Doorjambs of Prasat Houay Kadian (K. 1201), 576 Śaka

Version: (3b6b3d0), last modified (dadafbe).

Edition

⟨Item S: Southern Doorjamb

⟨S1⟩ jagat-sakala-saṁbhava-sthiti-nirodha-karttā prabhuḥ_ prajāpati-harīndra-deva-muni-daitya-siddhais stutaḥ dhiyām adhipat[i]-[⏑–⏑⏑⏑–⏑––⏑–]

⟨S2⟩ [ja]yaty amala-candra-maulir umayā saha yaś śivaḥ || jayaty asahyādbhuta-śakti-vīryya_s samudra-paryyanta-yaśo-vitānaḥ [⏓–⏑––⏑⏑]

⟨S3⟩ []ratnaḥ dvirepha-saṁspr̥ṣṭa-(pa)dāravindaḥ || sūryyendu-devendra-manoja-tulyaḥ_ prabhāvakān(t)itva-vibhūti-r[ū]paiḥ_ śauryya-[]-tejo[⏑⏑–]

⟨S4⟩ s sa []ntai_r upendra-vitteśvara-vāyu-mitraiḥ || bhūmīśvarāṇāṁ bhuvi yasya tuṅgai_ś śirobhir ājñā srag ivoddhr̥tā yā_ saś śrīnivāso jayava

⟨S5⟩ [rmma](devo) divīva śakrasya surāsurāṇāṁ || praśāsatīmān dharmmeṇa_ vasudhāṁ vasudhādhipe_ samudra-jala-saṁvītāṁ_ himādryānaddha-mekhalā(m·) ||

⟨S6⟩ [⏓⏓]dvijarṣabhenaiva_ śrīkurukṣetra-vāsinā_ yajvanā śrotriyais sarvvai_r ukkhalādityasvāminā || sthāpito vidhinā devaḥ_

⟨S1⟩ (śrī)sthāneśvara-saṁjñakaḥ_ bhūmi-kṣetra-vanārāma-bhr̥tyavarggāṁs tathaiva gāḥ || sahito dāra-putrādyai_ś śraddhāyuktaiś ca dhārmmikaiḥ_

⟨S8⟩ (yaś śrī)sthāneśvarāyainā_n dadau tasmāy aśeṣataḥ || bhuktā ṣaṭr̥ṣi-pāṇḍavaiś śakaśarad vaiśākha-māse yadā_ kr̥ṣṇaikādaśi-saṁyute

⟨S9⟩ [](ka)-suto lagne [] yugmāṅkite_ Aśvinyāṁ śaśa-bhr̥d vr̥ṣe ravi-vudhau siṅhe varājārkkajau jīvas taula-gr̥he tadā sa bhagavān sthāneśvaraḥ

⟨S10⟩ sthāpitaḥ || ye haranti narā lobhā_d deva-dravyāṇi mohitāḥ_ vasanti narake loke_ yāvac candra-divākarau || mr̥tāmr̥tāś ca jīvanti_

⟨S11⟩ [⏓⏓]y[.][.]ś ca punar-mr̥tāḥ_ kṣuttr̥ṣṇā-ghātagharmmādyai_r dduẖkhair bahu-vidhair hatāḥ || Avīcī[ṁ] prathamaṁ yānti_ mahārauravam uttaram·_

⟨S12⟩ [.][.][]yakuṁ(bh)ipākāntaṁ_ Ayaskaṇṭakitaṁ punaḥ || śilāsaṁghātakaṁ yānti_ Asipatra-vanaṁ gatāḥ_ parvvatān· kṣuradhārāṁś ca_ varccaskuṁ(bha)

⟨S13⟩ [⏑–⏑](tāḥ) || sva-dattā(ṁ) para-dattāṁ vā_ yo hareta vasundharāṁ_ śva-viṣṭhāyāṁ krimir bhūtvā_ pitr̥bhis saha pacyate || deva-dravya-vināśā yo_

⟨S14⟩ (vra)hma[sva]haraṇena ca_ kulānya-kulatāṁ yānti_ brāhmaṇātikrameṇa ca || marttyaloke jajāyante_ dāsa-vargga-kuleṣu ca_ daridrā rogino din(ā)_

⟨S15⟩ (duẖkhair bahu-vidhair) hatāḥ || deva-dravya-hārakāṇāṁ janma-vidhiḥ kathita Iti || @|| kñuṁ Aṁnoy· mratāñ· ukkhalādityasvāmi Āy·

⟨S16⟩ ta vraḥ kaṁmratāṅ· Añ· śrī sthāneśvara || Aṁraḥ (p)rapec· I Aṁraḥ lṅāc· I Aṁraḥ (v)an· I [.][.][.][.] pī sāya ku cṅap· I kon· II

⟨S17⟩ (kñā) I ku (r)kes· I tuca I ku kti I kd[.][.][.][.](·) I ku kdan· I d(v)ā I (jā)na(kī)rtti I (Ī)śānapavitra I candralekhā I qme sm(e) I (ta)rus· I skār· I __ ku sv(āra)I [*][1+][.][.][.][.]ru

⟨S18⟩ (deva)[*][1+](ti) I hari(jara) (I) Amr̥ta I [****][4+] I dhanarakṣa I (t)vis· I ku rat· I ku mat· I (ku ca)n·cān· I [**][2+]datta I [**][2+]datta I (Aṁlo) I ku rāy·ru I (taṁ)ne(laṁ?)

⟨S19⟩ (satlap)· I tmir· I tmoṅ I śivadāsa I ku laṁnāṅ I vā samtaha I [**][2+]karī I kantur· I(tyirutaj·) I [**][2+]j·voy· I tasās· I(Aṁ)vāk· (II) (Aṁ A)

⟨S20⟩ [**][2+] I ku sa[**][2+] I [**][2+]matī I vā taṅku I ku kdiṅ· I ku sa[*][1+]pi I ku [***][3+] (I) (kulacandra) I (hvan)· [**][2+]I [*][1+] (ji)tra I śaṅkaradatta I ku (sāṁ) I srāṅ· I ku [*][1+]

⟨S21⟩ [****][4+] I [******][6+] qnak· (I) (cara) [***][3+] pari[**][2+] I ku Utpala I [****][4+] I ku (kadot·) I (pādamala) I ku prasot· I ku pan(·U)I vā can·(cā)

⟨Item N: Northern Doorjamb

⟨N1⟩ (ku Aras)· I(sraṁ) [*][1+] I ku maja[***][3+]ndarī I sukha[**][2+] I śivavindu I nāgarī I somavindu I vidyādeva I ku An(te)I śrī I

⟨N2⟩ vā kaṁvin· I giricandra I siddhayātra I vā klapit· I (runau) I vā saṁ[*][1+]ṅ· I ku k[.][.]āk(·) I ku lot· I ku vasanta I ku Aṁval· I ku pri I hari(deva) I

⟨N3⟩ ku Aṁvi I ku sanmal· I ku kdoc· I prakr̥t[.][.][.][.] I (ha)rideva I harikīrtti I harideva I dhanaśriya I sa(ṅsa)r·mat· I ku pit· An(v)in· I ku ckap· I

⟨N4⟩ p(r)e(ṁ) I nikuta I vikrānta I [**][2+]sitā I [****][4+] I ku slāṅ· I vā vala[**][2+] I vā uttarabhadra I (śai)[*][1+]likā I Aṁnoy· (ge) ācāryya

⟨N5⟩ dharmmabhū(ṣa)no (I) ku (priya)[**][2+] I sarvvapiṇda savāla(v)(ddha) 100 20 IIII (sre Aṁvi) [****][4+] (vraḥ) Añ· (ta)[.][.][.][.]h· sre qtā (ra)vicandra

⟨N6⟩ (Āy·) tloṅ· sāñ· Aṁvi tna[*][1+] (kvassan·) loh· jeṅ· srukka [*][1+] Āy· jeṅ· [*][1+]k· travaṅ· ruṅ· tal· Oy· ta vraḥ kamratāñ·

⟨N7⟩ śrīsthāneśvara Aṁruṅṅa [***][3+] pratigraha man· mratāñ· yajamāna (dār·) [**][2+](vraha) Āy· [.][.][.][.]dmel· sre karoma

⟨N8⟩ santāk· (karoṁ) lṅo daṁriṅ· (tm)ur· phoṅ· (I)(t)el· mratāñ· yajamāna Oy· t vraḥ kamratāṅ· Añ· śrī sthāneśvara °

⟨N9⟩ kalaśa s(aṁ)rit· I (cārā)[***][3+] (saṁrit·) I [**][2+]r· saṁrit IIII pāt· saṁrit· (I) (svo) k· laṅgau I noṅ saṁrit II trikoṇa s(aṁ)rit· I

⟨N10⟩ k(na)p· mās· I (Arddhacandra mās·) II

⟨N11⟩ kñuṁ Aṁnoy· mratāñ· (can)drasvāmi Āy· ta vraḥ kamratāṅ· Añ· śrī prabhāsomeśvara () ku ṅatṅet· I kon ku III ku taṁ(rela) (I)

⟨N12⟩ kon ku III ku (sa)mau I kon ku I ku kanan· I A(ṁme) vrau I kon ku I vā Ī(phyā) I(Ī)jyā I vā saṁAp· I A(ṁ)[*][1+]ddh[.][.] I vā kandes· I vā tkaḥ I

⟨N13⟩ ku taṅker· I kon ku I ku sa(ṁ)nāy· I(A)[.][.]e (I) (ku) [***][3+]mat· I vā dhar· I sre sruk· vreṅ· sre Āy· dra(dār)· sre vrai (nle)

⟨N14⟩ sre kadot· da(ṁ)riṅ· Āy· krau [*****][5+] I [****][4+] I [*****][5+] I ku (vrayaṁ) I ku prat· I vā nin(·) I ku [*][1+] I kon· ku I

⟨N15⟩ [***********][11+] (vr̥)d(dh)i I ku ka[*][1+](ṇ·) I kon· ku I [***][3+] I k(u) tvat· I ku saṁtoḥ vraḥ I kon· ku II ku [***][3+] I kon· ku I °

Bibliography

Preliminarily edited by Gerdi Gerschheimer and Kunthea Chhom from the estampage EFEO n. 1489.