Slab of stone from Vrai Khjay (K. 1258), 9th-10th centuries Śaka

Version: (ec69f30), last modified (686f981).

Edition

⟨1⟩ tad viṣṇu-loka-nr̥patir nr̥patīndra-vaṅśa| dhāt¡a!ḥ kṣitau kṣiti-pater anu sevyamānaḥ

⟨2⟩ tasyāṁ vabhūva vata madhya-dine ’rkka-bhāsa|s saṅghair dadhad vigata-megha-karas sute[jaḥ]

⟨3⟩ Atha dvijair mmantri-sahasra-sa(ṁ)khyai|ś cacāra rājā viṣayāntareṣu

⟨4⟩ surebha-sita-grahaṇe ¡v!arāma | bharttā mr̥gendra-grahaṇe samarthaḥ

⟨5⟩ Anintanlau-grāma-bhavaṁ hi daṣṭuṁ | daṣṭvindram eva prathitaṁ pr̥thivyām·

⟨6⟩ śuklebham iti tvam asi samarthaḥ | tadācacakṣe graha-bhūpatīndraḥ

⟨7⟩ deś(aṁ) śivanivā(sañ ca) | Ānandana-purair yu¡kt!am(·)

⟨8⟩ tadā dadau nr̥po daṣṭu | hināmne ’ṣṭa-rasa-dvayaiḥ

Bibliography

Preliminarily edited by Gerdi Gersccheimer and Dominic Goodall based on the photos EFEO AMPP 961, AMPP 1311 and the estampage EFEO n. 1732.