Amoda plates of the Haihaya King Jajalladeva of the (Cedi) year 912

Version: (ee69eb5), last modified (8b980cc).

Edition

⟨Page 1v⟩

⟨1⟩

⟨2⟩

⟨3⟩

⟨4⟩

⟨5⟩

⟨6⟩

⟨7⟩

⟨8⟩

⟨9⟩

⟨10⟩

⟨11⟩

⟨12⟩

⟨13⟩

⟨14⟩

⟨15⟩

⟨16⟩

⟨17⟩

⟨18⟩

⟨Page 2r⟩

⟨19⟩

⟨20⟩

⟨21⟩

⟨22⟩

⟨23⟩

⟨24⟩

⟨25⟩

⟨26⟩

⟨27⟩

⟨28⟩

⟨29⟩ śaṅkhaṁ bhadrāsanaṁ chatraṁ gajāśvā va-

⟨30⟩ ¿v?a-vāha(na)M| bhūmi-dānasya cihnāṇi phala⟨ṁ⟩ svargam anuttamaṁ|| ¡v!a{ṁ}hubhir vvasudhā bhuktā rājabhiḥ sagarādi-

⟨31⟩ bhiḥ| yasya yasya yadā bhūmis tasya tasya tadā phalaṁ|| bhūmiṁ yaḥ pratigr̥h¡n!āti yas tu bhūmiṁ prayacchati|

⟨32⟩ Ubhau tau puṇya-karmmāṇau niyatau (svargga)-gāminau|| sva-dattāṁ para-dattāṁ vā yo ¿h?are¿d? vasundharāṁ| sa viṣṭhā

⟨33⟩ yāṁ kr̥mir bhūtvā pitr̥bhiḥ saha majjati|| haṁti jātā tu yātāṁś ca bhūmy arthe yo ’nr̥taṁ vadet| sa ¡v!addho

⟨34⟩ vāruṇaiḥ pāśais (ti)ryag yonyāṁ tu jāyate|| dvijāś ca (nāva)mantavyās trailokya-miti-hetavaḥ|

⟨35⟩ devavat pūjanīyāś ca dāna-mānārcanādibhiḥ||

⟨36⟩

⟨37⟩

Apparatus

⟨33⟩ jātā tu yātāṁś ca • Hira Lal 1927–1928, n. 11, p. 213 suggests the following correction: jātān ajātāṁś ca.

Bibliography

Primary

[H] Hira Lal, Rai Bahadur. 1927–1928. “Amoda Plates of Jajalladeva II of the (Vedi) year 912.” EI 19, pp. 209–214.