Stela from Phimay Temple (inscription of hospital of King Jayavarman VII, K. 952), 1108 Śaka

Version: (b859265), last modified (34681b0).

Edition

⟨A1⟩

⟨Face A⟩

⟨Column a⟩ || namo vuddhāya nirmmāṇa ⟨Column b⟩ -[dharmma-sāmbhoga-mūrttaye]

⟨A2⟩ ⟨Column a⟩ bhāvābhāva-dvayātīto ⟨Column b⟩ [dvayātmā yo nirātmakaḥ]

⟨A3⟩ ⟨Column a⟩ bhaiṣajyaguru-vaidūryya ⟨Column b⟩ -[prabharāja-jinan name]

⟨A4⟩ ⟨Column a⟩ kṣemārogyāṇi janyante ⟨Column b⟩ [yena nāmāpi śr̥ṇvatām·]

⟨A5⟩ ⟨Column a⟩ śrīsūryyavairo(canacandaroc)i(ḥ) ⟨Column b⟩ [śrīcandravairocanarohiṇīśaḥ]

⟨A6⟩ ⟨Column a⟩ rujāndhakārā(paharau prajānāṁ) ⟨Column b⟩ [munīndra-meror jayatām upānte]

⟨A7⟩ ⟨Column a⟩ Āsīn nr̥paś śrīdharaṇīndravarmma ⟨Column b⟩ -[devātmajaś śrījayavarmmadevaḥ]

⟨A8⟩ ⟨Column a⟩ (jāto) jayāditya-pureśvarāyāṁ ⟨Column b⟩ [vedāmvaraikendubhir āptarājyaḥ]

⟨A9⟩ ⟨Column a⟩ niśśeṣarājanya-śirovataṁsa ⟨Column b⟩ -[pādāmvujas saṁyati saṁhr̥tāriḥ]

⟨A10⟩ ⟨Column a⟩ paryyagrahīt sad-guṇa-ratna-bhūṣāṁ ⟨Column b⟩ (ya)[t-kīrtti-hārāṁ vasudhāṅganāṁ yaḥ]

⟨A11⟩ ⟨Column a⟩ sadāmudā varddhita-dāna-vāri⟨Column b⟩(s) (sa)[dāna-varddhi-priya-saṁpadāḍhyaḥ]

⟨A12⟩ ⟨Column a⟩ Iṣṭyāhavaiḥ kliṣṭa-surārikānto ⟨Column b⟩ (ya)[ḥ kr̥ṣṇa-kalpo ’py avadātavarṇaḥ]

⟨A13⟩ ⟨Column a⟩ yo ’bhyarthitāṁ bhūpatibhir durāpāṁ ⟨Column b⟩ la[kṣmīm upekṣya svayam abhyupetām·]

⟨A14⟩ ⟨Column a⟩ (di)kṣu drutāṁ hlādayati sma kīrtti⟨Column b⟩m [aho vicitrā rucir indriyāṇām·]

⟨A15⟩ ⟨Column a⟩ yaṁ vīkṣya dhāmnā vijite ’pi nāthe ⟨Column b⟩ vu(ddhve)[va kāntyā vijitañ ca kāmam·]

⟨A16⟩ ⟨Column a⟩ (śuca)n tyajantyo nijanāma sā(r)thaṁ ⟨Column b⟩ vandhī[kr̥tāripramadāḥ pracakruḥ]

⟨A17⟩ ⟨Column a⟩ [ pu] (ṇyā)y(u)ṣaḥ kṣīṇatayā yuge ’ntye ⟨Column b⟩ kṣaya[ṅ gatāyāṁ kṣayavat prajāyām·]

⟨A18⟩ ⟨Column a⟩ (prajāpa)t(i)ḥ prāgyugavad vitene ⟨Column b⟩ yo ’(bhyu)[tthitiṁ pūrṇavr̥ṣāṁ samr̥ddhām·]

⟨A19⟩ ⟨Column a⟩ (R̥)ddhyā svarggīkr̥tāṁ pr̥thvīṁ ⟨Column b⟩ matvā ma[raṇadūṣitām·]

⟨A20⟩ ⟨Column a⟩ (mar)tyānām amaratvāya_ ⟨Column b⟩ yo ’di[śad bheṣajāmr̥tam·]

⟨A21⟩ ⟨Column a⟩ (pu)ṣya(ṅ kr̥)tī kr̥tīkr̥tya ⟨Column b⟩ pūrṇā[ṅgaṁ yo ’karod vr̥ṣam·]

⟨A22⟩ ⟨Column a⟩ [r](ā)ja-(vai)dyā-ci(k)it(syāṅghri) ⟨Column b⟩ -[bha](ṅgan tri)-[yuga-doṣataḥ]

⟨A23⟩ ⟨Column a⟩ ( jitvānya-go)-pa(tivr̥ṣaṁ) ⟨Column b⟩ (svai)[ran tri-bhuvanāṅgane]

⟨A24⟩ ⟨Column a⟩ jr̥m(bha)te ni(nadan dh)īraṁ ⟨Column b⟩ (vr̥ṣo) [yat-puṣkalīkr̥taḥ]

⟨B1⟩ ⟨Column a⟩

⟨Face B⟩

[dehinān deha-rogo ya⟨Column b⟩n] [mano-rogo rujattarām·]

⟨B2⟩ ⟨Column a⟩ [rāṣṭraduḥkhaṁ hi bhartr̥̄ṇā⟨Column b⟩n] [duḥkhan duḥkhan tu nātmanaḥ]

⟨B3⟩ ⟨Column a⟩ [ Āyurvvedāstra-vedeṣu] ⟨Column b⟩ [vaidya-vīrair vviśāradaiḥ]

⟨B4⟩ ⟨Column a⟩ [yo ’ghātayad rāṣṭra-rujo] ⟨Column b⟩ [rujārīn bheṣajāyudhaiḥ]

⟨B5⟩ ⟨Column a⟩ [sarvveṣām aparādhān ya⟨Column b⟩s] [sarvvataḥ pariśodhayan·]

⟨B6⟩ ⟨Column a⟩ [yugāparādhe na rujā⟨Column b⟩m] [aparādhān vyaśodhayat·]

⟨B7⟩ ⟨Column a⟩ [sārogyaśālaṁ parito] ⟨Column b⟩ [bhaiṣajya-sugataṁ vyadhāt·]

⟨B8⟩ ⟨Column a⟩ [sārddhañ jinaurasābhyāṁ ya⟨Column b⟩s] [sadā-śāntyai prajā-rujām·]

⟨B9⟩ ⟨Column a⟩ [ sa vyadhād idam ārogya] ⟨Column b⟩ -[śālaṁ sa-sugatālayam·]

⟨B10⟩ ⟨Column a⟩ [bhaiṣajya-sugatañ ceha] ⟨Column b⟩ [dehāmvara-hr̥d-indunā]

⟨B11⟩ ⟨Column a⟩ [ so ’tiṣṭhipad imau cātra] ⟨Column b⟩ [rogiṇāṁ roga-ghātinau]

⟨B12⟩ ⟨Column a⟩ [śrīmantau sūryya-candrādi] ⟨Column b⟩ -[vairocana-jinātmajau]

⟨B13⟩ ⟨Column a⟩ [ cikitsyā Atra catvāro] ⟨Column b⟩ varṇā dvau rāja-vaidyakau

⟨B14⟩ ⟨Column a⟩ [pumān ekaḥ striyau ca dve] ⟨Column b⟩ [Ekaśaḥ sthitidāyinaḥ]

⟨B15⟩ ⟨Column a⟩ [ nidhipālau pumāṅsau dvau] ⟨Column b⟩ [bheṣajānāṁ vibhājakau]

⟨B16⟩ ⟨Column a⟩ [grāhakau vrīhikāṣṭhānā⟨Column b⟩n] [taddāyibhyaḥ pratiṣṭhitau]

⟨B17⟩ ⟨Column a⟩ [ pācakau tu pumāṅsau dvau] ⟨Column b⟩ [pākaidhodakadāyinau]

⟨B18⟩ ⟨Column a⟩ [puṣpadarbhaharau deva] ⟨Column b⟩ -[vasateś ca viśodhakau]

⟨B19⟩ ⟨Column a⟩ [ dvau yajñahāriṇau pattra] ⟨Column b⟩ -[kārau pattraśalākayoḥ]

⟨B20⟩ ⟨Column a⟩ [dātārāv atha bhaiṣajya] ⟨Column b⟩ -[pākendhanaharāv ubhau]

⟨B21⟩ ⟨Column a⟩ [ narāś caturdaśārogya] ⟨Column b⟩ -[śālāsaṁrakṣiṇaḥ punaḥ]

⟨B22⟩ ⟨Column a⟩ [dātāro bheṣajānāñ ca] ⟨Column b⟩ [miśrā dvāviṁśatis tu te]

⟨B23⟩ ⟨Column a⟩ [ teṣām eko naro nārī] ⟨Column b⟩ [caikaśaḥ sthitidāyinaḥ]

⟨B24⟩ ⟨Column a⟩ [vārisantāpabhaiṣajya] ⟨Column b⟩ -[peṣakāryyas tu ṣaṭ striyaḥ]

⟨C1⟩

⟨Face C⟩

⟨Column a⟩ [ dve tu vrīhy-avaghātinyau] ⟨Column b⟩ [tā Aṣṭau pi¡nd!itāḥ striyaḥ]

⟨C2⟩ ⟨Column a⟩ [tāsān tu sthiti-dāyinyaḥ] ⟨Column b⟩ [pratyekaṁ yoṣitāv ubhe]

⟨C3⟩ ⟨Column a⟩ [ punaḥ piṇḍīkr̥tās te tu] ⟨Column b⟩ [dvā-triṁśat paricārikāḥ]

⟨C4⟩ ⟨Column a⟩ [bhūyo ’ṣṭānavatis sarvve] ⟨Column b⟩ [pi¡nd!itās sthitidais saha]

⟨C5⟩ ⟨Column a⟩ [ ta¡nd!ulā deva-pūjāṅśā] ⟨Column b⟩ [E](ka)-droṇā dine dine

⟨C6⟩ ⟨Column a⟩ [śeṣā yajñāḥ pradātavyā] ⟨Column b⟩ [ro](g)[i]bhyaḥ prati-vāsaram·

⟨C7⟩ ⟨Column a⟩ [ prati-varṣan tv idaṁ grāhyaṁ] ⟨Column b⟩ [triṣ]-kr̥tvo bhūpater nidheḥ

⟨C8⟩ ⟨Column a⟩ [pratyekañ caitra-pūrṇamyāṁ] ⟨Column b⟩ [śr]ā(d)dhe cā(p)y (u)ttarāyaṇe

⟨C9⟩ ⟨Column a⟩ [][⏓⏓⏓⏓⏑––⏓] ⟨Column b⟩ [go]bhikṣādvayam amvaram·

⟨C10⟩ ⟨Column a⟩ [⏓⏓⏓⏓⏑–][rakta] ⟨Column b⟩ -[pā]rśvajālāmvaraṁ dvayam·

⟨C11⟩ ⟨Column a⟩ [][⏓⏓⏓⏓⏑––⏓] ⟨Column b⟩ [e]kaśas sikthadīpakaḥ

⟨C12⟩ ⟨Column a⟩ [⏓⏓⏓⏓⏑––⏓] ⟨Column b⟩ [pa](lāḥ pa)ñcā(pi caikaśaḥ)

⟨C13⟩ ⟨Column a⟩ [][⏓⏓⏓⏓⏑––⏓] ⟨Column b⟩ (pa)ñ(capra)sthan tilan tathā

⟨C14⟩ ⟨Column a⟩ [⏓⏓⏓⏓⏑––⏓] ⟨Column b⟩ ghr̥taṁ proktam athauṣa(dha)

⟨C15⟩ [ yavānī pippalī reṇu] ⟨Column b⟩ -(pu)nnāgā Ekaśaḥ palam·

⟨C16⟩ ⟨Column a⟩ [ṣaṭ tu jātiphalāny eka] ⟨Column b⟩ -[māṣaṁ] karpūrakaṁ punaḥ

⟨C17⟩ ⟨Column a⟩ [ kottha-jīrṇa-kṣāra-hiṅgu] ⟨Column b⟩ -pratyekan taccatuṣṭayam(·)

⟨C18⟩ ⟨Column a⟩ [dvipādaṁ śarkkarāyās tu] ⟨Column b⟩ proktaṁ palacatuṣṭayam·

⟨C19⟩ ⟨Column a⟩ [ jalasattvā daśākhyātā] ⟨Column b⟩ daṅdaṅsākhyā Athaikaśaḥ

⟨C20⟩ ⟨Column a⟩ [śrīvāsañ candanan dhānyaṁ] ⟨Column b⟩ śatapuṣpaṁ paladvayam·

⟨C21⟩ ⟨Column a⟩ [ Elānāgarakarkola] ⟨Column b⟩ -maricaṁ prastha Ekaśaḥ

⟨C22⟩ ⟨Column a⟩ [dviprasthau tv ekaśaḥ proktau] ⟨Column b⟩ dvau pracīvalasarṣapau

⟨C23⟩ ⟨Column a⟩ [ tvak trimuṣṭir āśītis tu] ⟨Column b⟩ pathyā dārvvī catuśchidā

⟨C24⟩ ⟨Column a⟩ [kandāṅharlāyjanlyaṅdāru] ⟨Column b⟩ cchavyan tripalam ekaśaḥ

⟨C25⟩ ⟨Column a⟩ [ Arddhatripalako mittra] ⟨Column b⟩ -devaṣ ṣaṭkuduvaṁ madhu

⟨C26⟩ ⟨Column a⟩ [tāvān guḍo ’tha sauvīraṁ] ⟨Column b⟩ sārddha-dvi-prasthakaṁ smr̥tam·

⟨C27⟩ ⟨Column a⟩ [ pañcātra vāsigaṇaka] ⟨Column b⟩ -pramukhā dharmmadhāriṇaḥ

⟨C28⟩ ⟨Column a⟩ [niyojanīyāś śrīrāja] ⟨Column b⟩ -vihārādhyāpakena te

⟨C29⟩ ⟨Column a⟩ [ tatredaṁ vāsigaṇake] ⟨Column b⟩ (varṣe va)rṣe prakalpitam·

⟨C30⟩ ⟨Column a⟩ [saptaviṁśati gobhīkṣā] ⟨Column b⟩ [Eka](śaḥ) ’rddhatrivimvikāḥ

⟨D1⟩ ⟨Column a⟩

⟨Face D⟩

tisro vr̥hatyaṣ ṣaṭ-triṁśa ⟨Column b⟩ dyugā daśa-karāḥ paṭāḥ

⟨D2⟩ ⟨Column a⟩ nava-hastās tri-yugalā⟨Column b⟩s trapu-pātratrika(ṁ) punaḥ

⟨D3⟩ ⟨Column a⟩ dvi-ka(ṭṭikaṁ) pañcadaśaṁ ⟨Column b⟩ khārikās ta¡nd!ulās tathā

⟨D4⟩ ⟨Column a⟩ Ekaśo dvādaśa-palaṁ ⟨Column b⟩ kr̥(ṣṇā)-śrīvāsa-sikthatam·

⟨D5⟩ ⟨Column a⟩ pratyavdaṁ vāsiṣu catu ⟨Column b⟩ -(rṣv ida)n dātavyam ekaśaḥ

⟨D6⟩ ⟨Column a⟩ (da)śa-hastāyatānān dvā ⟨Column b⟩ -daśa yugmāni vāsasām·

⟨D7⟩ ⟨Column a⟩ nava-hastāmvarāṇān tu ⟨Column b⟩ yugmāni daśapañca ca

⟨D8⟩ ⟨Column a⟩ tisro vr̥hatyo dvādaśa ⟨Column b⟩ -khārikās ta¡nd!ulāḥ punaḥ

⟨D9⟩ ⟨Column a⟩ dvi-kaṭ(ṭ)ikan trapu-pātra ⟨Column b⟩ -(tritayaṁ ṣaṭ-palair mmit)e

⟨D10⟩ ⟨Column a⟩ Ekaśas siktha-takke dve ⟨Column b⟩ (kr̥ṣṇā nava-palair) mm(i)taḥ

⟨D11⟩ ⟨Column a⟩ vadanya-vr̥ṇ¡d!āgrasaro ’pi rā(jā) ⟨Column b⟩ (pra)jārtha-cintā-janitārthi-bhāvaḥ

⟨D12⟩ ⟨Column a⟩ (bhūy)o ’py asau yā(cata I)ty aja(sraṁ) ⟨Column b⟩ (praditsa)taḥ kamvu(ja-rāja)siṁ(hān·)

⟨D13⟩ ⟨Column a⟩ [] (kr̥taṁ ma)yaitat sukr̥taṁ (bha)vadbhi⟨Column b⟩s sa[ṁ](ra)kṣaṇīyaṁ bhavadīyam e(ta)[t·]

⟨D14⟩ ⟨Column a⟩ (pu)(ya)sya kart(uḥ phala-bhā)k prakr̥ṣṭaṁ ⟨Column b⟩ saṁ(ra)k(ṣ)i(tety uktam) idaṁ hivr̥ddh(aiḥ)

⟨D15⟩ ⟨Column a⟩ () yo rājadhānyān nihitaḥ pra(bhutve) ⟨Column b⟩ (ma)ntrī sa Evātra niyo(ja)n(ī)y(aḥ)

⟨D16⟩ ⟨Column a⟩ [na] (p)reṣitavyā Iha (ka)rm(ma)-kār(āḥ) ⟨Column b⟩ (karādi-dāneṣu na) cānya-kāry(y)e

⟨D17⟩ ⟨Column a⟩ [ pra] (t)y-agradoṣā Api dehinas te ⟨Column b⟩ (na daṇdanīyā I)ha ye pravi(ṣṭāḥ)

⟨D18⟩ ⟨Column a⟩ [te] daṇ¡d!anīyās tu na marṣaṇīyā ⟨Column b⟩ (ye prāṇi)-hiṁsāniratā Iha(sth)[āḥ]

⟨D19⟩ ⟨Column a⟩ [ jaga](d-dhitātyartha-trṣas sa rājā) ⟨Column b⟩ (pu)nar va(bh)āṣe praṇidhānam e(tat)[·]

⟨D20⟩ ⟨Column a⟩ [bhavāvdh](i-magnāñ jana)tāṁ samastā⟨Column b⟩m (uttārayeyaṁ sukr̥)tena tena

⟨D21⟩ ⟨Column a⟩ [ ye kamvujendrāḥ kuśalānura](ktā) ⟨Column a⟩ [Imāṁ pratiṣṭhāṁ mama rakṣitāraḥ]

⟨D22⟩ ⟨Column a⟩ (te sānvayāntaḥ-pura-mantri-mittrā) ⟨Column b⟩ [nirāmayaṁ mokṣa-puraṁ] (labheran·)

⟨D23⟩ (nānā)-divyā(ṅganābhir viracita-ratibhir bhūri-divyopabhogai)-

⟨D24⟩ r (dīvyeyur divyadehā divi ditidanujāṁs tejasā) tejayanta(ḥ)

⟨D25⟩ [dārḍh](yan n)ītvā sa[mantād a]cali(tam aniśaṁ rakṣayā svaḥprayāṇe)

⟨D26⟩ y(e) niśrenīkari(ṣyanty akuśaladala)[naṁ pu]ṇya(m etan madīyam)[·]

Commentary

The edition is based on the estampage EFEO n. 1220 with the help of Claude Jacques’ reading (unpublished manuscript).

Estampages EFEO n. 1220A and EFEO n. 1220C have mostly one of the two columns whereas estampage EFEO n. 1220D has full text with damage in the last 6 lines.

Many restitutions are based on the edition of K. 209, K. 368, K. 386, K. 435, K. 667, K. 1115 and K. 1170.

⟨A17⟩ There is no space between the pādas a and b in line A17.

Bibliography

Edited preliminarily by Kunthea Chhom from the estampages EFEO n. 1220-A, EFEO n. 1220-C and EFEO n. 1220-D. The estampage EFEO n. 1237-B is not available.