṁsaktasa¿kh?yapādanakhara¿s?misaṁhati⟨ḥ⟩ sakalasm¿ri?tipraṇ¿i?tamārggasa{ṁ}mya¿t?paripālan¿ā?prajāh¿ri?dayaraṁjanā-

⟨13⟩ d anvarttharājaśabdo r¿u?pakāntisthairyyadhairyyagāṁbhīryyabu⟨d⟩dhisaṁpadbhiḥ sm¿ā?raśaśāṅkādrirājodadhitridaśagurudhaneśān atiśayānaḥ śa-

⟨14⟩ raṇāgatābhayapradānaparatayā t¿ri?ṇavadapāstāśeṣasvakāryyaphala⟨ḥ⟩ prārtthanādhikārtthapra¿j?ānānanditavidva¿cch?uhṛ⟨t⟩praṇayihṛda-

⟨15⟩ yaḥ pādacār¿i?va sakalabh¿ū?vanamaṇḍalābhogapramodaḥ paramamāheśvaro mahārājaśrīguhasena⟨ḥ⟩ tasya suta⟨s⟩ tatpādanakhamayū-

⟨16⟩ khasa{ṁ}ntānavis¿ri?tajāhnavījalaughavikṣālitāśeṣakalmaṣaḥ praṇayiśatasahasropajīvyabhogasa⟨ṁ⟩paT r¿u?palobhā-

⟨Page 2r⟩

⟨17⟩ d ivāśritaḥ sara⟨sa⟩m ābhigāmikair guṇaiḥ sahajaśaktiśikṣāviśeṣavismāpitākhiladhanurddharaḥ prathamanarapatisamatis¿ri?-

⟨18⟩ ṣṭānām anupālayitā {d}dharmmadāyā(n)ām apākarttā prajopa¿g?ātakāriṇā{ṁ}m upaplavānāṁ dar{i}śayitā śrīsarasvatyor ekādhivāsasya saṁ-

⟨19⟩ hatārātipakṣalakṣ⟨m⟩¿i?paribhogadakṣavikrama⟨ḥ⟩ kramopasaṁpr(ā)ptavimalapārtthivaśrī⟨ḥ⟩ paramamāheśvar¿o?ḥ s¿a?ma{ṁ}ntamahārājaśrīdhara-

⟨20⟩ senaẖ kuśalī sarvvān evāyuktakaviniy¿u?ktakadrāṅgikamahattaracāṭabhaṭadhruvādhikaraṇikadāṇḍapā¿s?ikaśaulkikāvalokika-

⟨21⟩ pratisārakacoro⟨d⟩dharaṇikadaśāparādhikarājasthān¿i?yakumārāmātyādīn{y} anyāṁś ca yathāsambadhyamānakā¿ṁ? samājñāpayaty astu va⟨ḥ⟩

⟨22⟩ saṁviditaṁ yathā mayā mātāpitro⟨ḥ⟩ puṇyāpy¿a?yanāyātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāptaye ānarttapuravāstavyakauśra-

⟨23⟩ vasasagotrāya atharvvaṇasabra⟨hma⟩cāriṇe brāhmaṇarudraghoṣaputrarudragopāya AmbareṇusthalīprāpīyaIṣikānakagrāmaḥ sodra-

⟨24⟩ ṅga¿ṁ? soparikara⟨ḥ⟩ sabhūtavātapratyāya⟨ḥ⟩ sadhānyahiraṇy¿a?deya⟨ḥ⟩ s{y}otpadyamānavi¿p?¿ī?ka⟨ḥ⟩ sadaśāparādha⟨ḥ⟩ samastar¿a?jakīyānām ahasta-

⟨25⟩ prakṣepaṇīyaḥ bhūmicchidranyāyena balicaruvaiśvadevāgnihotrātithipañcamahāyājñikānāṁ kr(i)yāṇāṁ samutsarppaṇārttham āca⟨n⟩drārkā-

⟨26⟩ rṇṇavasari⟨t⟩kṣitisthitisamakālīnaṁ putrapautrānvayabhogya¿ṁ? Udakātisarggeṇa brahmadeya¿ṁ? nis¿ri?ṣṭ¿i? yato syocitayā brahmadeyasthityā bh¿ū?-

⟨27⟩ jataḥ k¿ru?ṣataḥ karṣāpayataḥ pradiśataḥ pradiśāpayato vā na kaiści⟨t⟩ pratiṣedhe varttitavyam āgāmibhadran¿ri?patibhiś cāsmadvaṁśajair a-

⟨28⟩ nyadvaṁśajair vvānity¿a?ny aiśvaryy¿a?ṇy asthiraṁ mānuṣyaṁ sāmānyaṁ{ñ} ca bhūmidānaphalam avagacchadbhir ayam asma⟨d⟩dāyo numantavya⟨ḥ⟩ paripālayitavya-

⟨29⟩ ś ca yaś cainam ācchiṁdy¿a?d ācchidyamānaṁ vānumodeta sa pañcabhir mm¿ā?hāpātakaiḥ sopapātakaiḥ saṁyukta⟨ḥ⟩ syād ity uktaṁ{ñ} ca bhagavatā vedavy¿a?sena vy¿a?se-

⟨30⟩ na || ṣa¿p?¿ī?varṣasahasrāṇi svargge modati bhūmidaḥ Ācchettā cā⟨nu⟩mantā ca tāny eva narake vas¿a?⟨T⟩ || pūrvvadattāṁ dvijātibhyo yajñād rakṣa yudhiṣṭhira mahīṁ-

⟨31⟩ mahimatāṁ śreṣṭha dānāc ch¿y?eyo nupālanaṁ || bahubhir vvasudhā bhuktā rājabhi⟨ḥ⟩ sagarādibhi⟨ḥ⟩ yasya {y}yasya y¿ā?dā bhūmi⟨s⟩ tasya tasya tadā phalam iti ~

⟨32⟩ svahasto mama mahārājaśrīdharasenasya | likhitaṁ sandhivigrahādhikaraṇādhik¿ri?taskandabhaṭena | cirbbiraḥ saṁ 200 50 2 vaiśākha ba 10 5

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.