Copper plates of Kṛṣṇa-deva Temple at Toṇḍanūr (Tirumalasāgara-chatra hobli)

Version: (36f4c51), last modified (8b980cc).

Edition

⟨Page unknown⟩

dharmmās su-sthiratāṁ yāntu kṛṣṇa-rāja-mahīpateḥ| yāvad-dharādharādhārā yāvac chandra-divākarau || gautama-kṣetrada paścima-raṅganātha-svāmiyavara caraṇāravinda-sannidhiyalli nānā-gotrada nānā-sūtrada nānā-vicitra-śākheya nānāvidha-nāmadheyādi Yādavapurī-agrahārada 112 nūra-hanneraḍu-vṛitti-mahājanaṅgaḷgam ī 23 ippattu-mūru-grāmagaḷaṁ sa-hiraṇyodakavāgi śrī-Kṛiṣṇā- rppaṇa-buddhiyiṁ dhāreyan er̤edu koṭṭu tāvu māḍid īy-agrahāraṁ śāśvatavāgi ā-candrārkkamuṁ sarvvamānyavāgi naḍeyutt irali yendu dharaṇī-varāha-mudrā-sahitavāgi sva-hastākṣaraṅgaḷiṁ sva- nāma-sañcihuitaṁ geydu baresi koṭṭa bhū-dāna-tāmra-śāsanaṁ|| śrīḥ || Ekaiva bhaginī loke sarvveṣām eva bhūbhujāṁ| na bhojyā na kara-grāhyā vipra-dattā vasundharā|| dāna-pālanayor mmadhye dānāc chreyonupālanaṁ | dānāt svarggam avāpnoti pālanād acyutaṁ padaṁ|| sva-dattād dviguṇaṁ puṇyaṁ para-dattānupālanaṁ| para-dattāpahāreṇa sva-dattaṁ niṣphalaṁ bhavet || sva-dattāṁ para-dattāṁ vā yo hareta vasundharāṁ| ṣaṣṭir-vvarṣa-sahasrāṇi viṣṭhāyāṁ jāyate krimiḥ|| Indraḥ pṛcchati caṇḍālīṁ kim idaṁ pacyate śubhe | śva-māṁsaṁ surayā siktaṁ kapālena citāgninā|| kim artthaṁ vada kalyāṇi carmmaṇā pihitaṁ tvayā | brahma-svaṁ brāhmaṇa-kṣetraṁ hārayanti haranti ye| teṣāṁ pāda-rajo-bhītyā carmmaṇā pihitaṁ mayā|| imaṁ dharmmaṁ ca ye ghnanti ye ca tat sahakāriṇaḥ | kirāta-mleñcha-caṇḍāla -carmmakārātmajās tu te || bahubhir vvasudhā bhuktā rājabhis sagarādibhiḥ| yasya yasya yadā bhūmis tasya tasya tadā phalaṁ|| sāmānyo ’yaṁ dharmma-setur nṛipāṇāṁ| kāle kāle pālanīyo bhavadbhiḥ| sarvvān etān bhāvinaḥ pārtthivendrān| bhūyo bhūyo yācate rāmacandraḥ|| mad-vaṁśajā vānya-kulodbhavā vā | rakṣanti ye dharmmam imaṁ nṛipālāḥ | teṣan tu nityaṁ sa harir ddadātu| santāna-vṛiddhiṁ bhuvanādhipatyaṁ|| dharmmās su-sthiratāṁ yāntu kṛiṣṇa-rāja-mahīpateḥ| yāvad-dharādharādhārā yāvac candra-divākarau ||

Commentary

Mysore District

Bibliography

Primary

[R] Rice, Benjamin Lewis. 1894. Inscriptions in the Mysore district (part I). Epigraphia Carnatica 3. Bangalore: Mysore Government Press. Page 50.

Secondary

Sircar, Dines Chandra. 1965. “Stanzas on Bhūmi-dāna quoted in Raja-śāsanas, Appendix II.” In: Indian epigraphy. Delhi: Motilal Banarsidass, pp. 170–201. Appendix II, note 5, page 175.