Biyala Plate of Mahīpāla I, year 35

Version: (8e0068c), last modified (df8163d).

Edition

Seal

śrī-mahīpāladevasya

Plate

⟨Page 1r⟩

⟨1⟩ @svasti maitrīṅ kūruṇya-ratna-pramudita-hr̥dayaḥ pre-

⟨2⟩ yasīṁ saṁdadh⟨ā⟩naḥ samyak-samvodhi-vidyā-sarid-amala-jala-kṣā-

⟨3⟩ litājñāna-paṅkaḥ| jitvā yaḥ kāma-kāri-prabhavam abhibha-

⟨4⟩ vaṁ śāśvatīm prāpa śāntiṁ sa śrīmal-lokanātho jayati

⟨5⟩ daśavalo ’nyaś ca gopāladevaḥ|| lakṣmī-janma-niketanaṁ

⟨6⟩ samakaro voḍhuṁ kṣamaḥ kṣmā-bharam pakśa-c(ch)eda-bhayād upasthitavatām ekāśrayo bhūbhr̥tām·| maryādā-paripālanaika-nira-

⟨7⟩ taḥ śauryālayo ’smād abhūd dugdhāmbhodhi-vilāsa-hāsi-mahimā śrī-dharmmapālo nr̥paḥ|| rāmasye(va) gr̥hīta-satya-tapasas tasyā-

⟨8⟩ nurūpo guṇaiḥ saumittrer udapādi tulya-mahimā vākpāla-nāmānu(ja)ḥ| yaḥ śrīmān naya-vikramaika-vasati⟨r⟩ bhrātuḥ sthitaḥ

⟨9⟩ śāsane śūnyāḥ śatru-patāki⟨nī⟩bhir aka(ro)d ekātapattrā diśaḥ⟨||⟩ tasmād upendra-caritair (ja)gatīṁ punānaḥ putro vabhūva vijayī ja-

⟨10⟩ yapāla-nāmā| dharmma-dviṣāṁ śamayitā yudhi devapāle yaḥ pūrvvaje bhuvana-rājya-sukhāny anaiṣīt·|| śrīmān vigrahapālas tat-sūnur a-

⟨11⟩ jātaśatrur iva jātaḥ| śatru-vanitā-prasādhana-vilopi-vimalāsi-jala-dhāraḥ|| dikpālaiḥ kṣiti-(pāla)nāya dadhataṁ dehe vibha-

⟨12⟩ ktāṅ guṇān· śrīmataṁ janayām vabūva tanayaṁ nārāyaṇaṁ sa prabhum·| yaḥ kṣoṇīpatibhiḥ śiro-maṇi-rucā-śliṣṭāṅghri-pīṭhopalaṁ nyāyopā-

⟨13⟩ ttam alañcakāra caritaiḥ svair eva dharmmāsanam·|| toyāśayair jaladhimūla-gabhīra-garvbhair ddevālayaiś ca kula-bhūdhara-tulya-kakṣaiḥ|

⟨14⟩ vikhyāta-kīrttir abhavat tanayaś ca tasya śrī-rājyapāla Iti madhyama-loka-pālaḥ|| tasmāt pūrvva-kṣiti-dhrān nidhir iva mahasāṁ

⟨15⟩ rāṣṭrakūṭānvayendos tuṅgasyottuṅga-mauler dduhitari tanayo bhāgyadevyāṁ prasūtaḥ| śrīmān gopāladevaś cirataram avaner eka-pa-

⟨16⟩ tnyā Ivaiko bharttā ’bhūn naika-ratna-dyuti-khacita-catuḥ-sindhu-citrāṁśukāyāḥ|| yaṁ svāminaṁ rāja-guṇair a(n)ūnam āsevate cārutayā-

⟨17⟩ nuraktā| Utsāha-mantra-prabhu-śakti-lakṣmīḥ pṛthvīṁ sapatnīm iva śīlayantī|| tasmād vabhūva savitur vvasu-koṭi-varṣī (kālena) candra I-

⟨18⟩ va vigrahapāladevaḥ| netra-priyeṇa vimalena kalāmayena yenoditena dalito bhuvanasya tāpaḥ|| hata-sakala-vipakṣaḥ

⟨19⟩ saṅgare vāhu-darppād anadhikr̥ta-viluptaṁ rājyam āsādya pitryaṁ⟨|⟩ nihita-caraṇa-padmo bhūbhujāṁ mūrddhni tasmād abhavad avanipālaḥ śrī-ma-

⟨20⟩ hīpāladevaḥ|| deśe prāci p⟨r⟩acura-payasi svaccham āpīya toyaṁ svairaṁ bhrāntvā tad-anu malayopatyakā-candaneṣu⟨|⟩ kr̥tvā sāndrair mmaru-

⟨21⟩ ṣu jaḍatāṁ śīkarair avbhra-tulyāḥ prāleyādreḥ kaṭakam abhajan yasya senā-gajendr⟨ā⟩⟨||⟩ sa khalu bhāgīrathī-patha-pravarttamāna-nānā-vidha-nau-vā-

⟨22⟩ ṭaka-sampādita-setuvandha-nihita-śaila-śikhara-śreṇī-vibhramāt·| niratiśaya-ghana-ghanāghana-ghaṭā-śyāmāyamāna-vāsara-la-

⟨23⟩ kṣmī-samāravdha-santata-jalada-samaya-sandehāt·| Udīcīnāneka-narapati-prābhr̥tīkṛtāprameya-haya-vāhinī-khara-khuro-

⟨24⟩ tkhāta-dhūlī-dhūsarita-digantarālāt·| parameśvara-sevā-samāyātāśeṣa-jamvudvīpa-bhūpālānanta-pādāta-bhara-namad-avaneḥ[*]

⟨25⟩ [*****]samāvāsita-śrīmaj-jaya-skandhāvārāt·| paramasaugato mahārājādhirāja-śrī-vigrahapāladeva-pādānu-

⟨26⟩ dhyātaḥ parameśvaraḥ paramabhaṭṭārako mahārājādhirājaḥ śrīmān mahīpāladevaḥ kuśalī|| śrī-pu{r}ṇḍravarddhana-bhuktau |

⟨27⟩ koṭīvarṣa-viṣaye | Ama[*]lakī-maṇḍalāntaḥpāti-sva-samvaddhāvicchinna-talopeta[**]

⟨28⟩ palāśavr̥nde| sahasra-purāṇa-pramāṇe[…]

⟨Page 1v⟩

⟨29⟩ [******]samu⟨pa⟩gatāśeṣa-rāja-puruṣān·| raja| rā-

⟨30⟩ janyaka(| rā)japutra| rājāmātya| mahāsāndhivigrahika| ma-

⟨31⟩ hākṣapaṭalika| mahāsāmanta| mahāsenāpati| mahāpra-

⟨32⟩ tihāra| daussādhasādha(n)i(ka)| mahādaṇḍanāyaka| mahāku-

⟨33⟩ mārā(mā)tya| rājasthānīyoparika| daśāparādhika| cauroddharaṇika| dāṇḍika| dāṇḍap⟨ā⟩śika| śaulkika| gaulmika| kṣetra-

⟨34⟩ pa| prāntapāla| koṭṭapāla| Aṅgarakṣa| tad-āyukta| viniyuktaka| hasty-aśvoṣṭra-nau-vala-vyāpr̥taka| kiśora-vaḍavā-mahiṣy-a-

⟨35⟩ jāvikādhyakṣa| (dū)ta-preṣaṇika| gamāgamika| Abhitvaramāṇa| viṣayapati| grāmapati| tarika| gauḍa| mālava| khaśa| hū-

⟨36⟩ ṇa| kulika| karṇṇāṭa| lāṭa| cāṭa| bhaṭa| sevakādīn anyāṁś cākīrttitān·| rāja-pādopajīvinaḥ| prativāsino vrāhmaṇottarā-

⟨37⟩ n· maha(tta)mottama-kuṭumvi-puroga-medāndhra-caṇḍāla-paryantān·| yathārhaṁ mānayati vodhayati| samādiśati ca| vidita-

⟨38⟩ m astu bhavatām·| yathopari-likhito ’!yaṁ grāmaḥ | sva-sīmā-tr̥ṇa-p¿u?ti-gocara-paryantaḥ| sa-talaḥ| soddeśaḥ| sā(mra)-madhū-

⟨39⟩ k{ā}ḥ| (sa-ja)lasthalaḥ| sa-garttoṣaraḥ| sa-daśāpacāraḥ| sa-cauroddharaṇaḥ| pari¿d?r̥ta{|}-sarvva-pīḍaḥ| A-cāṭa-bhaṭa-praveśaḥ

⟨40⟩ A(kiñcit)-pragrāhyaḥ| samasta-bhāga-bhoga-kara-hiraṇyādi-pratyāya-sametaḥ| bhūmicchidra-nyāyena| Ā-candrārkka-kṣiti-sama-

⟨41⟩ -kāla(ṁ| mā)tā-pitror ātmanaś ca puṇya-yaśo ’!bhivr̥ddhaye| bhagavantaṁ vuddha-bha(ṭṭāraka)m uddiśya| [**](sa)gotrāya| Aṅgira[sa]-

⟨42⟩ -Āmahīyavaurukṣaya-pravarāya| manoratha-savrahmacāriṇe| paippalāda-śākhādhyāyine| mīmāṁsā-vyākaraṇa-tarkka-vi-

⟨43⟩ dyā-vide(|) [*]smintā-maṇḍala-vinirggatāya| kamanāhāra-vāstavy(āya)| [******](da-pau)[***](bhaṭṭa-la)kṣmīdhara-putrā-

⟨44⟩ ya| bhaṭṭap[u]tra-(śrī-g)ra(ha)devaśarmmaṇe| viśuvat-saṁkrāntau vidhivat·| gaṅgāyāṁ (snātvā śāsanī-kr̥)tya pradatto Asmābhiḥ| A-

⟨45⟩ to bhavadbhiḥ (sa)rvv(ai)r evānumantavyam·| bhāvibhir api bhūpatibhiḥ| bhūmer ddā(na-pha)la-(gau)ra(vā)t·| Apaharaṇe ca mahānara-

⟨46⟩ ka-pāta-bhayā(t· dā)nam idam anumodyānupālanīyam·| prativāsibhiś ca kṣetra(karai)ḥ Ājñā-śravaṇa-vidheyī bhūya yathā-

⟨47⟩ -kālaṁ samucita-bhāga-bhoga-kara-hiraṇyādi-pratyāyopanayaḥ{|} kārya Iti|| samvat· 35 Āṣāḍha-dine 1⟨||⟩ bhavanti cā-

⟨48⟩ tra dha(rmmānuśa)nsinaḥ ślokāḥ|| vahubhir vasudhā dattā rājabhis sagarādibhiḥ| yasya yasya yadā bhūmis tasya tasya tadā phala-

⟨49⟩ m·|| (bhūmiṁ yaḥ) pratigr̥hnāti yaś ca bhūmiṁ pra⟨ya⟩cchati| Ubhau tau puṇya-karmmāṇau niyataṁ svargga-gāminau|| gām ekāṁ svarṇṇam eka-

⟨50⟩ ñ ca bhū(mer apy arddha)m aṅgulam·| haran narakam ⟨ā⟩yāti yāvad āhūta-saṁplavam·|⟨|⟩ ṣa(ṣṭ)im varṣa-sahasrāṇi svargge modati bhūmidaḥ| Ā-

⟨51⟩ kṣeptā (cānuman)tā ca tāny eva narake vaset·|| svadattām paradattām vā yo hareta vasundha(rām·|) (sa) viṣṭhāyāṁ krimir bhūtvā pitr̥-

⟨52⟩ bhiḥ (saha pacyate)|| sarvvān etān bhāvinaḥ pārthivendrā(n) (bhū)yo bhūyaḥ prārthayaty eṣa rāmaḥ| sā(mā)nyo ’yaṁ dharmma-setur nnr̥pāṇāṁ kā-

⟨53⟩ le (kāle) pāla(nīyaḥ krame)ṇa|| Iti kamala-dalām(vu)-v(i)ndu-lolāṁ śriyam anucintya manuṣya-jīvitañ ca| sakalam idam u-

⟨54⟩ (hr̥tañ ca) vuddhvā na hi puruṣaiḥ parakīrttayo vilopyāḥ|| śrī-mahīpāladevena dvija-śreṣṭhopapādite| (mantri)-śrī-(p)-

⟨55⟩ thivīsiṅha śāsane dūtakaḥ kr̥taḥ|| poṣa(lī)grāma-niryāta-(ś)ūdradevasya sūnunā| Idaṁ śāsanam utkīrṇṇaṁ śrī-dāmā-

⟨56⟩ di(tya)-śilpinā||

Apparatus

Part B

⟨24⟩ samā • Written in smaller characters.

Bibliography

First published by S. B. Bhattacharya1987 in Bengali. Re-edited by Ryosuke Furui2010 based on the photoprints acquired from Department of Archaeology, Govt. of Bangladesh, Dhaka. Now re-edited from the digital photograohs taken by Furui on 11/07/2013.

Primary

[RF] Furui, Ryosuke. 2010. “Biyala copperplate inscription of Mahīpāla I.” PSJA New Series 1, pp. 99–106. [URL].

Secondary

Bhattacharya, Swapan Bikas. 1987. “Prathama Mahīpāladeber Biyālā tāmraphalaka.” BASP 5, pp. 1–9.