Puruṣottampurī Plates of Rāmacandra, śaka 1232

Version: (e78f1c4), last modified (8b980cc).

Edition

⟨Page 1v⟩

⟨Page 2r⟩

⟨Page 2v⟩

⟨Page 3r⟩

⟨117⟩ Atha brāhmaṇaniyamāḥ| ¿A?

⟨118⟩ caṁdrārkam idaṁ bhojyam ebhir eṣāṁ ca vaṁśajaiḥ| nādheyaṁ na ca vikreyaṁ sadā sanmārggavarttri⟨bhiḥ⟩ paṃlvānanāṁ sada-

⟨119⟩ naṁ na deyaṁ dy¿u?tapracāropi nivāranīyaḥ| śastrādikaṁ vāpi na dhāraṇīyaṁ satkarmmaniṣṭ⟨h⟩ai¿ṁbha?vitavyam ebhiḥ

⟨120⟩ rājasevakānāṁ vasati prayāṇadaṃṭau na staḥ| Atha bhūmi-dāna-praśaṁsā| siṁhāsanaṁ tathā (ccha)traṁ var-āśvā vara-vāra-

⟨121⟩ ṇāḥ| bhūmi-dānasya puṣpāṇi phalaṁ svargas tathaiva ca| nṛtyaṁti pitaraḥ tasya valāṃti ca pitāmahāḥ| bhūmido ’sma-

⟨122⟩ t-kule jātaḥ so ’smā¿ṃt? saṁtārayiṣyati| Ādityā Iva dīpyaṁte tejasā divi mānavāḥ ye prayaccha⟨n⟩ti vasudhāṁ brā-

⟨123⟩ hmaṇāyāhitāgnaye| yathā janitrī puṣṇāti kṣīreṇa sva-sutaṁ nr̥pāḥ Evaṁ sarva-guṇair bhūmir dātāram anupuṣyati| Agni-

⟨124⟩ ṣṭomādibhir yajñair iṣṭvā vipula-dakṣiṇaiḥ| na tat p⟨h⟩alam avāpnoti yad dat⟨t⟩vā vasudhāṁ nr̥pa| mr̥tyor hi kiṅkarā daṇḍā

⟨125⟩ hy agni-pātā sudāruṇāḥ| ghorāś ca vāruṇāḥ pāśāḥ nopasarpanti bhūmidaṁ| saṁtarppayati dātāraṁ bhūmiḥ prabhava-

⟨126⟩ tāṁ vara| kr̥śāya kr̥śa-mr̥tāya vr̥tti-kṣīṇāya sīdate bhūmiṁ vr̥ttikarīṁ dat⟨t⟩vā cchatrī bhavati mānavaḥ saṣṭiṁ varṣa–sahasrā-

⟨127⟩ ṇi svargge tiṣṭhati bhūmidaḥ Ācchet¿v?ā cānumaṁtā ca tāny eva narake vaseT vāridas tr̥ptim āpnoti sukham akṣa-

⟨128⟩ yam annadaḥ| tila-pradaḥ prajām iṣṭāṁ dīpadaś ca kurūttama| bhūmidaḥ sarvam āpnoti dīrgham āyus tathaiva ca|| Atha

⟨129⟩ brāhmaṇa-bhūmi-haraṇe doṣāḥ||| gām ekāṁ ratnikām ekaṁ bhūmer apy ekam aṁgulaṁ| haraṁ narakam āpnoti yāvad—ā-

⟨130⟩ -bhūta-saṁplavaṁ| sva-dattāṁ para-dattāṁ vā yo hareta vasundharāṁ| ṣaṣṭiṁ varṣa-sahasrāṇi viṣṭhāyāṁ jāyate kr̥miḥ| sva-da-

⟨131⟩ ttāṁ para-dattāṁ vā hareta sura-viprayoḥ| vr̥ttiṁ sa jāyate vid⟨h⟩rug varṣāṇām ayut-āyutaṁ| vindhyāṭavīṣv a-toyāsu

⟨132⟩ śuṣka-koṭara-śāyinaḥ| kr̥ṣṇasarppāḥ prajāyaṁte brahma-bhūmyapahārakāḥ| hinasti viṣam attāra⟨ṁ⟩ vahnir adbhiḥ pra-

⟨133⟩ śāmyati kulaṁ samūlaṁ dahati brahmasvāraṇi-pāvakaḥ| brahma-svaṁ duranujñātaṁ bhuktaṁ haṁti tripuruṣaṁ| prasahya{|}

⟨134⟩ tu balādbhuktaṁ daśa pūrvāN daśāvarān| gr̥hṇanti yāvataḥ pā⟨ṁ⟩sūN kraṁdatām aśru-bindavaḥ| viprāṇāṁ hata-vr̥ttīnāṁ va-

⟨135⟩ dānyānāṁ kuṭumbināṁ| rājāno rāja-kulyāś ca tāvato ’bdān niraṅkuśā⟨ḥ⟩| kumbhīpākeṣu pacyaṁte brahma-bhūmyapa{|}-

⟨136⟩ hāriṇāḥ|| Atha bhūmi-pālana-phalaṁ|| dāna-pālanayor madhye dānāc chreyo ’nupālanaṁ| dānāt svarggam āpno-

⟨137⟩ ti pālanād acyutaṁ padaṁ| gaṇyaṁte pāṁsavo bhūmer gaṇyaṁte vr̥ṣṭi-biṁdavaḥ| na gaṇyate vidhātrāpi bhūmi-saṁra-

⟨138⟩ kṣaṇe phalaṁ| bahubhir vasudhā dattā rājabhi⟨ḥ⟩ sagarādibhiḥ| yasya yasya yadā bhūmis tasya tasya tadā pha-

⟨139⟩ laṁ| sāmānyo ’yaṁ dharma-setur nr̥pāṇāṁ kāle kāle pālanīyo bhavadbhiḥ sarvān etāN bhāvinaḥ pārthive⟨ṁ⟩drān bhū-

⟨140⟩ yo bhūyo yācate rāmacaṃdraḥ| mad-vaṁśajāḥ para-mahīpati-vaṁśajā vā pāpād apeta-manaso bhuvi bhāvi-bhūpāḥ| te

⟨141⟩ pālayanti mama dharmam i(maṁ samagraṁ) tebhyo mayā viracito ’ṁjalir eṣa mūrdhni{ḥ}|| maṁgalaṁ mahāśrīḥ|| cha|

⟨Page 3v⟩

Translation by Mirashi 1939–1940

⟨117–120⟩ Now the rules for the conduct of the Brāhmaṇas. This land shall be enjoyed by these (Brāhmaṇas) and their descendants, following always the righteous path; it shall not be mortgaged or sold. No quarter shall be given to prostitutes; the custom of gamblong also shall be prohibited; (and) weapons and (such) other things shall not be used. These Brāhmaṇas shall (always) be intent on (performing) good deeds. There shall be no forced contribution (for the expenses of) royal officers halting at and departing from (the agrahāra).

Commentary

The information below is taken from the introduction of the plates given by Mirashi 1939–1940:

Findspot : Purshottampurī on the southern bank of the Godāvarī, about 40 miles due west of Parbhaṇi, in the Bhīr District (Maharashtra)

Size (very massive) : 1, 2 1/2 broad, 1’ 8" high and 3/8" thick.

Total Weight: 47.25 lbs. Plate 1: 18 lbs. Plate 2: 14,25 lbs. Plate 3: 15 lbs.

The first and third plates are inscribed on one side only and the second on bith the sides. The plates have in the centre at the top a round hole (1 1/2" in diameter) but there are no seal and no ring preserved.

There are 141 lines of writing (Plate 1: 34; Plate 2: 34 and 38; Plate 3: 35). The characters are Nāgarī and the language is sanskrit (some words in old marathi).

Objet: record the grant by Rāmacandra of the later Yādava dynasty of some villages to his minister Puruṣottama alias Puruṣai Nāyaka for the formation of an agrahāra and the donation by Puruṣottama of the agrahāra which he named Puruṣottamapurī after himself to certain Brāhmaṇas. The agrahāra consisted of the four villages Pokharī, Aḍagaum Vāghaure and Kuruṇapāragau, which are situated in the Kānhairī-khaṃpaṇaka of Kāhairī-deśa. The land of the villages was divided in 86 parts: two were assigned to two gods (names not specified), one part was set apart to provide for the annual performance of the agniṣṭikā rite and the maintenance of chartiable water-shed, while 83 parts were donated to 83 Brāhmaṇas. Two dates are mentioned: the earlier one records the grant by Rāmacandra (saturday the 11th tithi of the bright fornight of Bhādrapada of Śaka 1232, corresponding to the 5th September A.D.1310), while the second registers the donation of the agrahāra by the minister during the same year.

The verse 13 states that Rāma the son of Kṛṣṇa, having occupied the fort of Devagiri, forcibly wrested the kingdom from Āmaṇa. The next verse gives an interesting description of the ruse which Rāmacandra adopted to obtain possession of the impregnable fort. He entered it with a party of dancers who were his soldiers indisguise. When admitted inside, he rallied his foot-soldiers and attacked his antagonists apparently while they were engaged in seeing the dance. The dancers also, throwing off their ornaments (i.e., disguise), joined in the fight. Rāmacandra seems to have won an easy victory as his enemy was taken unawares. The Līḷācaritra, a work of the Mahānubhāva sect from which some extracts of historical importance have been published, gives a graphic account of the confusion caused by this sudden attack. Cakradhara, the founder of the sect, was then sojourning at the village Savitā near Devagiri. [...] The Ratnamālāstotra of Keśava Vyāsa, another disciple of Cakradhara, furnished the further detail that the aforementioned incident took place in the evening. The Smṛtisthaḷa of Paraśarāma Vyāsa, who flourished in the same period, charges Rāmadeva with the murder of his brother, persecution of saints and ineficient administration of his kingdom which culminated in his capture by Muhammadan invaders.

The present inscription is the last record of Rāmacandra.

Bibliography

Primary

[M] Mirashi, Vasudev Vishnu. 1939–1940. “Purshottampuri plates of Ramachandra: Saka 1232.” EI 25, pp. 199–225.