Stela from Prasat Ta Muean Toch (inscription of hospital of King Jayavarman VII, K. 375), 1108 Śaka

Version: (b859265), last modified (935b34f).

Edition

⟨A1⟩

⟨Face A⟩

⟨Column a⟩ [ namo] vuddhā(ya nir)[mmā](ṇa) ⟨Column b⟩ -dharmma-sāmbhoga-m(ū)rtta(y)e

⟨A2⟩ ⟨Column a⟩ [bhāvā](bhā)va-dvayāt(īto) ⟨Column b⟩ dvay(ā)[tmā] y(o) [nirātmakaḥ]

⟨A3⟩ ⟨Column a⟩ [ bhaiṣajya](guru-vaidūryya) ⟨Column b⟩ (pra)[bharāja-jina](n name)

⟨A4⟩ ⟨Column a⟩ (kṣem)ārogyāṇi (ja)nyante ⟨Column b⟩ ye(na nāmā)pi śr̥ṇvatām[·]

⟨A5⟩ ⟨Column a⟩ ( śrīsū)ryyavairoca(naca)¡nd!(a)[ro](ci)⟨Column b⟩ś śrī(candravairoca)na-(rohiṇ)ī(śaḥ)

⟨A6⟩ ⟨Column a⟩ [rujāndhakā](rāpaha)rau prajā(nāṁ) ⟨Column b⟩ m(u)nīndra-mero[r] (ja)yatā(m upānte)

⟨A7⟩ ⟨Column a⟩ Āsīn (n)r̥paś (ś)rīdha(ra)ṇī(ndravarmma) ⟨Column b⟩ de(vātmaja)ś śrījaya(varmmade)vaḥ

⟨A8⟩ ⟨Column a⟩ (jā)to jayāditya-(pureśvarāyā)[ṁ] ⟨Column b⟩ (vedāmvaraike)[ndubh]i(r āptarājyaḥ)

⟨A9⟩ ⟨Column a⟩ [] (niśśeṣarājanya-śirovataṁsa) ⟨Column b⟩ (p)ādām(vu)[jas saṁyati] saṁhr̥tāriḥ

⟨A10⟩ ⟨Column a⟩ [pa](ryya)grahīt sad-(guṇa)-rat(na-bhūṣāṁ) ⟨Column b⟩ yat-kī[rtti-hārāṁ vasudhā]ṅganāṁ yaḥ

⟨A11⟩ ⟨Column a⟩ ( sadāmudā varddhita-dāna-vāri)⟨Column b⟩s sadā[na-varddhi-priya-saṁpa](dāḍhyaḥ)

⟨A12⟩ ⟨Column a⟩ [Iṣṭyā](havaiḥ kliṣṭa-surārikā)nto ⟨Column b⟩ yaḥ kr̥ṣṇa-(kalpo) ’py avadātavarṇaḥ

⟨A13⟩ ⟨Column a⟩ [] (yo ’bhya)[rthi](tāṁ bhūpati)bhir du(rāpāṁ) ⟨Column b⟩ lakṣmīm upekṣya ⟨sva⟩yam abhyupetām·

⟨A14⟩ ⟨Column a⟩ (di)kṣu (d)rutāṁ (hlā)dayati sma kīrtti⟨Column b⟩m aho vi(c)i[trā rucir i]n(dr)iyāṇām(·)

⟨A15⟩ ⟨Column a⟩ ( yaṁ vī)kṣya (dhāmn)ā vijite ’pi nāthe ⟨Column b⟩ vud(dh)[v]e[va kāntyā viji](ta)ñ ca kāmam(·)

⟨A16⟩ ⟨Column a⟩ (śucan tyajantyo) nijanāma sārthaṁ ⟨Column b⟩ [vandhīkr̥tāripramadā](ḥ) pracakruḥ

⟨A17⟩ ⟨Column a⟩ (puṇyāyuṣaḥ) kṣīṇa(tayā yu)ge ’ntye ⟨Column b⟩ kṣa(ya)[ṅ gatāyāṁ] kṣaya(va)t pra(jā)yām·

⟨A18⟩ ⟨Column a⟩ (pra)[jāpa](tiḥ) [prāgyugava](d vite)[ne] ⟨Column b⟩ yo [’bhyutthitiṁ pū]r[ṇa]vr̥(ṣ)āṁ samr̥ddhām(·)

⟨A19⟩ ⟨Column a⟩ ( R̥ddhyā svarggī)kr̥tāṁ pr̥(th)v[īṁ] ⟨Column b⟩ [matvā maraṇadūṣi]tām·

⟨A20⟩ ⟨Column a⟩ [martyānām a](maratvāya) ⟨Column b⟩ [yo ’diśad bhe](ṣaj)āmr̥tam(·)

⟨A21⟩ ⟨Column a⟩ [ puṣyaṅ kr̥](tī kr̥tīkr̥tya) ⟨Column b⟩ [pūrṇāṅgaṁ yo] ’karod vr̥ṣam·

⟨A22⟩ ⟨Column a⟩ [rāja]-(vaidyā-cikitsyāṅghri) ⟨Column b⟩ [bhaṅgan tri-yuga]-doṣataḥ

⟨A23⟩ ⟨Column a⟩ [ jitvānya-go-pa]ti(vr̥ṣaṁ) ⟨Column b⟩ (svai)[ran tri-bhu](van)āṅgane

⟨A24⟩ ⟨Column a⟩ [jr̥mbhate ninadan dhīraṁ] ⟨Column b⟩ vr̥ṣo (yat-pu)ṣkalīk(r̥)taḥ

⟨B1⟩

⟨Face B⟩

⟨Column a⟩ [dehinān deha-rogo ya]⟨Column b⟩[n] [mano-rogo rujattarām·]

⟨B2⟩ ⟨Column a⟩ [rāṣṭraduḥkhaṁ hi bhartr̥̄ṇā]⟨Column b⟩[n] [duḥkhan duḥkhan tu nā]tmanaḥ

⟨B3⟩ ⟨Column a⟩ [ Āyurvvedāstra-vedeṣu] ⟨Column b⟩ [vaidya-vīrair] (vv)[i](śāradaiḥ)

⟨B4⟩ ⟨Column a⟩ [yo ’ghātayad rāṣṭra-rujo] ⟨Column b⟩ [rujārīn bheṣajā](yudhaiḥ)

⟨B5⟩ ⟨Column a⟩ [sarvveṣām aparādhān ya]⟨Column b⟩[s] [sarvvataḥ pariśodha](yan·)

⟨B6⟩ ⟨Column a⟩ [yugāparādhe na rujā]⟨Column b⟩(m) (apa)[rādhān vyaśodhayat·]

⟨B7⟩ ⟨Column a⟩ [](sārogya)[śālaṁ pari](to) ⟨Column b⟩ (bhai)[ṣajya-sugataṁ vyadhāt·]

⟨B8⟩ ⟨Column a⟩ [sārddhañ jinaurasābhyāṁ] (ya)⟨Column b⟩(s) sadā-śānty(ai prajā-rujām·)

⟨B9⟩ ⟨Column a⟩ (sa vyadhā)d ida(m) ārogya ⟨Column b⟩ -śālaṁ sa-sugatālayam[·]

⟨B10⟩ ⟨Column a⟩ [bhaiṣa](jya-su)gatañ ceha ⟨Column b⟩ dehāmvara-hr̥d-indunā

⟨B11⟩ ⟨Column a⟩ (so ’tiṣṭhipa)d imau cātra ⟨Column b⟩ rogiṇāṁ roga-ghātinau

⟨B12⟩ ⟨Column a⟩ (śrīmantau sūryya-ca)ndrādi ⟨Column b⟩ (vairo)[cana-jinātma]jau

⟨B13⟩ ⟨Column a⟩ ( c)ikit(syā A)tra catvāro ⟨Column b⟩ [varṇā dvau bhiṣajau ta]yoḥ

⟨B14⟩ ⟨Column a⟩ [pumān e] (kaḥ) striyau [ca dve] ⟨Column b⟩ [Ekaśaḥ sthitidāyinaḥ]

⟨B15⟩ ⟨Column a⟩ () [ni](dhip)ālaḥ pu(m)ān e[ko] ⟨Column b⟩ [bheṣajānāṁ vibhāja]kaḥ

⟨B16⟩ ⟨Column a⟩ (vrī)[hi-bheṣaja-kāṣṭhānāṁ] ⟨Column b⟩ [grāhakas tatpra](d)āyinaḥ

⟨B17⟩ ⟨Column a⟩ ( pāca)kau pattra[kārau dvau] ⟨Column b⟩ [de](g)ā(ra)-vi(śo)dhakau

⟨B18⟩ ⟨Column a⟩ (narau vāripra)[dau pattra] ⟨Column b⟩ [śalā]kākāṣṭhadāyi(nau)

⟨B19⟩ ⟨Column a⟩ [] dvau ca bhaiṣajya[pākaidha] ⟨Column b⟩ [jala](dhau) bh(e)ṣajapradā(ḥ)

⟨B20⟩ ⟨Column a⟩ (Ā)rogyaśālarakṣā(ś) ca ⟨Column b⟩ pañca te paricārakāḥ

⟨B21⟩ ⟨Column a⟩ [ pi](ṇd)itā daśa (t)eṣān tu ⟨Column b⟩ sthitidā Ekaśaḥ pumān·

⟨B22⟩ ⟨Column a⟩ (strī caikā) dve striyau vāri ⟨Column b⟩ tāva(bheṣajamardike)

⟨B23⟩ ⟨Column a⟩ [ dve tu] (vr)īhyavaghātinyau ⟨Column b⟩ (m)iśrās tāḥ paricāri(k)āḥ

⟨B24⟩ ⟨Column a⟩ [catasra](s sthitidāyinyau) ⟨Column b⟩ [E](tā)sām eka[śaḥ striyau]

⟨C1⟩

⟨Face C⟩

⟨Column a⟩ (te) [sarvve pi](ṇd)[i](tās sā)[rddhaṁ] ⟨Column b⟩ (sthitidai)r bhiṣagādayaḥ

⟨C2⟩ ⟨Column a⟩ (caturvviṁśa)ti(r ākhyā)[tā] ⟨Column b⟩ (narā) ṣaḍviṁśatis str¡ī!yaḥ

⟨C3⟩ ⟨Column a⟩ ( tandulā deva-pūjāṅśā) ⟨Column b⟩ Eka-droṇā dine dine

⟨C4⟩ ⟨Column a⟩ (śeṣā yaj)[ñ]āḥ (pradātavyā) ⟨Column b⟩ rogibh(y)aḥ p(r)ati-vāsaram·

⟨C5⟩ ⟨Column a⟩ (grāhyan trivela)[m anva](pda)⟨Column b⟩n (n)i(dhā)[nā]n (nr̥)pater idam·

⟨C6⟩ ⟨Column a⟩ pratyekañ c(ai)t(ra)[r]ṇa(my)āṁ śrā(ddh)e cā(py uttarāya)ṇe

⟨C7⟩ ⟨Column a⟩ sārddhadvi(vimvikā) [c](aikā) ⟨Column b⟩ gobhikṣā jālam a(mvaram·)

⟨C8⟩ ⟨Column a⟩ [ra]ktānta-pārśva(m) ekañ ca ⟨Column b⟩ dhautām(va)ra-y(u)ga-dvaya(m·)

⟨C9⟩ ⟨Column a⟩ (pratyeka)n tripale (kr̥ṣṇ)ā ⟨Column b⟩ takke dve sik(thad)īpakaḥ

⟨C10⟩ ⟨Column a⟩ (E)kas tripala(kaś cai)ka ⟨Column b⟩ palāś (ca)tvāra Ekaśaḥ

⟨C11⟩ ⟨Column a⟩ (madhu)-prastha-dvayaṁ grāhya⟨Column b⟩n tila-prastha-dvayan ta(thā)

⟨C12⟩ ⟨Column a⟩ (kuduva)tra(yamā)nan tu ⟨Column b⟩ ghr̥taṁ proktam athau(ṣadham)·

⟨C13⟩ ⟨Column a⟩ (yav)ānī-(pippalī)-reṇu ⟨Column b⟩ pun(n)āgāḥ pāda Eka(śaḥ)

⟨C14⟩ ⟨Column a⟩ ṣa(ṭ)vimāṣā (jā)ti(pha)le ⟨Column b⟩ dve karppūran tri-vimvakam(·)

⟨C15⟩ ⟨Column a⟩ kottha-jīrṇa-kṣāra-hiṅgu ⟨Column b⟩ pratyekan taccat(uṣṭa)yam(·)

⟨C16⟩ ⟨Column a⟩ trimāṣaṁ (śa)rkkarāyās t(u) ⟨Column b⟩ palam ekaṁ sapāda(kam·)

⟨C17⟩ ⟨Column a⟩ trayas satt(v)āḥ (jalāca)rāḥ ⟨Column b⟩ da(ṅdaṅ)sākhyā Ath(aikaśaḥ)

⟨C18⟩ ⟨Column a⟩ śrīvāsañ candana(n dh)ānyaṁ ⟨Column b⟩ śata-pu(ṣ)pan tripādakam(·)

⟨C19⟩ ⟨Column a⟩ () Elānāgara-karkola ⟨Column b⟩ maricaṁ ku¡d!u(va)ṁ smr̥(tam·)

⟨C20⟩ ⟨Column a⟩ E(kaikaṁ) te dviku¡d!uve ⟨Column b⟩ dve pracīvala-śarṣape

⟨C21⟩ ⟨Column a⟩ () tva(g eka)muṣṭir dārvy ekā ⟨Column b⟩ pathyā viṁśatir aṣṭa (ca)

⟨C22⟩ ⟨Column a⟩ kandāṅ-(ha)rlāy-janlyaṅ dāru ⟨Column b⟩ c[cha]vyaṁ syād ekaśaḥ palam·

⟨C23⟩ ⟨Column a⟩ tri[pādako m]i(ttrade)[vo] ⟨Column b⟩ grāh(yo dv)i[ku](du)vaṁ madhu

⟨C24⟩ ⟨Column a⟩ (tāvān) [gu](dd)o ’tha (sau)v(īraṁ) ⟨Column b⟩ sa(p)ādaṁ ku¡d!uvatrayam·

⟨D1⟩

⟨Face D⟩

⟨Column a⟩ [] (dvau)(jak)au tad(gaṇa)ka⟨Column b⟩(ś) (cai)kas te (dha)rm(madhāriṇaḥ)

⟨D2⟩ ⟨Column a⟩ (trayo)niy(o)jyāś (ś)rīrā(ja) ⟨Column b⟩ (vihārādhyāpakena ca)

⟨D3⟩ ⟨Column a⟩ [] (pratya)¡p!(da)n daśa-(ha)s(t)ānā⟨Column b⟩n deyan teṣu yu(ga)-tra(yam·)

⟨D4⟩ ⟨Column a⟩ [vāsa](sān) nava-[ha](stānāṁ) ⟨Column b⟩ yu(gm)āni (dvā-daśaika)śaḥ

⟨D5⟩ ⟨Column a⟩ [] (pratye)kan nava-(khāryyaś ca) ⟨Column b⟩ (ta)¡n!(d)ulānān ta(thaikaśaḥ)

⟨D6⟩ ⟨Column a⟩ [s](ārddhaika)-kaṭṭi(kaṁ pātra) ⟨Column b⟩ tritayan trāpu(ṣa)ṁ smr̥ta(m·)

⟨D7⟩ ⟨Column a⟩ [ vada](nya-vr̥ṇ)¡d!(āgrasaro ’pi rājā) ⟨Column b⟩ p(rajārtha)-cintā-janitā(rthi-bh)āvaḥ

⟨D8⟩ ⟨Column a⟩ [bh](ūyo ’py as)au yāca(ta Ity aja)sraṁ ⟨Column b⟩ praditsataḥ (kamvuja-rājasi)(hā)[n·]

⟨D9⟩ ⟨Column a⟩ [ kr̥taṁ] (ma)yaitat sukr̥taṁ bha(vadbhi)⟨Column b⟩(s) saṁ(rakṣaṇīyaṁ bhavadīyam eta)[t·]

⟨D10⟩ ⟨Column a⟩ [pu](ṇ)ya(s)ya kartuḥ (phala-bhāk prakr̥ṣṭaṁ) ⟨Column b⟩ (saṁrakṣitety uktam ida)(hi vr̥ddhaiḥ)

⟨D11⟩ ⟨Column a⟩ ( yo rājadh)ānyān nihitaḥ (prabhutve) ⟨Column b⟩ (man)trī sa E(vā)tra ni(yojanīyaḥ)

⟨D12⟩ ⟨Column a⟩ (na preṣitavyā Iha karmma-k)ārāḥ ⟨Column b⟩ (karā)di-(dāneṣu na cānya-kāryye)

⟨D13⟩ ⟨Column a⟩ ( praty-agra)doṣā (Ap)i (deh)inas te ⟨Column b⟩ na daṇ¡dd!anī(yā) I(ha ye pravi)[ṣṭāḥ]

⟨D14⟩ ⟨Column a⟩ (te daṇ)¡dd!(a)nīyās tu na marṣaṇī(yā) ⟨Column b⟩ (ye prāṇi-hiṁ)(niratā Ihasthāḥ)

⟨D15⟩ ⟨Column a⟩ ( jagad-dhi)tāt(yartha-trṣa)s sa rājā ⟨Column b⟩ punar vabhāṣe praṇidhāna(m) e(etat)[·]

⟨D16⟩ ⟨Column a⟩ bhavāvdhi-magnāñ janatāṁ samastā⟨Column b⟩m uttārayeyaṁ sukr̥tena tena

⟨D17⟩ ⟨Column a⟩ ye kamvujendrā⟨ḥ⟩ kuśalā(nura)ktā ⟨Column b⟩ (Imāṁ) pratiṣṭhāṁ mama rakṣitāraḥ

⟨D18⟩ ⟨Column a⟩ te sān(va)yāntaḥ-pura-mantri-mittrā ⟨Column b⟩ nirāmayaṁ mokṣa-puraṁ la(bheran·)

⟨D19⟩ ( nānā-divyā)[ṅganābhi](r v)[v]i[ra](cita-ratibhir bhū)[ri]-(divyopabhogai)r

⟨D20⟩ d(īvye)yur divyadehā divi ditidanujāṁs tejasā tejayanta(ḥ)

⟨D21⟩ [dārḍhyan nītvā samantā](d a)calita(m a)ni¡s!aṁ rakṣayā svaḥpra(yāṇe)

⟨D22⟩ [ye niśrenīkariṣyanty aku](śaladalanaṁ puṇyam etan madīyam·)

Commentary

Restitutions are mainly based on the almost identical inscription K. 912.

Bibliography

Edited preliminarily by Kunthea Chhom from the estampages EFEO 430.