A copper plate at Kaṭṭepura

Version: (27ed10b), last modified (76917ed).

Edition

⟨Page 1v⟩

śubham astu namas tuṅga-śiraś-cumbi -candra-cāmara-cāravē trailōkya-nagarārambha -mūla-stambhāya śambhavē vandē līlā-varāhasya daṁshtra-daṇḍa sa pātu naḥ Udhrutā mēdinī yēna kalaṅkam iva yatra sā svasti śrī-vijayābhyudaya-Śālivāhana-śaka-varushagaḷu 1615 neya Śrīmukha-nāma-saṃvatsa rada Pushya śu 12 lu Kāsyapa-gōtrada Āpastamba-sūtrada Bēlūra Kṛishṇappa-Nāyakara pautrarāda Vēnkaṭādri-Nāyakara putrarāda Kṛishnappa-Nāyakaru Vasisṭha-gōtrada Āś[va]lāyana-sūtrada Rik-śākhādhyāyanarāda Subramaṇya-dēvagaḷa pautrarāda Puṭṭarasaiyana putrarāda Yōgapaiyage barisi koṭṭagrāma-dāna-śāsana-kramav ent endare pūrvadalli śrīmad-rājādhirājarājā-paramēśvara śrī-vīra-pratāpa śrī-vīra Kṛishṇa-Rāya-Dēva-mahārāyaravaru namma vṛiddha-pitāmaharāda sindhu-Gōvinda himakara-gandha dhavalānka-Bhīma Maṇināgapura-varādhīśvara balīyadasaptānga-haraṇarāda Yara-Kṛishṇappa-Nāyakaraiyanavarige pālista Bēlūraśīmege saluva Arakalgōḍa valitada Tungi-nāḍa Nīrugunda-staḷadalli Koṇiganahaḷḷige pūrva Hēmāvatī-nadige dakshinada jamīnige paścima Niluvāgilige vuttaravāda Kaṭṭepuradagrāma Yippugaḷalege pūrvavāda Hirumanahaḷḷi sahā Kāśyapa-gōtrada Āpastamba-sūtrada Kṛishṇappa-Nāyakara pautrarāda Vēnkaṭādri-Nāyakara putrarāda Kṛishṇappa Nāyakaru Vasishṭa-gōtra Āśvalāyana-sūtrada Ṛik-śākhādhyāyanarāda Subrahmanya-dēvagala pautrarāda Puṭṭarasaiyana putrarāda Yōgapaiyage Kaṭṭepurada-grāma Hirumanahal̤l̤i saha yī tathā tithi Makara-sankramana-puṇya-kāladalli sa-hiraṇyōdaka-dāna-dhārā-pūrvakavāgi koṭṭēvāgiyī grāmakke saluva akshin-āgāmi-nidhi-nikshēpa-jala-pāshāna-siddha-sādhyangaḷ-emba ashṭa-bhōga-svāmyavannu āgu-māḍikoṇḍu nimma santānā-parampar-ācandr-ārka-sthāyigaḷ-āgidānādi-vinimaya-vikrayagaḷige yōgyavāgi sukhadalli anubhavisikoṇdu yihadu yendu Kāśyapa-gōtrada Āpastamba-sūtrada Kṛishṇappa-Nāyakara pautrarāda Vēṅkaṭādri-Nāyakara putrarāda Kṛishṇappa-Nāyakaru Vasishṭa-gōtrada Āśvalāyana-sūtrada Rik-śākhādhyāyanarāda Subrahmaṇya-dēvagaḷa pautrarāda Puṭṭarasaiyana putrarāda Yogapaiyage barisi koṭṭa śāsanayidakke dharma-sākshigaḷu Āditya-candrāv anilo ’nalaś ca dyaur bhūmir āpo hr̥dayaṁ manaś ca ahaś ca rātriś ca ubhe ca sandhye dharmasya jānanti narasya vr̥ttam dāna-pālanayos madhye dānāc chreyo ’nupālanam dānāt svargam āpnoti pālanād acyutaṁ padam sva-dattā dvi-guṇaṁ puṇyaṁ para-dattānupālanam para-dattāpahāreṇa sva-dattaṁ niṣphalaṁ bhavet sva-dattā putrikā dhātrī pitr̥-dattā sahodarī anya-dattā sva-mātā ca datta bhūmim parityajet Ekaiva bhaginī loke sarveṣām eva bhūbhujām na bhojyā na kara-grāhyā vipra-dattā vasundharā śrī-kṛṣṇa

Bibliography

Primary

[R] Rice, Benjamin Lewis. 1914. Coorg Inscriptions (Revised Edition). Epigraphia Carnatica 1. Madras: Superintendent, Government Press.