Sap Bak stela (988 śaka)

Version: (ec69f30), last modified (25c6f3e).

Edition

⟨Face A⟩

⟨A1⟩ ⟨Column a⟩ śrī-pañca-sugatā yādau ⟨Column b⟩ śrī-ghanānāṁ vibhāvakāḥ

⟨A2⟩ ⟨Column a⟩ śrī-ghanāś ca sudebānāṁ ⟨Column b⟩ śrī-pradātr̥̄n namāmi tān· ||

⟨A3⟩ ⟨Column a⟩ bajra-satvas tu ṣaṣṭhaḥ sa ⟨Column b⟩ -dvodhisatva-prabhur varaḥ

⟨A4⟩ ⟨Column a⟩ ādhāraḥ sarvavuddhānāṁ ⟨Column b⟩ tan namāmi vimuktaye ||

⟨A5⟩ ⟨Column a⟩ śrī-samāje parā yasya ⟨Column b⟩ bhak(t)iḥ śraddhā ca nirmmalā

⟨A6⟩ ⟨Column a⟩ tasya dāsasya dāso ’haṁ ⟨Column b⟩ bhaveyaṁ sarva-janmasu ||

⟨A7⟩ ⟨Column a⟩ Ity ājñā parama-guroḥ ⟨Column b⟩ śrutvā stutyā namas-kr̥tā

⟨A8⟩ ⟨Column a⟩ Anukathyā mayā bhaktyā ⟨Column b⟩ śrī-samājan name sadā ||

⟨A9⟩ ⟨Column a⟩ jayantra-pura-nāmādau ⟨Column b⟩ chpār-ransīti tataḥ param·

⟨A10⟩ ⟨Column a⟩ deśas tatra sthitas tāyī ⟨Column b⟩ śrī-samanta-prabheśvaraḥ ||

⟨A11⟩ ⟨Column a⟩ saiva vauddha-bhayaṁ hatvā ⟨Column b⟩ kamvuje vuddha-śāsanam·

⟨A12⟩ ⟨Column a⟩ cakāra dr̥ḍham adyāpi ⟨Column b⟩ tan namāmi punaḥ punaḥ ||

⟨A13⟩ ⟨Column a⟩ Ācāracano bhagavac ⟨Column b⟩ -cuṅ·-viścaraṇaś śuciḥ pracura-ceṣṭaḥ

⟨A14⟩ ⟨Column a⟩ vācya-cyuta-vāk· vāgmī ⟨Column b⟩ dharmmī jina-pūjanajāpa-paraḥ ||

⟨A15⟩ ⟨Column a⟩ bhagavac-campaka-pādo ⟨Column b⟩ guru-pada-bhakto bhivanditas saiddhaiḥ

⟨A16⟩ ⟨Column a⟩ chpār-ransī-svadhyāpayitā ⟨Column b⟩ sthalā-svāy·-sthāne śamaṁ gata-vān· ||

⟨A17⟩ ⟨Column a⟩ dharmmī dhīddho bhagavad ⟨Column b⟩ -dharaṇīndra-purāṅghrir alaṅkr̥ta-vān·

⟨A18⟩ ⟨Column a⟩ dhīrān su-dhanair dhanyo ⟨Column b⟩ vodhau vidadhau dhautaṁ hr̥dayam· ||

⟨A19⟩ ⟨Column a⟩ prajñāpāramitānīkā ⟨Column b⟩ -tarka-bhāṣyādi-vāridhim·

⟨A20⟩ ⟨Column a⟩ Uttīryya guhya-vr̥kṣe te ⟨Column b⟩ śrāntās tattva-phalāśinaḥ ||

⟨A21⟩ ⟨Column a⟩ vraḥ-dhanus-saṁjñako dhīro ⟨Column b⟩ dhīmān siddhānta-śiṣya-kaḥ

⟨A22⟩ ⟨Column a⟩ varāṇān tri-gurūṇān tri ⟨Column b⟩ -guruṁ vande sadā mudā ||

⟨A23⟩ ⟨Column a⟩ kāśikākāvyavāhyādi ⟨Column b⟩ -śikhi-tapta-manāḥ pivan·

⟨A24⟩ ⟨Column a⟩ guhyāmr̥tañ ciraṁ homa ⟨Column b⟩ -japa-yoga-rasodyataḥ ||

⟨A25⟩ ⟨Column a⟩ Aṣṭāṣṭa-ra¡ṇ!dhre sita-sapta-śukre ⟨Column b⟩ tapasyamāse sugatādikārccāḥ

⟨A26⟩ ⟨Column a⟩ teṅ·-pāsnage bhāgya-viśeṣa-tīrthe ⟨Column b⟩ sa vraḥ-dhanus sūrir atiṣṭhipad ya||

⟨A27⟩ ⟨Column a⟩ śrī-śakti-kīrtti-devendrā ⟨Column b⟩ bhūyāstā-saṁhr̥ter ma

⟨A28⟩ ⟨Column a⟩ yair vijñātaṁ hr̥taṁ sākṣāt ⟨Column b⟩ kiñcid atrety amutra hi ||

⟨A29⟩ cet phalaṁ me ’sti puṇyānāṁ jāto ’haṁ kamvuje drutam· sāmāja-saṁkhya-

⟨A30⟩ yā deve trārthaṁ kurvaṁs tu nānyathā || Api ca | Anya-praṇidhayo nekāḥ

⟨A31⟩ ri vraḥ vuddha lokeśvara ta praṁ pvānna ti kaṁsteṅ· śrī satyavarma ta mān siddhi sthāpanā vreṅ·

⟨A32⟩ le Abhayagiri teṁ kaṁ pi javā Ākrānta sruk· khmera vraḥ noḥ syaṅ ta nu tvalla dau

⟨A33⟩ hoṅ· kamrateṅa Añ· ta guru dharaṇīndrapura jirṇoddharaṇa thve pi pravai sthāpa-

⟨A34⟩ nā Issa vraḥ noḥ viṅ ta tel· noḥ syaṅ ta qyat· vighna ri Ācāryya vraḥ dhanu

⟨A35⟩ ta śiṣya gi ta sthāpanā vraḥ neḥ Āy ta Aṣṭa Aṣṭa nava ta gi rājya vraḥ pāda kaṁmrate-

⟨A36⟩ ṅ· kaṁtvan· Añ· śrī Udayādityavarmmadeva cren· śrī sthira śakti tarāp· phdai karoṁ ⟨Face B⟩

⟨B1⟩ 990 gi nu nuk·

⟨B2⟩ 996

⟨B3⟩ (triangle)

⟨B4⟩

⟨B5⟩ mai ro va

⟨B6⟩ svādhyā

⟨B7⟩ mai ka

⟨B8⟩ vat·

⟨B9⟩ dvya nārdho

⟨B10⟩ gra

⟨B11⟩ rā x 2

Apparatus

⟨A31⟩ lokeśvara ⬦ -lośvara CP. — ⟨A31⟩ sthāpanā ⬦ sthāpanāṁ CK+BS.

⟨A32⟩ teṁ ⬦ teṅ CK+BS. — ⟨A32⟩ tvalla ⬦ tvālla CP. — ⟨A32⟩ jirṇoddharaṇa ⬦ jīrṇoddharaṇa CP.

⟨A34⟩ viṅ ta ⬦ viṅata CK+BS. — ⟨A34⟩ vighna ⬦ vighnaḥ CK+BS.

⟨A35⟩ Aṣṭa Aṣṭa ⬦ Uṣṭa Aṣṭa CK+BS.

⟨A35-36⟩ kaṁmrateṅ· ⬦ kaṁrateṅ· CP.

⟨A36⟩ udayādityavarmmadeva ⬦ udyādityavarmmadeva CK+BS; udyādityavarmadeva CP. — ⟨A36⟩ cren· ⬦ creṇ· CP.

⟨B2⟩ 99699 CK+BS.

Bibliography

First edited by Prapandvidya Chirapat (1990, pp. 11–14) with a Thai translation. Edited later by Kaeokhlai Cha-em and Senanon Bunloet with a Thai translation (1995, pp. 109–122). The Kaeokhlai Cha-em and Senanon Bunloet edition is also available online (https://db.sac.or.th/inscriptions/inscribe/detail/1220).

Primary

[CP] Prapandvidya, Chirapat. 1990. “The Sab Bak inscription : Evidence of an Early Vajrayana Buddhist Presence in Thailand.” The Journal of the Siam Society 78 (2), pp. 11–14. Pages 11–14.

[CK+BS] Kaeokhlai, Cha-em and Bunloet Senanon. 1995. “จารึกบ้านโคกสะแกราช [Ban Khok Sakae Rat Inscription].” Silpakorn Journal 36 (6), pp. 109–122. Pages 109–122.