Stela from Konburi (inscription of hospital of King Jayavarman VII, K. 387), 1108 Śaka

Version: (ec69f30), last modified (2e927d9).

Edition

⟨A1⟩

⟨Face A⟩

⟨Column a⟩ [ namo vuddhāya nirmmāṇa] ⟨Column b⟩ [dharmma-sāmbhoga-mūrttaye]

⟨A2⟩ ⟨Column a⟩ [bhāvābhāva-dvayātīto] ⟨Column b⟩ [dvayātmā yo nirātmakaḥ]

⟨A3⟩ ⟨Column a⟩ [ bhaiṣajyaguru-vaidūryya] ⟨Column b⟩ [prabharāja-jinan name]

⟨A4⟩ ⟨Column a⟩ [kṣemārogyāṇi janyante] ⟨Column b⟩ [yena nāmāpi śr̥ṇvatām·]

⟨A5⟩ ⟨Column a⟩ [ śrīsūryyavairocanaca¡nd!aroci⟨Column b⟩ś] ⟨Column b⟩ [śrīcandravairocana-rohiṇīśaḥ]

⟨A6⟩ ⟨Column a⟩ [rujāndhakārāpaharau prajānāṁ] ⟨Column b⟩ [munīndra-meror jayatām upānte]

⟨A7⟩ ⟨Column a⟩ [ Āsīn nr̥paś śrīdharaṇīndravarmma] ⟨Column b⟩ [devātmajaś śrījayavarmmadevaḥ]

⟨A8⟩ ⟨Column a⟩ [jāto jayāditya-pureśvarāyāṁ] ⟨Column b⟩ [vedāmvaraikendubhir āptarājyaḥ]

⟨A9⟩ ⟨Column a⟩ [ niśśeṣarājanya-śirovataṁsa] ⟨Column b⟩ [pādāmvujas saṁyati saṁhr̥tāriḥ]

⟨A10⟩ ⟨Column a⟩ [paryyagrahīt sad-guṇa-ratna-bhūṣāṁ] ⟨Column b⟩ [yat-kīrtti-hārāṁ vasudhāṅganāṁ yaḥ]

⟨A11⟩ ⟨Column a⟩ [ sadāmudā varddhita-dāna-vāri⟨Column b⟩s] [sadāna-varddhi-priya-saṁpadāḍhyaḥ]

⟨A12⟩ ⟨Column a⟩ [Iṣṭyāhavaiḥ kliṣṭa-surārikānto] ⟨Column b⟩ [yaḥ kr̥ṣṇa-kalpo ’py avadātavarṇaḥ]

⟨A13⟩ ⟨Column a⟩ [ yo ’bhyarthitāṁ bhūpatibhir durāpāṁ] ⟨Column b⟩ [lakṣmīm upekṣya svayam abhyupetām·]

⟨A14⟩ ⟨Column a⟩ [dikṣu drutāṁ hlādayati sma kīrtti⟨Column b⟩m] [aho vicitrā rucir indriyāṇām·]

⟨A15⟩ ⟨Column a⟩ [ yaṁ vīkṣya dhāmnā vijite ’pi nāthe] ⟨Column b⟩ [vuddhveva kāntyā vijitañ ca kāmam·]

⟨A16⟩ ⟨Column a⟩ [śucan tyajantyo nijanāma sārthaṁ] ⟨Column b⟩ [vandhīkr̥tāripramadāḥ pracakruḥ]

⟨A17⟩ ⟨Column a⟩ [ puṇyāyuṣaḥ kṣīṇatayā yuge ’ntye] ⟨Column b⟩ [kṣayaṅ gatāyāṁ kṣayavat prajāyām·]

⟨A18⟩ ⟨Column a⟩ [prajāpatiḥ prāgyugavad vitene] ⟨Column b⟩ yo [’bhyutthitiṁ pūrṇavr̥ṣāṁ samr̥ddhām·]

⟨A19⟩ ⟨Column a⟩ [ R̥ddhyā svarggīkr̥tāṁ pr̥thvīṁ] ⟨Column b⟩ [matvā maraṇadūṣitām·]

⟨A20⟩ ⟨Column a⟩ [martyānām amaratvāya] ⟨Column b⟩ [yo ’diśad bheṣajāmr̥tam·]

⟨A21⟩ ⟨Column a⟩ [ puṣyaṅ kr̥tī kr̥tīkr̥tya] ⟨Column b⟩ [pūrṇāṅgaṁ yo ’karod vr̥ṣam·]

⟨A22⟩ ⟨Column a⟩ [rāja-vaidyā-cikitsyāṅghri] ⟨Column b⟩ [bhaṅgan tri-yuga-doṣataḥ]

⟨A23⟩ ⟨Column a⟩ [ jitvānya-go-pativr̥ṣaṁ] ⟨Column b⟩ [svairan tri-bhuvanāṅgane]

⟨A24⟩ ⟨Column a⟩ [jr̥mbhate ninadan dhīraṁ] ⟨Column b⟩ [vr̥ṣo yat-puṣkalīkr̥taḥ]

⟨A25⟩ ⟨Column a⟩ [dehinān deha-rogo ya⟨Column b⟩n] [mano-rogo rujattarām·]

⟨A26⟩ ⟨Column a⟩ [rāṣṭraduḥkhaṁ hi bhartr̥̄ṇā⟨Column b⟩n] [duḥkhan duḥkhan tu nātmanaḥ]

⟨B1⟩

⟨Face B⟩

⟨Column a⟩ [ Āyurvvedāstra-vedeṣu] ⟨Column b⟩ [vaidya-vīrair vviśāradaiḥ]

⟨B2⟩ ⟨Column a⟩ [yo ’ghātayad rāṣṭra-rujo] ⟨Column b⟩ [rujārīn bheṣajāyudhaiḥ]

⟨B3⟩ ⟨Column a⟩ [sarvveṣām aparādhān ya]⟨Column b⟩s sarvvataḥ pa(ri)śodhaya(n·)

⟨B4⟩ ⟨Column a⟩ [yugāparādhe na rujā]⟨Column b⟩m aparādhān (vya)śodha(ya)

⟨B5⟩ ⟨Column a⟩ [ sārogyaśālaṁ parito] ⟨Column b⟩ bh(ai)ṣajya-sugataṁ vyadhāt(·)

⟨B6⟩ ⟨Column a⟩ [sārddhañ jinaurasābhyāṁ ya]⟨Column b⟩s sadā-śānty(ai) prajā-rujām(·)

⟨B7⟩ ⟨Column a⟩ [ sa vyadhād idam ārogya] ⟨Column b⟩ -śālaṁ sa-sugatālayam(·)

⟨B8⟩ ⟨Column a⟩ [bhaiṣajya-sugatañ ceha] ⟨Column b⟩ dehāmvara-hr̥d-indunā

⟨B9⟩ ⟨Column a⟩ [ so ’tiṣṭhipad imau cātra] ⟨Column b⟩ rogiṇāṁ ro(ga)-ghāti(n)au

⟨B10⟩ ⟨Column a⟩ [śrīmantau sūryya-candrādi] ⟨Column b⟩ v(ai)ro(ca)na-jināt(m)a(jau)

⟨B11⟩ ⟨Column a⟩ [ cikitsyā Atra catvā](ro) ⟨Column b⟩ varṇā dvau bhiṣa(j)au [tayoḥ]

⟨B12⟩ ⟨Column a⟩ [pumān ekaḥ striyau] (ca) dve ⟨Column b⟩ Eka(śa)s (sth)iti(d)āyinaḥ

⟨B13⟩ ⟨Column a⟩ [ nidhipālaḥ pumā](n eko) ⟨Column b⟩ bhe(ṣaj)ānāṁ vi(bhājakaḥ)

⟨B14⟩ ⟨Column a⟩ [vrīhi-bheṣaja-kāṣṭhānāṁ] ⟨Column b⟩ grā(hakas tatp)radāyi(naḥ)

⟨B15⟩ ⟨Column a⟩ [ pācakau pattrakā](rau dv)au ⟨Column b⟩ d(e)vāgāra-(viśodhakau)

⟨B16⟩ ⟨Column a⟩ [narau vāripradau pattra] ⟨Column b⟩ (śalākākāṣṭhadāyi)[nau]

⟨B17⟩ ⟨Column a⟩ [ dvau ca bhai](ṣajyapā)k(ai)dha ⟨Column b⟩ jala(dhau bheṣajapra)[dāḥ]

⟨B18⟩ ⟨Column a⟩ [Ārogyaś](ā)la(rakṣ)āś ca ⟨Column b⟩ pañca te paricāra[kāḥ]

⟨B19⟩ ⟨Column a⟩ [ piṇ¡d!itā] (daśa teṣ)ān tu ⟨Column b⟩ sthiti(dā) Ekaśa(ḥ) [pumān·]

⟨B20⟩ ⟨Column a⟩ [strī] c(ai)(d)ve striyau vāri ⟨Column b⟩ tāvabheṣaja[mardike]

⟨B21⟩ ⟨Column a⟩ () dve t(u) vrīh(ya)vaghāti(n)yau ⟨Column b⟩ miśrās tāḥ (pari)[cārikāḥ]

⟨B22⟩ ⟨Column a⟩ (ca)tasras sthitidāyinyā⟨Column b⟩v etā(s)[ām ekaśaḥ striyau]

⟨B23⟩ ⟨Column a⟩ [] (t)[e] (sa)rvve pi(ṇ)¡d!itās sārd(dh)aṁ ⟨Column b⟩ [sth]i[tidair bhiṣagādayaḥ]

⟨B24⟩ ⟨Column a⟩ caturvv(i)ṁśati(r) ākhyātā ⟨Column b⟩ [narā ṣaḍviṁśatis striyaḥ]

⟨B25⟩ ⟨Column a⟩ (tandu)lā deva-pūjāṅ(ś)ā ⟨Column b⟩ [Eka-droṇā dine dine]

⟨B26⟩ ⟨Column a⟩ [śeṣā] (ya)jñā(ḥ) [p](ra)[dātavyā] ⟨Column b⟩ [rogibhyaḥ prati-vāsaram·]

⟨C1⟩

⟨Face C⟩

⟨Column a⟩ [ grāhyan tri](velam anvapda)⟨Column b⟩n n(i)dhānān nr̥(pate)[r idam·]

⟨C2⟩ ⟨Column a⟩ [pratyekañ cai](trapūrṇamyāṁ) ⟨Column b⟩ śrāddhe cāpy uttarā(yaṇe)

⟨C3⟩ ⟨Column a⟩ [ sārddhadvivimvikā caikā] ⟨Column b⟩ gobhikṣā jālam amvaram(·)

⟨C4⟩ ⟨Column a⟩ [raktānta]-(pārśvam eka)[ñ ca] ⟨Column b⟩ dhau(t)ā(mvara-yuga)-dvayam(·)

⟨C5⟩ ⟨Column a⟩ [pra](ty)[e]kan tr[i](pale kr̥ṣṇā) ⟨Column b⟩ [takke] (dve siktha)(pakaḥ)

⟨C6⟩ ⟨Column a⟩ [Eka](s tripalaka)[ś caika] ⟨Column b⟩ (palā)ś catvā[ra Ekaśaḥ]

⟨C7⟩ ⟨Column a⟩ [ madhu]-(prastha-dvayaṁ grāhya)⟨Column b⟩n tila-p(ra)stha-dvaya(n tathā)

⟨C8⟩ ⟨Column a⟩ [ku¡d!uvatra](yamānan tu) ⟨Column b⟩ (gh)(taṁ pr)oktam a[th](au)[ṣadham·]

⟨C9⟩ ⟨Column a⟩ [ yavān](ī-pippa)l(ī)-reṇu ⟨Column b⟩ (pun)[n](ā)[gāḥ] (pā)[da Ekaśaḥ]

⟨C10⟩ ⟨Column a⟩ [ṣaṭvimāṣā jāti](phale) ⟨Column b⟩ (dve karppūran tri-vi)[mvakam·]

⟨C11⟩ ⟨Column a⟩ [ kottha-jīrṇa]-(kṣāra-hiṅgu) ⟨Column b⟩ (pratyeka)[n taccatuṣṭayam·]

⟨C12⟩ ⟨Column a⟩ [trimāṣaṁ śar](kkarāyās tu) ⟨Column b⟩ pala(m e)[kaṁ sapādakam·]

⟨C13⟩ ⟨Column a⟩ [ trayas sattvāḥ] (jalā)[carāḥ] ⟨Column b⟩ [daṅdaṅsākhyā Athaikaśaḥ]

⟨C14⟩ ⟨Column a⟩ [śrīvāsā](ñ ca)[ndanan dhānyaṁ] ⟨Column b⟩ [śata-puṣpan tripādakam·]

⟨C15⟩ ⟨Column a⟩ [ Elānāgara-ka](rkko)[la] ⟨Column b⟩ [ma](ri)[caṁ ku¡d!uvaṁ smr̥tam·]

⟨C16⟩ ⟨Column a⟩ [Ekaikaṁ te dviku¡d!uve] ⟨Column b⟩ (dve) [pracīvala-śarṣape]

⟨C17⟩ ⟨Column a⟩ [ tvag ekamuṣṭir dārvy ekā] ⟨Column b⟩ [pathyā viṁśatir aṣṭa ca]

⟨C18⟩ ⟨Column a⟩ [kandāṅ-harlāy-janlyaṅ dāru] ⟨Column b⟩ [cchavyaṁ syād ekaśaḥ palam·]

⟨C19⟩ ⟨Column a⟩ [ tripādako mittradevo] ⟨Column b⟩ [grāhyo dviku¡d!uvaṁ madhu]

⟨C20⟩ ⟨Column a⟩ [tāvān guddo ’tha sauvīraṁ] ⟨Column b⟩ [sapādaṁ ku¡d!uvatrayam·]

⟨C21⟩ ⟨Column a⟩ [ dvau yājakau tadgaṇaka⟨Column b⟩ś] [caikas te dharmmadhāriṇaḥ]

⟨C22⟩ ⟨Column a⟩ [trayoniyojyāś śrīrāja] ⟨Column b⟩ [vihārādhyāpakena ca]

⟨C23⟩ ⟨Column a⟩ [ pratya¡p!dan daśa-hastānā⟨Column b⟩n] [deyan teṣu yuga-trayam·]

⟨C24⟩ ⟨Column a⟩ [vāsasān nava-hastānāṁ] ⟨Column b⟩ [yugmāni dvā-daśaikaśaḥ]

⟨D1⟩

⟨Face D⟩

⟨Column a⟩ () pratyekan (nava)-khāryya[ś ca] ⟨Column b⟩ [ta¡n!dulānān tathaikaśaḥ]

⟨D2⟩ ⟨Column a⟩ sārddh(ai)ka-kaṭṭikaṁ (p)ātra ⟨Column b⟩ [tritayan trāpuṣaṁ smr̥tam·]

⟨D3⟩ ⟨Column a⟩ vadanya-vr̥ṇ¡d!āgrasa[ro ’pi rājā] ⟨Column b⟩ [prajārtha-cintā-janitārthi-bhāvaḥ]

⟨D4⟩ ⟨Column a⟩ bhūyo ’(py as)au yā(ca)[ta Ity ajasraṁ] ⟨Column b⟩ [praditsataḥ kamvuja-rājasiṁhān·]

⟨D5⟩ ⟨Column a⟩ k[r̥]ta(m ma)yaitat (s)[ukr̥taṁ bhavadbhi⟨Column b⟩s] [saṁrakṣaṇīyaṁ bhavadīyam etat·]

⟨D6⟩ ⟨Column a⟩ puṇyasya kartuḥ pha(la)-[bhāk prakr̥ṣṭaṁ] ⟨Column b⟩ [saṁrakṣitety uktam idaṁ hi vr̥ddhaiḥ]

⟨D7⟩ ⟨Column a⟩ yo rājadhānyān ni[hitaḥ prabhutve] ⟨Column b⟩ [mantrī sa Evātra niyojanīyaḥ]

⟨D8⟩ ⟨Column a⟩ na preṣitavyā Iha ka[rmma-kārāḥ] ⟨Column b⟩ [karādi-dāneṣu na cānya-kāryye]

⟨D9⟩ ⟨Column a⟩ praty-agradoṣā A(p)i [dehinas te] ⟨Column b⟩ [na da¡ndd!anīyā Iha ye praviṣṭāḥ]

⟨D10⟩ ⟨Column a⟩ te da¡ndd!anīyās tu na marṣa[ṇīyā] ⟨Column b⟩ [ye prāṇi-hiṁsāniratā Ihasthāḥ]

⟨D11⟩ ⟨Column a⟩ jagad-dhitātyartha-trṣas sa rā[jā] ⟨Column b⟩ [punar vabhāṣe praṇidhānam etat·]

⟨D12⟩ ⟨Column a⟩ bhavāvdhi-magnāñ janatāṁ sama[stā⟨Column b⟩m] [uttārayeyaṁ sukr̥tena tena]

⟨D13⟩ ⟨Column a⟩ ye kamvujendrā⟨ḥ⟩ kuśalānu [raktā] ⟨Column b⟩ [Imāṁ pratiṣṭhāṁ mama rakṣitāraḥ]

⟨D14⟩ ⟨Column a⟩ te sānvayāntaḥ-pura-mantri-mi(tt)r[ā] ⟨Column b⟩ [nirāmayaṁ mokṣa-puraṁ labheran·]

⟨D15⟩ nānā-divyāṅganābhir vviracita-rat[ibhir bhūri-divyopabhogai]r

⟨D16⟩ [d]īvyeyur divyadehā di(v)i diti[danujāṁs tejasā tejayantaḥ]

⟨D17⟩ [d]ār(ḍh)yan nītvā samantā(d a)calitam an[iśaṁ rakṣayā svaḥprayāṇe]

⟨D18⟩ [ye niśrenīkariṣyanty akuśaladalanaṁ puṇyam etan madīyam·]

Commentary

The estampage EFEO 414 does not have the face A.

KC : The estampage of face B is fragmentary. In the beginning, the left column containing pādas a and c are mostly lost and in the last four lines, the right column containing pādas b and d are lost. Stanza XIV is missing. Together with the stanza XIV, the face B has 26 lines. It is unlikely that it belongs to the face A which contains already 26 lines.

The estampage of face C contains two fragmentary columns of 18 lines. Presumably it contains 24 lines. It is possible that its last two lines belong to the face D.

The estampage of the face D is clear but contains only the left column, i.e. the pādas a and c are preserved.

Restitutions are mainly based on the almost identical inscriptions K. 375 and K. 912.

Bibliography

Edited preliminarily by Kunthea Chhom from the estampages EFEO 414.