Stela from Tonle Sgnuot Temple (inscription of hospital of King Jayavarman VII, K. 955), 1108 Śaka

Version: (b859265), last modified (92c161a).

Edition

⟨A1⟩

⟨Face A⟩

⟨Column a⟩ [ namo vuddhāya nirmmāṇa] ⟨Column b⟩ -[dharmma-sāmbhoga-mūrttaye]

⟨A2⟩ ⟨Column a⟩ [bhāvābhāva-dvayātīto] ⟨Column b⟩ [dvayātmā yo nirātmakaḥ]

⟨A3⟩ ⟨Column a⟩ [ bhaiṣajyaguru-vaidūryya] ⟨Column b⟩ [prabharāja-jinan name]

⟨A4⟩ ⟨Column a⟩ [kṣemārogyāṇi janyante] ⟨Column b⟩ [yena nāmāpi śr̥ṇvatām·]

⟨A5⟩ ⟨Column a⟩ [ śrīsūryyavairocanacandarociḥ] ⟨Column b⟩ [śrīcandravairocanarohiṇīśaḥ]

⟨A6⟩ ⟨Column a⟩ [rujāndhakārāpaharau prajānāṁ] ⟨Column b⟩ [munīndra-meror jayatām upānte]

⟨A7⟩ ⟨Column a⟩ [ Āsīn nr̥paś śrīdharaṇīndravarmma] ⟨Column b⟩ [devātmajaś śrījayavarmmadevaḥ]

⟨A8⟩ ⟨Column a⟩ [jāto jayāditya-pureśvarāyāṁ] ⟨Column b⟩ [vedāmvaraikendubhir āptarājyaḥ]

⟨A9⟩ ⟨Column a⟩ [ niśśeṣarājanya-śirovataṁsa] ⟨Column b⟩ -[pādāmvujas saṁyati saṁhr̥tāriḥ]

⟨A10⟩ ⟨Column a⟩ [paryyagrahīt sad-guṇa-ratna-bhūṣāṁ] ⟨Column b⟩ [yat-kīrtti-hārāṁ vasudhāṅganāṁ yaḥ]

⟨A11⟩ ⟨Column a⟩ [ sadāmudā varddhita-dāna-vāri]⟨Column b⟩[s] [sadāna-varddhi-priya-saṁpadāḍhyaḥ]

⟨A12⟩ ⟨Column a⟩ [Iṣṭyāhavaiḥ kliṣṭa-surārikānto] ⟨Column b⟩ [yaḥ kr̥ṣṇa-kalpo ’py avadātavarṇaḥ]

⟨A13⟩ ⟨Column a⟩ [ yaṁ vīkṣya kāntyā vijitañ ca kāmam·] ⟨Column b⟩ [vuddhveva dhāmnā vijite ’pi nāme]

⟨A14⟩ ⟨Column a⟩ [śucan tyajantyo nijanāma sārthaṁ] ⟨Column b⟩ [vandhīkr̥tāripramadāḥ pracakruḥ]

⟨A15⟩ ⟨Column a⟩ [ puṇyāyuṣaḥ kṣīṇatayā yuge ’ntye] ⟨Column b⟩ [kṣayaṅ gatāyāṁ kṣayavat prajāyām·]

⟨A16⟩ ⟨Column a⟩ [prajāpatiḥ prāgyugavad vitene] ⟨Column b⟩ [yo ’bhyutthitiṁ pūrṇavr̥ṣāṁ samr̥ddhām·]

⟨A17⟩ ⟨Column a⟩ [ R̥ddhyā svarggīkr̥tāṁ pr̥thvīṁ] ⟨Column b⟩ [matvā maraṇadūṣitām·]

⟨A18⟩ ⟨Column a⟩ [martyānām amaratvāya] ⟨Column b⟩ [yo ’diśad bheṣajāmr̥tam·]

⟨A19⟩ ⟨Column a⟩ [puṣyaṅ kr̥tī kr̥tīkr̥tya] ⟨Column b⟩ [pūrṇāṅgaṁ yo ’karod vr̥ṣam·]

⟨A20⟩ ⟨Column a⟩ [rāja-vaidyā-cikitsyāṅghri] ⟨Column b⟩ [bhaṅgan tri-yuga-doṣataḥ]

⟨A21⟩ ⟨Column a⟩ [ jitvānya-go-pativr̥ṣaṁ] ⟨Column b⟩ [svairan tri-bhuvanāṅgane]

⟨A22⟩ ⟨Column a⟩ [jr̥mbhate ninadan dhīraṁ] ⟨Column b⟩ [vr̥ṣo yat-puṣkalīkr̥taḥ]

⟨A23⟩ ⟨Column a⟩ [dehinān deha-rogo ya]⟨Column b⟩[n] [mano-rogo rujattarām·]

⟨A24⟩ ⟨Column a⟩ [rāṣṭraduḥkhaṁ hi bhartr̥̄ṇā]⟨Column b⟩[n] [duḥkhan duḥkhan tu nātmanaḥ]

⟨A25⟩ ⟨Column a⟩ [ Āyurvvedāstra-vedeṣu] ⟨Column b⟩ [vaidya-vīrair vviśāradaiḥ]

⟨A26⟩ ⟨Column a⟩ [yo ’ghātayad rāṣṭra-rujo] ⟨Column b⟩ [rujārīn bheṣajāyudhaiḥ]

⟨A27⟩ ⟨Column a⟩ [sarvveṣām aparādhān ya]⟨Column b⟩[s] [sarvvataḥ pariśodhayan·]

⟨A28⟩ ⟨Column a⟩ [yugāparādhe na rujā]⟨Column b⟩[m] [aparādhān vyaśodhayat·]

⟨A29⟩ ⟨Column a⟩ [sārogyaśālaṁ parito] ⟨Column b⟩ [bhaiṣajya-sugataṁ vyadhāt·]

⟨A30⟩ ⟨Column a⟩ [sārddhañ jinaurasābhyāṁ ya]⟨Column b⟩[s] [sadā-śāntyai prajā-rujām·]

⟨B1⟩

⟨Face B⟩

⟨Column a⟩ [ sa vyadhād idam ā](rogya) ⟨Column b⟩ (śālaṁ sa-sugatālayam·)

⟨B2⟩ ⟨Column a⟩ [bhaiṣajya]-(sugata)[ñ ceha] ⟨Column b⟩ de(hā)mva(ra-hr̥d-indunā)

⟨B3⟩ ⟨Column a⟩ [ so](tiṣṭhipad imau cātra) ⟨Column b⟩ ro(giṇāṁ) roga-ghā(tinau)

⟨B4⟩ ⟨Column a⟩ [śrīmantau sūryya-candrādi] ⟨Column b⟩ -(v)ai(roca)na-(jinātmajau)

⟨B5⟩ ⟨Column a⟩ [ cikitsyā Atra catvāro] ⟨Column b⟩ var(ṇ)ā dvau (rā)ja-vai(dyakau)

⟨B6⟩ ⟨Column a⟩ [narāṣ ṣoddaśa nāryyo dvā] ⟨Column b⟩ -[daśā](py auṣa)dha-(d)āy(i)naḥ>

⟨B7⟩ ⟨Column a⟩ [ vāri-tāpauṣadhotpeṣa] ⟨Column b⟩ -[pāka]-l(e)pakaraḥ (punaḥ)

⟨B8⟩ ⟨Column a⟩ [Ekaśaḥ parisaṁkhyātā]⟨Column b⟩[s] [strī-puṁ](s)ā-viṁśati(r janāḥ)

⟨B9⟩ ⟨Column a⟩ [ Idan nr̥pa-nidher grāhya]⟨Column b⟩[n] [tri]-vela(ṁ) p(ra)ti-va(tsaram·)

⟨B10⟩ ⟨Column a⟩ [praty-ekañ caitra-pūrṇamyāṁ] ⟨Column b⟩ [śrā](ddh)[e](py uttarāyaṇe)

⟨B11⟩ ⟨Column a⟩ [ gobhikṣāḥ kalpitās tisro] ⟨Column b⟩ [py eka]ś(o)(r)ddha-tri-vi(m)vik(āḥ)

⟨B12⟩ ⟨Column a⟩ [māṣas tv ekormmikā rakta] ⟨Column b⟩ -[pārśva-ci](trāmvara)-dvaya(m·)

⟨B13⟩ ⟨Column a⟩ [ dhautāmvaraṁ pañca-yugaṁ] ⟨Column b⟩ [takkan daśapalair mmitam·]

⟨B14⟩ ⟨Column a⟩ [sikthan tu ṣoddaśa pala]⟨Column b⟩[ñ] [candanan tu catuṣpala]

⟨B15⟩ ⟨Column a⟩ [ ṣaṭ-prasthā madhunaḥ proktā]⟨Column b⟩[ṣ] [ṣaṭ-prasthāni tilāni] ca

⟨B16⟩ ⟨Column a⟩ [ghr̥tan dvi-prasthakan triṁśa⟨Column b⟩t][palā kr̥ṣṇāpy athauṣa](dham·)

⟨B17⟩ ⟨Column a⟩ [ yavānī-pippalīreṇu] ⟨Column b⟩ -[punnāgā Ekaśaḥ pa](m·)

⟨B18⟩ ⟨Column a⟩ [Ekamāṣan tu karpūraṁ] ⟨Column b⟩ [ṣaṭ tu jātiphalā](ny a)pi

⟨B19⟩ ⟨Column a⟩ [ kottha-jīrṇa-kṣāra-hiṅgu] ⟨Column b⟩ -[praty-ekan tac-ca](tu)ṣṭayam(·)

⟨B20⟩ ⟨Column a⟩ [dvi-pādaṁ śarkkarāyas tu] ⟨Column b⟩ [proktaṁ pala-ca](tuṣṭayam·)

⟨B21⟩ ⟨Column a⟩ [ jala-sattvā dandaṅsākhyā] ⟨Column b⟩ [daśākhyātā A](thaikaśaḥ)

⟨B22⟩ ⟨Column a⟩ [śrīvāsañ candanan dhānyaṁ] ⟨Column b⟩ [śata-puṣpaṁ pala]-(dvaya)

⟨B23⟩ ⟨Column a⟩ [ Elānāgara-karkola] ⟨Column b⟩ -[maricaṁ prastha Ekaśa]

⟨B24⟩ ⟨Column a⟩ [dvi-prasthau tv ekaśaḥ proktau] ⟨Column b⟩ [dvau pracīvalasarṣa]p(au)

⟨B25⟩ ⟨Column a⟩ [ tvak trimuṣṭiraśītis tu] ⟨Column b⟩ [pathyā-darvvī-catuś-chidā]

⟨B26⟩ ⟨Column a⟩ [kandāṅ harlāyjansyaṅ dāru] ⟨Column b⟩ -[cchavyan tri-palam ekaśaḥ]

⟨B27⟩ ⟨Column a⟩ [ Arddha-tri-palako mittra] ⟨Column b⟩ -[devaṣ ṣaṭ-kuduvaṁ madhu]

⟨B28⟩ ⟨Column a⟩ [tāvān guddo ’tha sauvīra⟨Column b⟩m] [arddha-tri-prasthakaṁ smr̥tam·]

⟨B29⟩ ⟨Column a⟩ [ Idan tu deva-pūjāṅśaṁ] ⟨Column b⟩ [praty-avdaṁ parikalpitam·]

⟨B30⟩ ⟨Column a⟩ [Arddha-tri-vimvaṁ pratyekaṁ] ⟨Column b⟩ [gobhikṣe dve prakalpitam·]

⟨C1⟩

⟨Face C⟩

⟨Column a⟩ [] (E)[kan triṁśat pala](n tāmra) ⟨Column b⟩ -(bhā)[janan trapu-bhājanam·]

⟨C2⟩ ⟨Column a⟩ [Ekam arddha-tri-kaṭṭīkaṁ] ⟨Column b⟩ (śveta-citrāṁśukaṁ dvayam·)

⟨C3⟩ ⟨Column a⟩ d(vā-v)i(ṅśa)tis (tu yugalā) ⟨Column b⟩ (ny a)[ṣṭa-hastaka-vāsasām·]

⟨C4⟩ ⟨Column a⟩ dvā-tri(ṁśa)[t kaṭṭikaṁ saktha]⟨Column b⟩[n] [dvi-pādañ ca dvi-māṣakam·]

⟨C5⟩ ⟨Column a⟩ [ vattir dvikaṭṭī dvi-palā] ⟨Column b⟩ [tri-pādā ca] (tri-māṣikā)

⟨C6⟩ ⟨Column a⟩ [Eka-pādaika-māṣonaṁ] ⟨Column b⟩ (takkan tv arddhāṣṭa-kaṭṭikam·)

⟨C7⟩ ⟨Column a⟩ [ sapta-kaṭṭī sapta-palā] ⟨Column b⟩ (kr̥ṣṇā)-pādas sa(māṣa)[kaḥ]

⟨C8⟩ ⟨Column a⟩ [Aṣṭā]-(triṁśat śataṁ) [khāryya]⟨Column b⟩s sa(pta) pra(sthā)ś ca (ta)¡nd!ulāḥ

⟨C9⟩ ⟨Column a⟩ [ dhānā-priyaṅgū-mudgā dvā] ⟨Column b⟩ -daśa-prasthā dvi-kauduvāḥ

⟨C10⟩ ⟨Column a⟩ [pra](ty-ekaṁ vrīhayo droṇa) ⟨Column b⟩ dva(ya)-yuktai(ka)-khāri(k)āḥ

⟨C11⟩ ⟨Column a⟩ [ sapta]-(prasthās tri)[kuduvā] ⟨Column b⟩ [lāj](ā madhu-guddau punaḥ)

⟨C12⟩ ⟨Column a⟩ [ṣaddghaṭāv ekaśo ’nyūno] ⟨Column b⟩ [tri-ga](ndūṣa-dvi)-[kaudu](vaiḥ)

⟨C13⟩ ⟨Column a⟩ [] (ghr̥ta)sya dvā-(daśa) [ghaṭā]⟨Column b⟩(s) (tathā pra)sthā(s tra)yo(daśa)

⟨C14⟩ ⟨Column a⟩ [kudu](vau dvau) ca (gan)[dūṣā] _ ⟨Column b⟩ (dvā-daśā)pi prakalpit(āḥ)

⟨C15⟩ ⟨Column a⟩ [ taroḥ phalānaṁ gaṇitāḥ] ⟨Column b⟩ [khārikāḥ pañca]-(viṁśatiḥ)

⟨C16⟩ ⟨Column a⟩ [kuṣmandāni daśa dvau tu] ⟨Column b⟩ [varāhau] (parikalpitau)

⟨C17⟩ ⟨Column a⟩ ( ṣaṭ-sahasrī punaḥ) [pūga] ⟨Column b⟩ -(phalā)[nāṁ sa-catuś-śatī]

⟨C18⟩ ⟨Column a⟩ [catur-vviṅśati-saṁkhyātā] ⟨Column b⟩ (mukha)-[vāsāḥ] (prakalpitāḥ)

⟨C19⟩ ⟨Column a⟩ [ catuś-śatās tathaikā ca] ⟨Column b⟩ [laghu-pattrasya muṣṭa](yaḥ)

⟨C20⟩ ⟨Column a⟩ [Ekaśaḥ pa](ttra)-[śataka]⟨Column b⟩(ñ) (catvā)[riṁśa](t tu śeṣitāḥ)

⟨C21⟩ ⟨Column a⟩ [ Aṣṭā-ṣaṣṭi-śatī rambhā] ⟨Column b⟩ (pattrā)[ṇāṁ] (viṁśatī Api)

⟨C22⟩ ⟨Column a⟩ [vana-pattrāṇi ṣaṭtriṁśa]⟨Column b⟩[t] [sahasrāṇi tu saṁ](khyayā)

⟨C23⟩ ⟨Column a⟩ [ syuṣ ṣaṭ-triṁśac-chatā vaṁśa] ⟨Column b⟩ -[śalākāḥ pa](ñca-kaṭṭi)[kam·]

⟨C24⟩ ⟨Column a⟩ [vāṇa-pattraṁ pañcadaśa] ⟨Column b⟩ -[palañ cāpi] (dvi-pādakam·)

⟨C25⟩ ⟨Column a⟩ [ Edhās sapta-sa](hasrāś ca) ⟨Column b⟩ [vahner navaśatā Api]

⟨C26⟩ ⟨Column a⟩ [viṁśatiś cāgnirakṣaidhā]⟨Column b⟩[s] [tri-śatāṣ ṣa](ṣṭir eva ca)

⟨C27⟩ ⟨Column a⟩ [ Eka-viṁśati-bhāras tu] ⟨Column b⟩ [proktā nava-tulā Api]

⟨C28⟩ ⟨Column a⟩ [pākaidhāḥ pari-saṁkhyātā]⟨Column b⟩(s) (ta)[thā dvā]-(daśa kaṭṭikāḥ)

⟨C29⟩ ⟨Column a⟩ [ pañcātra vāsi-gaṇaka] ⟨Column b⟩ -[pramukhā dharmma-dhāriṇaḥ]

⟨C30⟩ ⟨Column a⟩ [niyojanīyāś śrīrāja] ⟨Column b⟩ -[vihārā-dhyāpakena te]

⟨D1⟩

⟨Face D⟩

⟨Column a⟩ [ tatredaṁ] (vāsigaṇake) ⟨Column b⟩ [varṣe varṣe] prakalpi(tam·)

⟨D2⟩ ⟨Column a⟩ [saptaviṁ](śati gobhikṣā) ⟨Column b⟩ Ekaśo ’(rddha)trivi(mvi)[kā]

⟨D3⟩ ⟨Column a⟩ vr̥hadvr̥(hati)kās tisro ⟨Column b⟩ y(u)galāni tu (vāsasām·)

⟨D4⟩ ⟨Column a⟩ [pa]ñcāśad da(śaha)stāna(ṁ) ⟨Column b⟩ (s)ārddhāni parisaṁkhyayā

⟨D5⟩ ⟨Column a⟩ () praty-ekan dvā-da(śa-pa)l(e) ⟨Column b⟩ ta(kka)-kr̥ṣṇe prakalpite

⟨D6⟩ ⟨Column a⟩ (catasraḥ) ka(ṭṭi)(ḥ)(tra) ⟨Column b⟩ -(tra)yasya trāpu(ṣasya t)u

⟨D7⟩ ⟨Column a⟩ () Eka-viṁśati-(kh)āryyas tu ⟨Column b⟩ (tandulāḥ parikalpi)[tāḥ]

⟨D8⟩ ⟨Column a⟩ (p)ra(ty-a)v(d)aṁ (vā)[siṣu catu] ⟨Column b⟩ -(rṣv idan d)ātav(yam e)kaśaḥ

⟨D9⟩ ⟨Column a⟩ ()(sasān daśaha)stā(naṁ) ⟨Column b⟩ (yugmāni) da(śapa)ñca ca

⟨D10⟩ ⟨Column a⟩ (tisro vr̥hatyas tripale) ⟨Column b⟩ (takkakr̥ṣṇe tathaika)śaḥ

⟨D11⟩ ⟨Column a⟩ ( Arddha)-dvi-(kaṭṭikaṁ) pātra ⟨Column b⟩ -(tritta)yan trā(puṣaṁ smr̥ta)

⟨D12⟩ ⟨Column a⟩ (Atha) dvā-da(śa) [khā](rīkā)⟨Column b⟩s ta¡nd!u(lā)(parikalpi)[tāḥ]

⟨D13⟩ ⟨Column a⟩ [ vadanya-vr̥ṇdā](gra)saro ’pi rā(j)ā ⟨Column b⟩ prajā(rtha)-ci(n)tā-(janitārthi-bhāvaḥ)

⟨D14⟩ ⟨Column a⟩ (bhū)yo ’(py asau yācata Ity ajasraṁ) ⟨Column b⟩ praditsata(ḥ kamvu)ja-rā(ja)siṁhān·

⟨D15⟩ ⟨Column a⟩ kr̥taṁ (mayaitat sukr̥taṁ bhavadbhi)⟨Column b⟩s (saṁrakṣa)ṇī(yaṁ) bhavadīya(m) e(tat·)

⟨D16⟩ ⟨Column a⟩ (puṇyasya kartu)[ḥ phala-bhāk prakr̥ṣṭaṁ] ⟨Column b⟩ (saṁrakṣitety uktam idaṁ hi) [vr̥](ddhaiḥ)

⟨D17⟩ ⟨Column a⟩ ( yo)(jadhānyā)n (n)i[hitaḥ] (prabhu)t(v)e ⟨Column b⟩ (mantrī) sa E(vātra niyojanīyaḥ)

⟨D18⟩ ⟨Column a⟩ [na] (preṣitavy)[ā Iha karmma]-(kārāḥ) ⟨Column b⟩ (karādi-dāneṣu na cānya-kāryye)

⟨D19⟩ ⟨Column a⟩ [] (praty-agra)[doṣā A](pi dehinas te) ⟨Column b⟩ (na daṇdanīyā Iha ye praviṣṭāḥ)

⟨D20⟩ ⟨Column a⟩ (te daṇda)(y)ās tu na (marṣaṇ)īyā ⟨Column b⟩ (ye) [prāṇi]-(hiṅsāni)[ra](tā I)hasthā(ḥ)

⟨D21⟩ ⟨Column a⟩ () ja(gad-dhitātyartha-tr̥)[ṣas sa] rājā ⟨Column b⟩ (punar vabhāṣe pra)ṇidh(ānam etat·)

⟨D22⟩ ⟨Column a⟩ (bha)vāvdhi-magnāñ (jana)[tāṁ sa](mastā)⟨Column b⟩[m] ⟨Column b⟩ [u](ttāra)yeya(ṁ sukr̥tena te)[na]

⟨D23⟩ ⟨Column a⟩ [ ye] (kamvuje)ndrāḥ (kuśalānuraktā) ⟨Column b⟩ [Imāṁ prati](ṣṭhāṁ mama rakṣi)[tāraḥ]

⟨D24⟩ ⟨Column a⟩ (te sānvayānta)ḥ-p(u)[ra-mantri-mittrā] ⟨Column b⟩ [nirāmayaṁ] (mokṣa)-[puraṁ labheran·]

⟨D25⟩ [ n](ānā-divyāṅganābhi)[r viracita-ratibhir bhūri-di](vyopabhogai)-

⟨D26⟩ (r) [dīvyeyur divyadehā di]vi d(itidanu)[jāṁs tejasā tejayantaḥ]

⟨D27⟩ [dārḍhyan nītvā samantād acalitam ani](śaṁ rakṣa)[yā] (svaḥprayāṇe)

⟨D28⟩ [ye niśrenīkariṣyanty akuśaladalanaṁ puṇyam etan madīyam· <gomutraFinial>]

Commentary

All the restitutions are based on the edition of K. 537.

Bibliography

Edited preliminarily by Kunthea Chhom from the estampages EFEO n. 1237-B, EFEO n. 1237-C and EFEO n. 1237-D. The estampage EFEO n. 1237-A is not available.