Stela from Ta Prohm Kel Temple (inscription of hospital of King Jayavarman VII, K. 614), 1108 Śaka

Version: (b859265), last modified (92c161a).

Edition

⟨A1⟩

⟨Face A⟩

⟨Column a⟩ ( namo) v(u)ddhā(ya nirmmāṇa) ⟨Column b⟩ -dharmma-sāmbhoga-mūrttaye

⟨A2⟩ ⟨Column a⟩ (bhāvābhāva-dvayā)tīto ⟨Column b⟩ dvayātmā yo ni(r)ātmakaḥ

⟨A3⟩ ⟨Column a⟩ ( bhaiṣa)jyaguru-(vai)dūryya ⟨Column b⟩ -prabharāja-jinan name

⟨A4⟩ ⟨Column a⟩ (kṣemāro)gyā(ṇi) janyan(t)e ⟨Column b⟩ yena nā(māp)i śr̥ṇvatā(m·)

⟨A5⟩ ⟨Column a⟩ ( śrīsūryya)vai(ro)canacaṇ¡dd!a(ro)ciḥ ⟨Column b⟩ śrīcandrav(ai)rocanarohi(ṇī)[śaḥ]

⟨A6⟩ ⟨Column a⟩ (rujāndha)kārāpa(harau) prajānā(ṁ) ⟨Column b⟩ munīndra-meror jayatā(m upā)nt(e)

⟨A7⟩ ⟨Column a⟩ Ā(s)ī(n) nr̥paś śrīdharaṇīndravarmma ⟨Column b⟩ -devāt(ma)jaś śrījayavarmmade(vaḥ)

⟨A8⟩ ⟨Column a⟩ (jāto) jayāditya-pureśvarāyāṁ ⟨Column b⟩ v(e)dāmvar(ai)kendubhir āptarā(jyaḥ)

⟨A9⟩ ⟨Column a⟩ niśśeṣarājanya-śirovataṁsa ⟨Column b⟩ pādāmvujas s(aṁ)yati saṁhr̥(tā)[riḥ]

⟨A10⟩ ⟨Column a⟩ (pa)ryyagrahīt sad-guṇa-ratna-bh(ūṣ)āṁ ⟨Column b⟩ yat-kīrtti-hā(rā)ṁ vasudhāṅga[nāṁ yaḥ]

⟨A11⟩ ⟨Column a⟩ sadāmudā varddhita-dāna-vāri⟨Column b⟩s sadāna-varddh(i)-priya-saṁ(pa)[dāḍhyaḥ]

⟨A12⟩ ⟨Column a⟩ Iṣṭyāhavaiḥ kliṣṭa-surārikānto ⟨Column b⟩ yaḥ kr̥ṣṇa-kalpo ’py avadā(ta)[va](rṇaḥ)

⟨A13⟩ ⟨Column a⟩ yaṁ vīkṣya kāntyā vijitañ ca kāmam· ⟨Column b⟩ vuddhveva dhāmnā vijite ’pi nā(me)

⟨A14⟩ ⟨Column a⟩ (śu)can tyajantyo nijanāma sārthaṁ ⟨Column b⟩ vandhīkr̥tāripramadāḥ pracak(r)uḥ

⟨A15⟩ ⟨Column a⟩ puṇyāyu(ṣa)ḥ kṣīṇatayā yuge ’ntye ⟨Column b⟩ kṣayaṅ gatāyāṁ kṣayavat pra(jā)[yām·]

⟨A16⟩ ⟨Column a⟩ prajāpatiḥ prāgyugavad vitene ⟨Column b⟩ yo ’bhyutthitiṁ pūrṇavr̥ṣāṁ samr̥ddhā(m·)

⟨A17⟩ ⟨Column a⟩ R̥ddhyā svarggīkr̥tāṁ pr̥thvīṁ ⟨Column b⟩ matvā maraṇadūṣitām·

⟨A18⟩ ⟨Column a⟩ (ma)rtyānām amaratvāya ⟨Column b⟩ yo ’diśad bheṣajāmr̥ta(m·)

⟨A19⟩ ⟨Column a⟩ puṣyaṅ kr̥t(ī) kr̥tīkr̥tya ⟨Column b⟩ pūrṇāṅgaṁ yo ’karod vr̥ṣam·

⟨A20⟩ ⟨Column a⟩ (rā)ja-vaidyā-cikitsyāṅghri ⟨Column b⟩ -bhaṅgan tri-yuga-doṣataḥ

⟨A21⟩ ⟨Column a⟩ jitvā(n)ya-go-pativr̥ṣaṁ ⟨Column b⟩ svairan tri-bhuvanāṅgane

⟨A22⟩ ⟨Column a⟩ jr̥mbhate ninadan dhīraṁ ⟨Column b⟩ vr̥ṣo yat-puṣkalīkr̥taḥ

⟨A23⟩ ⟨Column a⟩ dehinān deha-rogo ya⟨Column b⟩n ma(no)-rogo rujattarām·

⟨A24⟩ ⟨Column a⟩ rāṣṭraduḥkhaṁ hi bhartr̥̄ṇā⟨Column b⟩n duḥkhan duḥkhan tu nātmanaḥ

⟨A25⟩ ⟨Column a⟩ () Āyurvvedāstra-vedeṣu ⟨Column b⟩ (v)aidya-vīrair vviśāradaiḥ

⟨A26⟩ ⟨Column a⟩ yo ’ghātayad rāṣṭra-ruj(o) ⟨Column b⟩ rujārīn bheṣajāyudhaiḥ

⟨A27⟩ ⟨Column a⟩ sarvveṣām aparādhān ya⟨Column b⟩s sarvvataḥ pa[r]i[ś](o)dhayan·

⟨A28⟩ ⟨Column a⟩ yugāparādhe na rujā⟨Column b⟩m aparā[dhā]n vyaśodhayat·

⟨A29⟩ ⟨Column a⟩ sārog(yaśālaṁ pa)rito ⟨Column b⟩ bhaiṣajya-sugataṁ vyadhāt·

⟨A30⟩ ⟨Column a⟩ sārd(dha)ñ jinaurasābhyāṁ ya⟨Column b⟩s sadā-śāntyai prajā-rujām·

⟨B1⟩

⟨Face B⟩

⟨Column a⟩ sa vyadhād idam ārogya ⟨Column b⟩ -śālaṁ sa-sugatālayam·

⟨B2⟩ ⟨Column a⟩ bhaiṣajya-sugatañ ceha ⟨Column b⟩ (d)ehāmvara-hr̥d-indu(nā)

⟨B3⟩ ⟨Column a⟩ so ’tiṣṭhipad imau cātra ⟨Column b⟩ rogiṇāṁ roga-ghātinau

⟨B4⟩ ⟨Column a⟩ śrīmantau sūryya-candrādi ⟨Column b⟩ -vairocana-jinātmajau

⟨B5⟩ ⟨Column a⟩ cikitsyā Atra catvāro ⟨Column b⟩ varṇā dvau rāja-vaidyakau

⟨B6⟩ ⟨Column a⟩ nar(ā)ṣ ṣoddaśa nāryyo dvā ⟨Column b⟩ -daśāpy auṣadha-dāyinaḥ>

⟨B7⟩ ⟨Column a⟩ vāri-(tā)pauṣadhotpeṣa ⟨Column b⟩ -pāka-lepakaraḥ punaḥ·

⟨B8⟩ ⟨Column a⟩ Ekaśaḥ parisaṁkhyātā⟨Column b⟩s strī-puṁsā-viṁśatir janā(ḥ)

⟨B9⟩ ⟨Column a⟩ Idan nr̥pa-nidher grāhya⟨Column b⟩n tri-velaṁ prati-vatsaram(·)

⟨B10⟩ ⟨Column a⟩ praty-ekañ caitra-pūrṇamyāṁ ⟨Column b⟩ śrāddhe cāpy uttarāyaṇe

⟨B11⟩ ⟨Column a⟩ gobhikṣāḥ kalpitās tisro ⟨Column b⟩ ’py ekaśo ’rddha-tri-vimvikāḥ

⟨B12⟩ ⟨Column a⟩ māṣas tv ekormmikā rakta ⟨Column b⟩ pārśva-citrāmvara-dvayam·

⟨B13⟩ ⟨Column a⟩ dhautāmvaraṁ pañca-yugaṁ ⟨Column b⟩ takkan daśapalair mmitam·

⟨B14⟩ ⟨Column a⟩ sikthan tu ṣoddaśa pala⟨Column b⟩ñ candanan tu catuṣpalam·

⟨B15⟩ ⟨Column a⟩ ṣaṭ-prasthā madhunaḥ proktā⟨Column b⟩ṣ ṣaṭ-prasthāni tilāni ca

⟨B16⟩ ⟨Column a⟩ ghr̥tan dvi-prasthakan triṁśa⟨Column b⟩tpalā kr̥ṣṇāpy athauṣadham·

⟨B17⟩ ⟨Column a⟩ yavān(ī)-p(i)ppalīreṇu ⟨Column b⟩ -punnāgā Ekaśaḥ palaṁ

⟨B18⟩ ⟨Column a⟩ Ekamāṣan tu karpūraṁ ⟨Column b⟩ ṣaṭ tu jātiphalāny api

⟨B19⟩ ⟨Column a⟩ kottha-jīrṇa-kṣāra-hiṅgu ⟨Column b⟩ -praty-ekan tac-catuṣṭa(yam·)

⟨B20⟩ ⟨Column a⟩ dv(i)-pādaṁ (śa)rkkarāyas tu ⟨Column b⟩ proktaṁ pala-catuṣṭayam(·)

⟨B21⟩ ⟨Column a⟩ jala-sattvā dandaṅsākhyā ⟨Column b⟩ daśākhyātā Athaikaśaḥ

⟨B22⟩ ⟨Column a⟩ śrīvāsañ candanan dhānyaṁ ⟨Column b⟩ (śa)ta-pu(ṣ)paṁ pala-dvayam·

⟨B23⟩ ⟨Column a⟩ Elānāga(ra)-karkola ⟨Column b⟩ -maricaṁ prastha Ekaśaḥ

⟨B24⟩ ⟨Column a⟩ dvi-prasthau tv eka(śa)ḥ proktau ⟨Column b⟩ dvau pracīvalasarṣa(p)au

⟨B25⟩ ⟨Column a⟩ tvak trimu(ṣ)ṭiraśīt¡ī!s tu ⟨Column b⟩ pathyā-darvvī-catuś-chidā

⟨B26⟩ ⟨Column a⟩ kandāṅ harlāyjansyaṅ dāru ⟨Column b⟩ -cchavyan tri-palam ekaśaḥ

⟨B27⟩ ⟨Column a⟩ Arddha-tri-palako mi(t)tra ⟨Column b⟩ devaṣ ṣaṭ-kuduvaṁ madh(u)

⟨B28⟩ ⟨Column a⟩ (tāvā)n (gu)ddo ’tha sauvīra⟨Column b⟩m a(r)ddha-tri-prasthakaṁ smr̥tam(·)

⟨B29⟩ ⟨Column a⟩ [] (Idan tu) deva-pūjāṅ(śa) ⟨Column b⟩ praty-avdaṁ parikalpitam·

⟨B30⟩ ⟨Column a⟩ Arddha-tri-vimv(aṁ) p(rat)yekaṁ ⟨Column b⟩ gobhikṣe dve prakalpitam·

⟨C1⟩

⟨Face C⟩

⟨Column a⟩ Ekan triṁ(śa)t pa(la)n tā(mra) ⟨Column b⟩ (bhāja)nan (tra)[pu-bhājanam·]

⟨C2⟩ ⟨Column a⟩ E(kam a)rddha-tri-kaṭṭīkaṁ ⟨Column b⟩ (śveta-ci)[trāṁśukaṁ dvayam·]

⟨C3⟩ ⟨Column a⟩ dvā-viṅśati(s tu) yugalā ⟨Column b⟩ -(n)y aṣṭa-(hastaka)-[vāsasām·]

⟨C4⟩ ⟨Column a⟩ dvā-triṁ(śa)t kaṭṭi(ka)ṁ saktha⟨Column b⟩n (dv)i(-p)āda(ñ ca dvi-māṣakam·)

⟨C5⟩ ⟨Column a⟩ vattir dvikaṭṭī (dv)i-palā ⟨Column b⟩ tri-(pādā ca tri-māṣikā)

⟨C6⟩ ⟨Column a⟩ Eka-pādaika-m(ā)ṣo(na) ⟨Column b⟩ (takka)n tv a(r)ddhā(ṣṭa)-[kaṭṭi](kam·)

⟨C7⟩ ⟨Column a⟩ sap(ta)-kaṭṭī sapta-palā ⟨Column b⟩ kr̥ṣṇā-pādas sa(māṣakaḥ)

⟨C8⟩ ⟨Column a⟩ Aṣṭā-triṁśat śataṁ khāryya⟨Column b⟩(s) (sa)pta prasthāś (ca ta)¡nd!(ulāḥ)

⟨C9⟩ ⟨Column a⟩ dhānā-priyaṅg(ū)-mudgā dvā ⟨Column b⟩ -daśa-prasthā dvi-(kaudu)vāḥ

⟨C10⟩ ⟨Column a⟩ p(ra)ty-ekaṁ vrī(ha)yo droṇa ⟨Column b⟩ -dvaya-(yuktaika-khārikāḥ)

⟨C11⟩ ⟨Column a⟩ (sa)pta-prasthās trikuduvā ⟨Column b⟩ lājā madh(u)-guddau (punaḥ)

⟨C12⟩ ⟨Column a⟩ ṣaddghaṭāv ekaśo ’ny(ū)no ⟨Column b⟩ tri-gandūṣa-dvi-kau(du)v(aiḥ)

⟨C13⟩ ⟨Column a⟩ gh(r̥)tasya dvā-daśa ghaṭā⟨Column b⟩s (ta)thā prasthā(s) trayoda(śa)

⟨C14⟩ ⟨Column a⟩ kuduvau dvau ca gandūṣā ⟨Column b⟩ dvā-da(ś)āpi prakalpitāḥ

⟨C15⟩ ⟨Column a⟩ ta(ro)ḥ phalānaṁ gaṇitāḥ ⟨Column b⟩ khār(i)kāḥ pañca-vi(ṁśa)ti(ḥ)

⟨C16⟩ ⟨Column a⟩ ku(ṣma)ndāni daśa dvau tu ⟨Column b⟩ varāhau parikalpit(au)

⟨C17⟩ ⟨Column a⟩ ṣaṭ-(saha)srī punaḥ pūga ⟨Column b⟩ -phalānāṁ sa-catuś-śatī

⟨C18⟩ ⟨Column a⟩ (ca)tu(r)-vv(i)ṅśati-saṁkhyātā ⟨Column b⟩ mukha-vāsāḥ prakalpitāḥ

⟨C19⟩ ⟨Column a⟩ cat(uś-śa)tās tathaikā ca ⟨Column b⟩ laghu-pattrasya muṣṭayaḥ

⟨C20⟩ ⟨Column a⟩ E(kaśa)ḥ pattra-śataka⟨Column b⟩ñ catvāriṁśat t(u) śeṣitāḥ

⟨C21⟩ ⟨Column a⟩ Aṣṭā-ṣaṣṭi-śatī rambhā ⟨Column b⟩ -pattrāṇāṁ viṁśatī Api

⟨C22⟩ ⟨Column a⟩ vana-pattrāṇi ṣaṭtriṁśa⟨Column b⟩t sahasrāṇi tu saṁkhyayā

⟨C23⟩ ⟨Column a⟩ syuṣ ṣaṭ-triṁśac-chatā vaṁśa ⟨Column b⟩ -śalākāḥ pañca-kaṭṭikam·

⟨C24⟩ ⟨Column a⟩ vāṇa-pattraṁ pañcadaśa ⟨Column b⟩ -palañ cāpi dvi-pādakam(·)

⟨C25⟩ ⟨Column a⟩ Edhās sapta-sahasrāś ca ⟨Column b⟩ vahne(r) navaśatā Api

⟨C26⟩ ⟨Column a⟩ (v)iṁśatiś cāgnirakṣaidhā⟨Column b⟩s tri-śatāṣ ṣaṣṭir eva ca

⟨C27⟩ ⟨Column a⟩ Eka-viṁśati-bhāras tu ⟨Column b⟩ proktā nava-tulā Api

⟨C28⟩ ⟨Column a⟩ pākai(dh)āḥ pari-saṁkhyātā⟨Column b⟩s tathā dvā-daśa kaṭṭikāḥ

⟨C29⟩ ⟨Column a⟩ pañcātra vāsi-gaṇaka ⟨Column b⟩ pramukhā dharmma-dhāriṇaḥ

⟨C30⟩ niyojanīyāś śrīrāja ⟨Column b⟩ -vihārā-dhyā(pa)kena (te)

⟨D1⟩

⟨Face D⟩

⟨Column a⟩ [ tatredaṁ vāsigaṇake] ⟨Column b⟩ [varṣe varṣe prakalpitam·]

⟨D2⟩ ⟨Column a⟩ [saptaviṁśati gobhikṣā] ⟨Column b⟩ [Ekaśo ’rddhatrivimvikā]

⟨D3⟩ ⟨Column a⟩ [ vr̥hadvr̥hatikās tisro] ⟨Column b⟩ [yugalāni tu vāsasām·]

⟨D4⟩ ⟨Column a⟩ [pañcāśad daśahastānaṁ] ⟨Column b⟩ [sārddhāni parisaṁkhyayā]

⟨D5⟩ ⟨Column a⟩ [ praty-ekan dvā-daśa-pale] ⟨Column b⟩ [takka-kr̥ṣṇe prakalpite]

⟨D6⟩ ⟨Column a⟩ [catasraḥ kaṭṭikāḥ pātra] ⟨Column b⟩ -[trayasya trāpuṣasya tu]

⟨D7⟩ ⟨Column a⟩ [ Eka-viṁśati-khāryyas tu] ⟨Column b⟩ [tandulāḥ parikalpitāḥ]

⟨D8⟩ ⟨Column a⟩ [praty-avdaṁ vāsiṣu catu] ⟨Column b⟩ -[rṣv idan dātavyam ekaśaḥ]

⟨D9⟩ ⟨Column a⟩ [ vāsasān daśahastānaṁ] ⟨Column b⟩ [yugmāni daśapañca ca]

⟨D10⟩ ⟨Column a⟩ [tisro vr̥hatyas tripale] ⟨Column b⟩ [takkakr̥ṣṇe tathaikaśaḥ]

⟨D11⟩ ⟨Column a⟩ [ Arddha-dvi-kaṭṭikaṁ pātra] ⟨Column b⟩ -[trittayan trāpuṣaṁ smr̥tam·]

⟨D12⟩ ⟨Column a⟩ [Atha dvā-daśa khārīkā⟨Column b⟩s] [tandulāḥ parikalpitāḥ]

⟨D13⟩ ⟨Column a⟩ [ vadanya-vr̥ṇdāgrasaro ’pi rājā] ⟨Column b⟩ [prajārtha-cintā-janitārthi-bhāvaḥ]

⟨D14⟩ ⟨Column a⟩ [bhūyo ’py asau yācata Ity ajasraṁ] ⟨Column b⟩ [praditsataḥ kamvuja-rājasiṁhān·]

⟨D15⟩ ⟨Column a⟩ [ kr̥taṁ mayaitat sukr̥taṁ bhavadbhi⟨Column b⟩s] [saṁrakṣaṇīyaṁ bhavadīyam etat·]

⟨D16⟩ ⟨Column a⟩ [puṇyasya kartuḥ phala-bhāk prakr̥ṣṭaṁ] ⟨Column b⟩ [saṁrakṣitety uktam idaṁ hi vr̥ddhaiḥ]

⟨D17⟩ ⟨Column a⟩ [ yo rājadhānyān nihitaḥ prabhutve] ⟨Column b⟩ [mantrī sa Evātra niyojanīyaḥ]

⟨D18⟩ ⟨Column a⟩ [na preṣitavyā Iha karmma-kārāḥ] ⟨Column b⟩ [karādi-dāneṣu na cānya-kāryye]

⟨D19⟩ ⟨Column a⟩ [ praty-agradoṣā Api dehinas te] ⟨Column b⟩ [na daṇdanīyā Iha ye praviṣṭāḥ]

⟨D20⟩ ⟨Column a⟩ [te daṇdanīyās tu na marṣaṇīyā] ⟨Column b⟩ [ye prāṇi-hiṁsāniratā Ihasthāḥ]

⟨D21⟩ ⟨Column a⟩ [ jagad-dhitātyartha-tr̥ṣas sa rājā] ⟨Column b⟩ [punar vabhā](ṣe) praṇidhāna(m etat·)

⟨D22⟩ ⟨Column a⟩ [bhavāvdhi-magnāñ janatāṁ samastā⟨Column b⟩m] (u)ttā(ra)ye(yaṁ sukr̥t)ena tena

⟨D23⟩ ⟨Column a⟩ [ ye kamvujendrāḥ kuśalānuraktā] ⟨Column b⟩ [I](māṁ pratiṣṭhāṁ mama rakṣitāraḥ)

⟨D24⟩ ⟨Column a⟩ [te sānva](yāntaḥ)-[pura-mantri]-(mittrā) ⟨Column b⟩ (nirāmayaṁ mokṣa)-puraṁ la(bheran·)

⟨D25⟩ [ nā](nā-divyāṅganābhir viracita-ratibhir bhūri)-divyopabhogai-

⟨D26⟩ (r) (dīvyeyur divyadehā di)vi diti(danujāṁ)s tejasā tejayantaḥ

⟨D27⟩ (dārḍhyan nī)tvā (samantād aca)litam aniśaṁ rakṣayā svaḥprayāṇe

⟨D28⟩ (ye niśrenīka)riṣyanty akuśa(lada)lanaṁ puṇyam etan madīyam· <gomutraFinial>

Commentary

All the restitutions are based on the edition of K. 537.

Bibliography

Edited preliminarily by Kunthea Chhom from the estampage EFEO n. 519.