British Library plates (Vaṭaprajyaka grant) of Dhruvasena I, year 217, Āśvayuja [ba.] [1]3

Version: (9913a75), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ svasti vijaya(skandhāvārāt) [*******](vāsakāt prasabhapraṇatāmitrāṇāṁ maitrakāṇām atu)labalasapatna(maṇḍalā)-

⟨2⟩ (bhogasaṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopa)natadāna(mānā)rjjavopā(rjjitānurāgo) nuraktam¡o!labhṛta-

⟨3⟩ (mitra)śr(e)(ī)balāvāptar(ā)jyaśr(īḥ paramamāhe)śvaraś śrīsenāpatibhaṭakkaḥ tasya sutas (taccaraṇarajoruṇāvanata)-

⟨4⟩ (pavitrīkṛtaśirāś śirovanataśatrucūḍāmaṇi)prabhāvicchuritapādanakhapa(ṅk)tidīdhiti(ḥ) dīnānāthajanopa-

⟨5⟩ (jīvyamānavibhavaḥ paramamāheśvaraḥ śrīsenā)patidhara(se)naḥ tasyānujas ta(tpā)dābhipraṇāmapraśasta-

⟨6⟩ (vimalam)¡(o)!(limaṇir) mmanvādip¿y?a(ṇī)tavidhividhānadharmmā dharmmarāja (I)va vihitavinayavya(va)sthāpa(ddha)-

⟨7⟩ (tir akhilabhuvana)maṇḍalābhogaikasvāminā paramasvāminā (svayam u)pahitarājyā(bhiṣeka)mahā-

⟨8⟩ (viśrāṇa)(vapūtarā)jaśrīḥ (paramamāheśvara)ś śrīmahārājadro(ṇasiṁha)s siṁha Iva tasyānujas sva(bhu)-

⟨9⟩ (jabalaparākkrame)ṇa paragajaghaṭānīkā(nām eka)vijayī śaraṇ(ai)ṣiṇāṁ śaraṇam avaboddhā

⟨10⟩ (śāstrārtthatatvā)nāṁ kalpata(rur iva) suhṛtpraṇayināṁ yathābhilaṣitakāmaphalopabhogadaḥ

⟨11⟩ (paramabhaṭṭārakapādānuddhyāto mahāpratīhāramahā)daṇḍanāyakamahākā(rttākṛtikamahā)sāmanta-

⟨12⟩ (mahārājaśrīdhruvasenaḥ kuśalī sarvvān eva svān āyu)ktaviniyuktakakadrāṅgikamahattaracāṭabha-

⟨13⟩ (ṭādīn anyāṁ)ś ca (yathāsaṁbadhyamānakān samājñāpaya)ty astu vas saṁviditaṁ yathā mayā [***]-

⟨14⟩ [*](maṇa)s(th)alas(nnikṛ)ṣṭa(va)ṭap(r)a(j)y(akagrā)maḥ soparika¿k?as sa[**]dānavātabh(ū)[***]-

⟨15⟩ (yaḥ) sahānyaiś ca kīrtti(t)ā(k)īr(tt)i(t)ā[*](n)aiḥ bh(ū)mic(ch)i[*](ny)āyena

⟨Page 2r⟩

⟨16⟩ [*******](yanāyātmanaś caihikāmuṣmikayathābhilaṣitaphalāvāpti)[****]-

⟨17⟩ [*******](sari)tparvvatasamakālīnaḥ (valabhītalasvabhāgineyīduḍḍākārita)[***]-

⟨18⟩ [*******]cāryyabha(da)ntabuddhadā(sa)kāritavihārakuṭ(y)āṁ pratiṣ¿ṭ?āpitabhagava(tāṁ samya)[**]-

⟨19⟩ [**] (buddhānā)M gandhadhūpapuṣpadīpatailopayogi vihārasya ca (khaṇḍasphuṭitapatita)-

⟨20⟩ [*](śīr)ṇṇapratisaṁskāraṇārtthaṁ caturddiśābhyāgatobhaya(vihāra)prati(vāsi)bhikṣusaṅghasya

⟨21⟩ [*] [*]ṇḍapātaśayanāsanag(l)lānapra(tya)yabhaiṣajyapariṣkāropayo(gā)rtthaṁ ca pra-

⟨22⟩ [**](ditaḥ yato) bhikṣusaṅghādhi(kṛ)tānāṁ bhuñja(tāṁ kṛ)ṣa(tāṁ) pradi(śatāṁ) na kaiścit svalpāpy ā-

⟨23⟩ [**](k)āryyāsmadvaṅśa(jair) āgāminṛpatibhiś cānityāny aiśvaryyāṇy asthira(ṁ) mānuṣya(ṁ) sāmānya(ṁ) ca

⟨24⟩ [*]midānaphalam avagacchadbhir ayam asmaddāyo numantavyaḥ paripālayitavyaś ca yaś cācchi-

⟨25⟩ [*](d) ācchidyamā(naṁ) vānu(mo)deta sa pa(ṁcabhir) mmahāpātakaiḥ sopapātakais saṁyuktas syād ¿i?i(p)]i

⟨26⟩ [***]sagīt¡o! (ślok)¡o! (bhavataḥ) (ṣaṣṭiṁ varṣa)sahasrāṇi svargge modati bhūmida(ḥ) [/*] ācche(ttā)

⟨27⟩ [****] ca tā¿ṇ?y eva narake vase(t) bahubhir vvasudhā bhu(ktā) rājabhis sagarādibhiḥ (yasya)

⟨28⟩ [**] [**] [**]ḥ tasya tasya tadā phalam iti ||| svahasto mama mahāpratī(hāra)mahā(daṇḍa)-

⟨29⟩ [******](rttā)kṛtikamahāsāmantamahārājaśrīdhruvasenasya ||| dūtako rājasthānīya(bhaṭṭiḥ)

⟨30⟩ [***] ki(kka)ken(eti) saṁ 200 10 7 (Āśva)yuja (ba) (10) 3 |||

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.