Katapur plates of Dharasena II, [Valabhī] year 252, Vaiśākha ba. 15 (?)

Version: (9913a75), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ svasti vijayaskandhāvārā(T) bhadrapa(tta)nakavāsākā(T) prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasapatnamaṇḍa(lābh)ogasaṁ(sa)-

⟨2⟩ ktasaṁprahāraśatalabdhapratāpaḥ pratāp(o)panatadānamānārjjavopārjjitānurāg(o) nuraktamaulabhṛtamitra{mitra}śreṇībalāvāptarājyaśrī⟨ḥ⟩

⟨3⟩ paramamāheśvaraḥ śrīsenāpatibhaṭ(ā)rkkaḥ tasya sutaḥ tatpādaraj(o)ruṇ(ā)vanatakṛtaśirā⟨ḥ⟩ śirovanataśatrucūḍāmaṇiprabhāvicchurita(pāda)-

⟨4⟩ nakhapa(ṁ)ktidīdhitir ddīnānāthakṛpaṇajano⟨pa⟩jīvyamānavibhavaḥ paramamāheśvaraḥ śrīsenāpatidharasenaḥ tasyānujaḥ tatpādābhipra(ṇā)ma-

⟨5⟩ praśastataravima(la)maulimaṇir mmanvādipraṇ(ī)tavidhividhānadharmmā dharmmar(ā)ja Iva vihitavinayavyavasthāpaddhatir akhilabhuvanamaṇḍa(lā)bhogai-

⟨6⟩ kasvāminā paramasvāminā svayam upahitarājyābhiṣeko mahāviśr(ā)ṇanāvapūtarājaśrī(ḥ) param¿ā?māhe⟨śva⟩ro mahārājaśrīdroṇasi(ṁ)ha(ḥ) si(ṁ)ha

⟨7⟩ Iva tasyānujaḥ svabhujabalaparākrameṇa paragajaghaṭānīkānām ekavijayī śaraṇaiṣiṇāṁ śaraṇam avaboddhā śāstrārtthatatvānāṁ kalpata-

⟨8⟩ rur iva suhṛtpraṇayināṁ yathābhilaṣitakāmaphalopabhogadaḥ paramabhāgavato mahārājaśrīdhruvasenaḥ tasyānujaḥ ta⟨c⟩caraṇ(ā)ravindapraṇatipravi-

⟨9⟩ dh(au)tāśeṣakalmaṣaḥ suviśuddhasvacaritodakakakṣ(ā)lit¿ā?sakalakal¿a?kalaṁkaḥ prasabhanirjjitārātipakṣaprathitamahimā paramādityabhakta⟨ḥ⟩

⟨10⟩ śrīmahārāja{d}dharapaṭṭaḥ tasyātmajaḥ tatpādasaparyyāvāptapuṇyodayaḥ śaiśavāt prabhṛti khaḍgadvitīyabāhur eva samadaparagajaghaṭā-

⟨11⟩ sphoṭanaprakāśitasatvanikaṣaḥ tatprabhāvapraṇatārāticūḍāratnaprabhāsaṁsaktasavyapādanakharaśmisaṁhatiḥ sakalasmṛtipraṇī(ta)-

⟨12⟩ mārggasamyakparipālanaprajāhṛdayaraṁjanād anvarttharājaśabdo rūpakāntisthairyyagāmbhīryyabuddhisaṁpadbhiḥ

⟨13⟩ smaraśaśāṅkādrirājodadhit¿ṛ?daśagurudhaneśān atiśayānaḥ śaraṇāgatābhayapradānaparatayā {|} tṛṇavadapāstāśeṣa{ḥ}svakāryya-

⟨14⟩ phala⟨ḥ⟩ prārtthanādhikārtthapradānānanditavidvatsu⟨hṛt⟩hṛdayaḥ pādacārīva sakalabhuvanamaṇḍalābhogapramodaḥ paramamāheśvaraḥ śrīmahārāja

⟨15⟩ guhasenaḥ tasya sutaḥ tatpādanakhamayūkhasaṁtānani⟨r⟩vṛttajāhnavījalaughavikṣālitāśeṣakalma¿p?aḥ praṇayiśatasahasropajīvyabh¡au!gasaṁpa⟨D⟩

⟨16⟩ rūpalo(bhā)d ivāś¿ṛ?taḥ sarasam ābhigāmikai(r) gguṇai⟨ḥ⟩ sahajaśaktiśikṣāviśeṣavismāpitākhiladhanu(r)ddharaḥ

⟨Page 2r⟩

⟨17⟩ prathamanarapat(i)samat(i)sṛṣṭānām anupālayitā dharmmyadā(yā)nām apākartt(ā) praj(o)paghātakāriṇā-

⟨18⟩ m upaplavānāṁ dar(śa)yitā śrīsarasvatyor ekādhivāsasya sa(ṁ)hatārātipakṣalakṣmīparikṣobhadakṣavikrama(ḥ)

⟨19⟩ kramopasa(ṁ)prāptavimalapā(r)tthi⟨va⟩śrī⟨ḥ⟩ paramamāheśvara(ḥ) śrīmahārājadharasenaẖ kuśalī sarvvān evāyuktak¿i?viniyuktaka-

⟨20⟩ drāṅgikamahattaracāṭabha⟨ṭa⟩dhruvādhikaraṇikadaṇḍapāśikarājasth¿a?nīyakumārāmātyādīn anyā(ṁ)ś ca yathāsaṁbadhyamānakā(N)

⟨21⟩ sam(ā)j(ñā)payaty astu va⟨ḥ⟩ saṁviditaṁ yathā mayā mātāpitro(ḥ) puṇyāpyāyanāyā(t)manaś caihikāmuṣmikayathābhilaṣ(i)taphalāvāpta(ye)

⟨22⟩ vahapalikasthalyāṁ ḍāmaripāṭakagrāme pūrvvasīmni kṣ(e)trapādāvarttā⟨ḥ⟩ ṣaṣṭi⟨ḥ⟩ sodraṅgā⟨ḥ⟩ soparikarā⟨ḥ⟩ savātabhūta-

⟨23⟩ dhānyahiraṇyādeyā⟨ḥ⟩ s(otpa)dyamānaviṣṭ¿ī?⟨ḥ⟩ samastarājakīyānām ahastaprakṣepa(nī)yā bhūmicchi(dranyāye)na cha(ndoga)-

⟨24⟩ (sa)brahmacā(r)ikaśyapasagotrabrāhmaṇaviśākhabappābhyāṁ{ḥ} balicaruv(aiś)vadevāgnihotrātithipañcamahāyā(jñi)kānā(ṁ kriyāṇāṁ)

⟨25⟩ samutsarppaṇārttham ācandrārkkārṇṇavasaritkṣitisthitisamakālīnaṁ putrapautrānvayabhogy(ā) udakasargg(eṇa) brahma(deyā)

⟨26⟩ nisṛṣṭā yato syocitayā brahmad(e)yasthityā bhuṁja(to)ḥ kṛṣat¿a?ḥ karṣ(āp)ayat(o)r vvā na kaiści(t prati)ṣedhe varttitavya-

⟨27⟩ m ā(gā)mibhadranṛpatibhiś cāsmadva(ṁ)śajair anityāny aiśvaryyāṇy as(th)iraṁ mānuṣyaṁ sāmānyaṁ ca bhūmidānapha(la)m avagacch¿i?dbhi(ḥ)

⟨28⟩ Ayam a()sma⟨d⟩d(ā)yo numan(t)avya⟨ḥ⟩ paripālayi(ta)vyaś ca yaś cainam ācchiṁdyād ācchidyamāna(ṁ) vānumodeta sa (pañcabhi)r mahāpātakaiḥ sopapāta-

⟨29⟩ kai⟨ḥ⟩ saṁyukta⟨ḥ⟩ s(yād ityuk)ta(ṁ) ca bhagavatā vedavyāsena vyāsena ṣaṣṭivarṣasahasrāṇi svargg(e) tiṣṭha(ti bhū)m(i)da(ḥ) Ācchettā cānuman(t)ā ca

⟨30⟩ tāny eva narake vase(T) v(i)ndhyāṭavīṣv (atoyāsu) śuṣkakoṭ(a)ravāsina(ḥ) kṛṣṇāhayo hi jāyante (bhū)midāya⟨ṁ⟩ haran⟨t⟩i ¿ra? (~) pūrvvadattāṁ (dvijā)-

⟨31⟩ tibhyo yatnād rakṣa (yu)dhiṣṭhira mahī⟨ṁ⟩ mah(ī)matāṁ śreṣ(ṭh)a dānāc chreyo nupālanaṁ bahubhir (vva)sudhā bhuktā rājabhiḥ sagarādibhi(ḥ) yasya (yasya)

⟨32⟩ yadā bhūmi(ḥ) tasya tasya tadā phala(ṁ ||) yānīha dāridrabhayān narendrair (dha)nāni dharmmāyatanīkṛtāni nirmmālyavāntapra(timāni)

⟨33⟩ (tā)ni ko nāma sādh(u)ḥ p(u)nar ādadīta iti || likhi(taṁ sandh)ivigrahādhi(kṛta)skandabhaṭena || saṁ 200 50 2 vaiśākha ba 10 5

⟨34⟩ sva(ha)sto mama mahārājaśrī{ḥ}dharase(na)sya (||) cibbira⟨ḥ⟩

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.