Kalahāṭaka grant of Dhruvasena I, between years 206 and 210

Version: (9913a75), last modified (9aa7c4d).

Edition

⟨Page 1r⟩

⟨Page 1v⟩

⟨1⟩ @ svasti valabhītaḥ prasabhapraṇatāmitrāṇāṁ maitrakāṇām atulabalasapatnamaṇḍalābhoga-

⟨2⟩ saṁsaktasaṁprahāraśatalabdhapratāpaḥ pratāpopanatadānamānārjjavopārjjitānurāgo nurakta-

⟨3⟩ m¡o!labhṛtamitraśreṇībalāvāptarājyaśrīḥ paramamāheśvaras senāpati(ś)r(ī)bhaṭakkas tasya suta(ḥ)

⟨4⟩ tatpādarajoruṇāvanatapavitrīkṛtaśirā(ḥ ś)irovanataśatrucūḍāmaṇ¿ī?prabhāvicchuritapādanakha-

⟨5⟩ pa⟨ṁ⟩ktidīdhitir ddīnānāthajan¿ā?pajīvyamāna(vi)bhavaḫ paramamāheśvaras senāpatidharasenaḥ

⟨6⟩ tasyā(nu)jas tatpādābhi(pra)ṇāmapraśastavimalam¡(o)!limaṇ¿ī?r mmanvādipraṇītavidhividh¿a?nadharmmā

⟨7⟩ dharmmarāja Iva vih¿ī?tavinayavyavasthāpaddh¿ā?tir akhilabhuvanamaṇḍalābhogasvāminā paramasvāmin¿a?

⟨8⟩ svaya(m upa)hitarājyābhiṣekamahāviśrāṇanāvapūtarājaśrīḥ paramamāheśvaro ma(hārā)ja-

⟨9⟩ dro(ṇasiṁhaḥ) siṁha Iva tasyānujas svabhu[**]lena paragajaghaṭānīkānām ekavijay(ī)

⟨10⟩ śaraṇaiṣiṇāṁ śaraṇa{ṁ}m avaboddhā śāstrārttha[**]nāṁ kalpatarur iva suhṛtpraṇayināṁ yathā(bhila)-

⟨11⟩ (ṣita)phalopabhogadaḥ paramabhāga[*]taḫ paramabhaṭ¿y?ārakapādānudhyāto mahāsāma(nta)-

⟨12⟩ mahārājadhruvasenaẖ kuśalī sa(r)vv(ā)[*]va svān āyuktakaviniyuktakadrā⟨ṅ⟩gikamahattaracāṭa-

⟨13⟩ (bha)ṭadhruvasthānādhikaraṇikadāṇḍapā[*]kādīn anyāṁś ca yathāsaṁ(ba)dhyamānakān anudarśayaty a-

⟨14⟩ [*][****](d)itaṁ yathā hastavaprāhar¿ā?ṇyāṁ kalahāṭakagrāmaḫ pūrvvabhuktabhujya(mā)nakaḥ

⟨Page 2r⟩

⟨15⟩ [****](nagaravāsta)vyabrāhma(ṇavi)śvada(tta)vasu(da)ttābhyāṁ bharadvājasagotrābhyāṁ [**]-

⟨16⟩ [****](brahma)cāribhyāṁ mayā mātāpi(troḥ pu)ṇyāpyāyanāyātma(na)ś caihikāmuṣmikayathābh¿ī?-

⟨17⟩ [***](phalāvā)ptinimittam ācandrārkkārṇṇavakṣitisaritparvvatasthitisamakālīna(ḥ)

⟨18⟩ [****](nvayabhogyaṁ) balicaruvaiśva[**]dyānā(ṁ) kriyāṇāṁ samutsarppaṇārtthaṁ pūrvv¿a?cāra-

⟨19⟩ [***](moditaḥ) yato nayo(r) bhu(ṁ)[*]toḥ kṛṣatoḥ karṣayatoḥ pradiśator vvā na kaiści-

⟨20⟩ [****]dh(ā) vicāraṇā vā kāryyāsma[*]śa(jai)r āgāmibhadranṛpatibhiś cānityāny aiśvaryy(āṇy a)-

⟨21⟩ [******](mānyaṁ ca bhūmi)[***]lam avagacchadbhir iyam asmadanumat(i)[***]-

⟨22⟩ ntavyā ya(ś cācchi)ndyā(d ā)cchidyamānaṁ vānu[**]t sa pañcabhir mmahāpātakai(s so)papātakai[*]

⟨23⟩ (saṁyukta)[*]d iti cātra vyāsagītāś ślokā (bha)[***]¿ṭh?ṭhiva(rṣasaha)srā(ṇi svargge) modati bhūmidaḥ

⟨24⟩ [***] (cā)]numantā ca tāny e(va na)rake (va)se[*] sva(da)ttāṁ para(da)ttāṁ vā yo (hareta)hareta vasundharā(ṁ)

⟨25⟩ gavāṁ (śata)sahasrasya ha(ntu)ḥ prāpnoti ki(lbiṣaM) bahu(bh)ir vvasudhā bhuktā rāja[****]-

⟨26⟩ dibhiḥ yasya yasya yadā bhūmis tasya tasya tadā phalam iti

⟨27⟩ (svahasto) mama mahāsāmantamahārājadhruvasenasya (dū)takaḥ pratīhāramamma(kaḥ)

⟨28⟩ likhitaṁ kikkake(na) […]śu[…]

Bibliography

Primary

[S2014] Schmiedchen, Annette. 2014. Herrschergenealogie und religiöses Patronat: die Inschriftenkultur der Rāṣṭrakūṭas, Śilāhāras und Yādavas (8. bis 13. Jahrhundert). Gonda Indological Studies 17. Leiden: Brill.