Malgā plates of Sāmanta Indrarāja

Editor: Amandine Wattelier-Bricout.

Identifier: DHARMA_INSEI33_41.

Hand description:

Language: Sanskrit.

Repository: BESTOW - Amandine Wattelier-Bricout's Post-doc project (BESTOW).

Version: (b75bec8), last modified (9f59916).

Edition

⟨Page 1v⟩

⟨1⟩ ⟨2⟩ ⟨3⟩ ⟨4⟩ ⟨5⟩ ⟨6⟩ ⟨7⟩ ⟨Page 2r⟩⟨8⟩ ⟨9⟩ ⟨10⟩ ⟨11⟩ ⟨12⟩ ⟨13⟩ ⟨14⟩ ⟨15⟩ ⟨Page 2v⟩⟨16⟩ ⟨17⟩ ⟨18⟩pālanīyā¿tu?⟨nu⟩ modanīya ca| yaś cem¿o?⟨āṁ⟩ datti⟨ṁ⟩ vilopam āpādayiṣyat sa ⟨19⟩ pañcabhir mahāpātakaiḥ saha saṁyukta¿ṁ?⟨ḥ⟩ sy¿a?⟨ā⟩⟨t⟩

Anuṣṭubh

bahubhir vasudhā bhukvā

a

rājā¿ne?⟨bhiḥ⟩ ⟨20⟩ sagarā¿j?⟨d⟩ibhiḥ

b

yasya yasya yadā bhūmi⟨s⟩

c

tasya tasya tadā phalaṁ

d
Anuṣṭubh

saṣṭi⟨21⟩var{i}ṣa–sahasrāṇi

a

svarge modati bhūmidaḥ

b

Ā⟨c⟩chettā cānumantā⟨Page 3r⟩ ⟨22⟩ ca

c

ttāny eva narake vase⟨T⟩

d
Anuṣṭubh

sva-dattāṁ para-dattāṁ vā

a

yo haret¿i?⟨a⟩ vasundharā⟨m⟩

b

kapilā-śata-ghā⟨23⟩tīnām

c

enasā pratipadyate

d
Anuṣṭubh

khila-bhugnā tu yā bh¡u!⟨ū⟩mir

a

yā ca bhuktā daśāpar¿e?⟨ā⟩

b

śa(ta)⟨ṁ⟩⟨24⟩(va){n}t ⟨t⟩u yā bhuktā

c

na rājā ha¿n?⟨r⟩tum ar{a}hati

d
Anuṣṭubh

Āsphoṭayanti pitaraḥ

a

pravalgant¿a?⟨i⟩ pitāmahā⟨ḥ⟩

b

⟨25⟩ tvam eko ’sm¿i?⟨at⟩-kule jāt¿ā?⟨aḥ⟩

c

sa ¿mattra?⟨nas trātā⟩ bhaviṣyati

d
Anuṣṭubh

prāpsyase vipulā⟨n⟩ bhogā⟨n⟩

a

pūrva-datt¿e?⟨a⟩sya tat pha⟨26⟩laṁ

b

punar dehīti dānā¿bhi?⟨d dhi⟩

c

punar bhogī bhaviṣyasi

d
Anuṣṭubh

Iha-loka-kr̥taṁ karma

a

tat pa⟨ra⟩trop¿i?⟨a⟩⟨27⟩bhujyat¿i?⟨e⟩

b

tala-siktasya vr̥kṣasya

c

phalaṁ śākhāsu dr̥śyate

d

likhitan ca rājapu¿ttā?⟨tra⟩-deve⟨na⟩ ⟨28⟩ ⟨Page 3v⟩⟨29⟩ ⟨30⟩

Apparatus

Translation

Commentary

Feudatory ruler but we don’t know under which dynasty. Set of three plates. Script about the first half of the seventh century? check if it matches INSDaksinaKosala00018 ?

Bibliography

Primary

[S] Sircar, Dines Chandra and S. Sankaranarayanan. [1963] 1959–1960. “Malga plates of Samanta Indraraja.” EI 33, pp. 209–214.