Saundatti Bastiguḍi Inscription of the reign of Taila II, Śaka 902

Version: (532692b), last modified (532692b).

Edition

⟨1⟩ @ raṭṭa-kuḷānvaya-nr̥paruṁ paṭṭada tavar-mmanegaḷ enipa gāvuṇḍugaḷuṁ baṭṭar jinēṁdra pūjege neṭṭane dhānyaṁga-

⟨2⟩ ḷ’ oḷage poṁdida kuḷamaṁ ṟa[ṭṭa]ra paṭṭa-jinālayak’ iṭṭ’ aḷav’ ād ayvat-okkal’ anumatadiṁdaṁ koṭṭar jinēndra pūjege neṭṭane-

⟨3⟩ [**************] || dīpāvaḷiya parvvyakke dēvara soḍariṁge gāṇadal ommān’ eṇṇe ||

⟨4⟩ @ śrīmat-parama-gaṁbhīra syād-vādāmōghā-lāṁcchanaṁ jīyā traiḷōkya-nāthasya ṣāsanaṁ jina-śāsanaṁ@@

⟨5⟩ @svasti samasta-bhuvanāśrayaṁ śrī-pr̥thvī-vallabhaṁ mahārājādhi-rāja-paramēśvara-parama-

⟨6⟩ bhaṭṭārakaṁ satyāśraya-kuḷa-tiḷakaṁ cāḷukyābharaṇaṁ śrīmat-tailapa-dēvara vijaya-rājyam uttarōttarābhi-

⟨7⟩ vr̥ddhiyiṁ sallutamire | tat-pāda-padmōpajīvi| samadhi-gata-paṁca-mahā-śabda-mahā-sāmantaṁ samara-vijaya-

⟨8⟩ lakṣmī-kāntaṁ baisānvaya-sarōja-mana-mārttāṇḍaṁ nuḍidante-gaṇḍaṁ haya-vatsa-rājaṁ rūpa-manōjaṁ parabaḷa-sūṟe-

⟨9⟩ kāṟaṁ vairī-baṁgāṟaṁ nara-saṁka-bhīmaṁ calad-aṁka-rāmaṁ gaṇḍara gaṇḍaṁ vairi-bhēruṇḍaṁ pratipanna-maṁdaraṁ śaraṇāga-

⟨10⟩ ta-vajra-paṁjaraṁ śrīmat· śānti-varmmarasara vaṁśāvatāram ent’ eṁdoḍe śrīmad-amarēndra-vibhavōddhāmaṁ

⟨11⟩ saṁgrāma-rāmanōrjita-tējaṁ bhīma-parākraman enisidane mahiyoḷ pr̥thvī-rāman anupama-rūpaṁ || tatsu-

⟨12⟩ ta || Ārūḍha-vatsa-rājan udāra-guṇaṁ vinuta-kaṁṭakādityaṁ śrī-nārī-kāntaṁ nirjjita-vairi-vrajan enisi piṭṭugaṁ

⟨13⟩ sale negaṟdaṁ || vr̥ || antakan’ ante band’ idiroḷ āṁt’ aja-varmmanan’ ōḍisutte mā ṟāntar’ anēkaraṁ tavisi vastugaḷaṁ mada-vāraṇaṁgaḷaṁkānte-

⟨14⟩ yaraṁ turuṁga-cayamaṁ piḍidit’ oḍe meccirābheyaṁ dantiy’ anittan’ aṁduv’ e pēḷade piṭṭaga ninna gella [maṁ] || ta-

⟨15⟩ d-agra-patni || vr̥ || pogaḷal’ aḷuṁbam appa caritaṁ mige baṅṅisal abja-saṁbhavaṁ g’ agaṇitam appa rūpavibha-

⟨16⟩ vaṁ pati-bhaktiyoḷ ondi sajjanikege neleyādam āṁtada peṁpu samaṁ taḷa paṭṭa nījakabbarasi-

⟨17⟩ ge saṁd’ arundhati peṟar-ddorey’ eṁdaḍe ¡dōsav!’ allade || tat-tanuja | kaṁ| śrīmad-udayādri-śikha-

⟨18⟩ rō ddāmōdaya-tapana-vibhava-rūpaṁ kīrtiśrī-mahipātiśayaṁ jaya rāmā-ramaṇaṁ jitā-

⟨19⟩ ri-sānta-nr̥pāḷaṁ || dayeyiṁd’ oḷpina teḷpiniṁ guṇa-gaṇāḷaṁkāradiṁ mārgga-nir ṇayadiṁ ¡tatva!-

⟨20⟩ -vicāradiṁ gamakadiṁd’ āhāra-bhaiṣajya-sābhaya-śāstra-maḷa-dānadiṁd’ adhikan eṁd’ aṁd’ oḷpiniṁ śānti-varmmana vi-

⟨21⟩ khyātiyan onde nālageyoḷ inn’ ē vaṇṇipōṁ baṇṇipa⟨r·⟩ tad-agra-patni || śrī-vanite tāne bandu ma hī-va-

⟨21⟩ nitege tiḷakaṁ enisi śāntana lalitaśrī-vaniteyāda vibhavaman ē pogaḷvudō candikabbeyarasiya peṁpa || @yati-tārakā-parītaḥ | kaṇḍūra-gaṇōrukanṭhi vr̥ddhikaraḥ bāhubali dēva-candrō jina samaya-nabha-sthaḷe

⟨24⟩ bhāti || vyākaraṇa-tīkṣṇa-daṁṣṭra saiddhānta-nakha-pramāṇa-kēsara-bhāraḥ | bāhubali-dēva-siṁhaḥ pravādi-gaja-tīvra-ma-

⟨25⟩ da-hara-ssaṁjayat || vr̥ || avanīpāḷānata-śrīpāda-kamaḷa-yugaṁ ¡tatva!-nikta-rāddhān ta-vidaṁ cāritra-ra-

⟨26⟩ tnā-karan amaḷa-vaca-śrī-vadhū-kāṁtan’ aṁgōdbhava-darpāraṇya-dāvānaḷan udita-lasad-bōdha-saṁśuddha-nētraṁravi-candra-

⟨27⟩ svāmi bhavyāṁbuja-dina-pana-ghaughādri-sad-vajra-pāta || kaṁ| kaṇdūr’ ggaṇābdhi-candran a khaṇḍita-sutapō-vibhā

⟨28⟩ si-khaṇḍita-madanaṁdaṇḍī raviṇda-surave daṇḍa-yaśaṟ-piṇḍan arhaṇandi-munīndra || vr̥ || kantu-rāja-gajēṁdra-kēsa-

⟨29⟩ ri bhavya-lōka-sukhā-karaṁ kānta-vāg-vanitā-manōraman ugra-vīra-tapōmayaṁ śānta-mūrti-diganta-kīrti vi-

⟨30⟩ rājitaṁ śubha-candra-si ddhānta-dēva-nilēśa-vaṁdita-pāda-paṁka-ruhadvaya[ṁ]|| ka| nuta-yāpanīya saṁgha [pra]

⟨31⟩ tīta kaṇḍūrggaṇābdhi-candramarend’ ī kṣitivaḷeya pogaḷvinam u nnativettar maunidēva-divya-munīṁdrar·||

⟨32⟩ jita-karmmārāti-bhūpāḷaka-kuḷa-tiḷakāḷaṁkr̥tāṁ ghridvayaṁ rā jita-bhavya-vrāta-paṁkēruha-

⟨33⟩ vanadinapaṁ cāru-cāritra-mārggaṁ[ci]ta-sūktaṁ śabda-vidyāgama-kamaḷa-bhavaṁ śrī prabhā-candra-dēva bratipa-

⟨34⟩ ṭtar kākaḷaṁkaṁgeṇiyene negaḻdaṁ jaina-mārgābhi-candra @svasti saka-nr̥pa-kālātīta-saṁvatsara-śataṁga 902 nēya

⟨35⟩ vikrama-saṁvatsarada pauśya śuddha daśamī br̥haspati-vārad’ aṁdin’ uttarāyaṅa śaṁkramaṇadoḷ· bāhu-

⟨36⟩ bali-baṭṭārakara kālaṁ kacci śānti-varmarasaṁ sugandhavarttiyal tanna māḍisida basadig’ āvūra tanna sīvaṭada polad’ o-

⟨37⟩ ḷage sarvva-bādhā-parihāram āgi biṭṭa mattar nnūṟayvatt adaṟa caturāghāṭada sīme yāvud’ eṁdaḍe tadda

⟨38⟩ ra polada ba[ca]gi-polada saṁdinal īśānyada guḍḍe | alliṁ teṁkal eḷeya-keṟeya biḷiya kallu | alliṁ paḍuva-

⟨39⟩ lu sīpaṭṭada sandinoḷu nairitiya guḍḍe | alliṁ baḍagalu sīvaṭṭada taddara polada saṁdinalu vāyavyada

⟨40⟩ guḍḍe @mattaṁ nijiyabbarasi tanna magaṁ śāntivarmmarasaṁ māḍisi[da] piriya basadige tanna sīvaṭṭaṁ piri-

⟨41⟩ ya panuṇḍige pōda baṭṭeyiṁ teṁka kāḍiyūra pola[da] [***] nūrayvattu ma[tta]

⟨42⟩ kkeyyaṁ namasyav’ āgi biṭṭaḷ ā bhūmiya catussī[me][******] ra kukkuṁbā[ḷa]

⟨43⟩ polada sandinal īśānyada guḍḍe | alliṁ teṁka [*******] kukkuṁbāḷa sugandha[va]-

⟨44⟩ rttiya polada sandinal āgnēyada gu[ḍḍe] [********] gina kūḍa [***]

⟨45⟩ ginoḷa[ge nai]ritiya gu[ḍḍe] [*******] vāyavya[da gu]-

⟨46⟩ ḍḍe | int’ initu bhūmiyi [********] rvvaruṁ pra[*****]

⟨47⟩ sumar· @[*******]

⟨48⟩ munāsaṁga [********]

⟨49⟩ davargge [*********]

⟨50⟩ ṇḍan· [*********]

⟨51⟩ sthunarāṁ ṣa[ṣṭi][…]

Bibliography

Primary

[G1964] Gai, G. S. 1964. South-Indian inscriptions. Volume XX: Bombay-Karnataka inscriptions: Volume IV. With introductory notes in English. South Indian Inscriptions 20. Delhi: Manager of Publications. Pages 15–17.

[F1875] Fleet, John Faithfull. 1875. “A Series of Sanskrit and Old Canarese Inscriptions relating to the Raṭṭa Chieftans of Saundatti and Beḷgaum, copied from the originals and edited with translation, notes and remarks, by J.F. Fleet. Esq., Bo. C.S.” JBBRAS 10, pp. 167–298. Pages 204–212.