Svayambhu: Digital Critical Edition and Translation of an Old Javanese Juridical Text
Authors of digital edition: Arlo Griffiths & Timothy Lubin
Filename: DHARMA_CritEdSvayambhu.xml
Language: Old Javanese
Repository:
Version: part commented since without access_token with github actions api calls are limited – still working on it
Editorial
- Project:
- Encoded in TEI according to the Conventions of Project DHARMA
-
Lubin’s work has been supported by fellowships from the National Endowment for the Humanities (USA) and the American Council of Learned Societies.
- Editorial declaration:
- normalization:
- All mss. show the strong tendency for a length-mark to be applied to clause-final -a. In many cases we have ignored this length mark and opted for a reading/normalization with -a.
- normalization:
Witnesses
-
[L]
Leiden, the Netherlands, University Libraries, Special Collections: van der Tuuk collection, Or. 4530
- Physical Description: Balinese script on paper; typed Roman transcript: Leiden BCB portfolio 165
-
[K]
Singaraja, Bali, Indonesia, Kirtya, 774 (kropak 3) II A/3/774
- Physical Description: Balinese script on lontar. We have read the text from photos of the lontar made by Ida Bagus Komang Sudarma. We did not use the typed Roman transcript HKS 1883 = Leiden Or. 15.027.
-
[M]
Singaraja, Bali, Indonesia, Kirtya, 280 (kropak 3) II A/3/280
- Physical Description: Balinese script on lontar. Complete in 37 folios, 3.5 × 50.4 cm. We have had access to this manuscript only through a typed Roman transcript: HKS 3046 = Leiden Or. 16.190.
-
[B]
Jalan Wisnu no. 46, Banjar Peken, Desa Peken, Kecamatan Marga, Kabupaten Tabanan,
Bali, Indonesia, Gria Gede Belayu,
- Physical Description: Balinese script on lontar. We have read the text from photos of the lontar made by a team from the Unit Lontar at Universitas Udayana. Copies of a typed roman transcript are available in Leiden UB Or. 21.782 = HKS no. 5638, Sydney Bundle no. 224.13 (Tatwa Siwayambu, 87 pp., genre Tatwa, collection Gria Gede, Blayu, Marga, Tabanan).
- [SvaMSS] The Sanskrit text as implied by the Svayambhu manuscripts
- [EdO ] Olivelle 2005
Edition
invocationLet there be no obstacle!
Chapter 1 Account of Dharma
Dyad 1
vyavahārān didr̥kṣus tu
brāhmaṇaiḥ saha pārthivaḥ |
mantrajñair mantribhiś caiva
vinītaḥ praviśet sabhām ||
- MDhŚ 8.1
kunaṅ ulaha saṅ prabhu, uniṅānira taṅ vyavahāranikaṅ rāt, arovaṅa ta sira brāhmaṇa vihikan maṅaji, lavan mantrinira vruh maviveka, sulakṣaṇaa ta sira tumamaa riṅ sabhā.
⟨1⟩[When the king is going to try a case, he should enter the court modestly accompanied by Brahmins and counselors who are experts in policy.] Now the practice of the king should be that he attends to litigation of the people.↓1 He should keep the company of Brahmins knowledgeable in studying treatises (maṅaji),↓2 along with his counselors who know how to judge with discernment. He should be dignified as he enters the court
Notes
↑1. Though we translate as active, we suppose uniṅānira comprises the passive irrealis form uniṅā-ən (→ uniṅān) besides pronominal suffix -(n)ira. Several epigraphic passages, from 11th- and 12th-century Java and Bali, describe the king as ‘attending to’ concerns of his subjects, using the verb uniṅā also employed here.↑2. The sequence brāhmaṇa vihikan maṅaji occurs also in §6; vruh maṅaji in §321. List all occurrences.
Dyad 2
tatrāsīnaḥ sthito vāpi
pāṇim udyamya dakṣiṇam |
vinītaveṣābharaṇaḥ
paśyet kāryāṇi kāryiṇām ||
- MDhŚ 8.2
aliṅgihāpagəha ta sira riṅ sabhā, taṅanira təṅən atah ulahakənira, hayvātuduh-tuduh* kiva, bhūṣaṇa-pahyasniṅ vvaṅ suśīlātah lviranira, iṅət-iṅətənirātah yogyāyogyani kāryanikaṅ mavyavahāra kālih.
Dyad 3
pratyahaṁ deśadr̥ṣṭaiś ca
śāstradr̥ṣṭaiś ca hetubhiḥ |
aṣṭādaśasu mārgeṣu
nibaddhāni pr̥thak pr̥thak ||
- MDhŚ 8.3
*sari masiha sirān ṅiṅət-iṅəta makasādhanaṅ varah-varah saṅ hyaṅ āgama mānavādi, mvaṅ sakinapagəhakənikaṅ sapañjiṅ deśanya, deśa ṅaranya, sa⟨ka⟩ḍaṅayan⟨,⟩ sajasun-vuṅkal, savuravan, sakanuruhan, an [tan] hana *kaparəkanya deniṅ āgama, ya ika deśadr̥ṣṭa ṅaranya, an deśa sasiki svadeśanikaṅ vyavahāra, aṣṭādaśasu mārgeṣu, irikā sthānaniṅ vyavahāra vvalu vlas kvehnya, salviraniṅ vicāraniṅ vyavahāra, hana tinəmunya ṅkāna salah siki, paḍa madudva-dudvan viṣayanya.
Dyad 4
hiṁsāṁ yaḥ kurute kaś cid
deyaṁ vā na prayacchati |
sthāne te dve vivādasya
bhinne ’ṣṭādaśadhā punaḥ ||
- This stanza is absent from Olivelle 2005’s constituted text of MDhŚ, though it is referenced in his app. crit. for one manuscript. The stanza occurs in ed. Mandlik 1886 as 8.4 with reading bhinno, where our text implies bhinne.
hiṁsāṁ yaḥ kurute kaś cit, hana vvaṅ mamatyani nirdoṣa, kunaṅ deyam vā na prayacchati, tan paveh irikaṅ yogya vehakəna, aveh irikaṅ tan yogya vehakənanya kunaṅ, sthāne te dve vivādasya, ya ika sthānaniṅ vyavahāra, rvaṅ siki mūlanya, bhinne ’ṣṭādaśadhā punaḥ, matəmahan ta ya vvalu vlas vəkasan.
Dyad 5
teṣām ādyam r̥ṇādānaṁ
nikṣepo ’svāmivikrayaḥ |
saṁbhūya ca samutthānaṁ
dattasyānapakarma ca ||
- MDhŚ 8.4
vetanasya na ca dānam
saṁvidaś ca vyatikramaḥ |
krayavikrayānuśayo
vivādaḥ svāmipālayoḥ ||
- MDhŚ 8.5
sīmāvivādadharmaś ca
pāruṣye daṇḍavācike |
steyaṁ ca sāhasaṁ caiva
strīsaṁgrahaṇam eva ca ||
- MDhŚ 8.6
strīpuṁdharmo vibhāgaś ca
dyūtam āhvānam eva ca |
padāny aṣṭādaśaitāni
vyavahārasthitāni ha ||
- MDhŚ 8.7
lvirnya, teṣām ādyam r̥ṇādānam, tan kasahuraniṅ pihutaṅ, ādiniṅ vyavahāra. nikṣepa, tan kavehaniṅ patuvava. asvāmivikraya, adval tan dravya. sambhūya ca samutthānam, tan kaduman ulihiṅ kinabehan. dattasyānapakarma ca, *karuddhāniṅ huvus vinehakən.
vetanasya na ca dānam, tan kavehaniṅ upahan. samvidaś ca vyatikramaḥ, advā riṅ samaya. krayavikrayānuśayo, alarāmbəknyān ⟨padvalnya,⟩ paməlinya kunaṅ. vivādaḥ svāmipālayoḥ, vivādaniṅ *pinaṅvanakən mvaṅ maṅvan.
sīmāvivādadharmaś ca, kaücapaniṅ vatəs. pāruṣye daṇḍavācike, ḍaṇḍaniṅ sāhasa, vākpāruṣya. steyam, pavr̥ttiniṅ maliṅ. sāhasam, ulah sāhasa. ⟨strī⟩saṁgrahaṇam eva ca, ulah tan yogya riṅ ⟨strī, strīpuṁdharmo, dharmaniṅ⟩ laki-strī.
vibhāgaś ca, kadumaniṅ dravya. dyūtam, totohan tan prāṇi. āhvānam, totohan prāṇi. padāny aṣṭādaśaitāni, nahan ta vvalu vlas lvirnya. vyavahārasthitāni ha, byakta pinakasthānaniṅ vyavahāra.
Dyad 6
eṣu sthāneṣu bhūyiṣṭhaṁ
vivādaṁ caratāṁ nr̥ṇām |
dharmaṁ śāśvatam āśritya
kuryāt kāryavinirṇayam ||
- MDhŚ 8.8
eṣu sthāneṣu bhūyiṣṭham, ikaṅ vyavahārasthāna vvalu vlas, kapva hana katəmunya ṅkāna, kapagəhakəna saṅ prabhu, yuktinikaṅ vyavahāranya, apan gavayakənanira pagəh i kāryanikaṅ yogya pagəhakənanira.
Dyad 7
yadā svayaṁ na kuryāt tu
nr̥patiḥ kāryadarśanam |
tadā niyuñjyād vidvāṁsaṁ
brāhmaṇaṁ kāryadarśane ||
- MDhŚ 8.9
kunaṅ saṅ prabhu hayva sira gumavayakən ikaṅ kāryāmivakṣa guṇadoṣa, akona ta sira riṅ saṅ brāhmaṇa vihikan maṅaji, kumavruhana yogyāyogyanikaṅ vvaṅ mavyavahāra kālih.
Dyad 8
aṣṭādaśapadābhijñaṁ
prāḍvivāketi saṁjñitam |
ānvīkṣikyāṁ ca kuśalaṁ
śrutismr̥tiparāyaṇam ||
- This stanza is absent from the constituted text in Olivelle 2005, though it is referenced in its app. crit. for ms. Ox2 after 8.9. Mandlik 1886: page 877 and Jha 1939: page 78 include the stanza at the beginning of Medhātithi’s comment on 8.9; in his notes, Jha (1924: page 490) refers to citations of this verse in medieval scholastic works. By contrast with the cases in §4 and §240, van Naerssen (1941: page 374 / 1956: page 130) did not notice that the Old Javanese text here implies the presence of this stanza because no segments of the Sanskrit original are quoted.
saṅ brāhmaṇa saṅ vruh riṅ aṣṭādaśavyavahāra, sira ta saṅ sinaṅguh prāgvivāka, saṅ vruh riṅ aji tarka, vruha riṅ śruti veda.
Dyad 9
vicāre pr̥cchati praśnaṁ
pratipraśnaṁ tathaiva ca |
priyapūrvaṁ prāg vadati
prāḍvivākas tataḥ smr̥taḥ ||
- This stanza is present neither in the constituted text of Olivelle 2005, nor in its app. crit., but is known to have occurred in a text often cited in medieval scholastic works, viz. the Br̥haspatismr̥ti (ed. Rangaswami Aiyangar 1941 1.1.69, transl. Jolly 1889 1.12).
kunaṅ ikaṅ takvan iṅ vicāra, gavayakəna rumuhun, sādhana saṅ prāgvivāka matakvan irikaṅ mavyavahāra kālih, vivekanira ta sahurnya vəkasan, mataṅyan prāgvivāka pva ṅaranira.
Dyad 10
so ’sya kāryāṇi saṁpaśyet
sabhyair eva tribhir vr̥taḥ |
sabhām eva praviśyāgryām
āsīnaḥ sthita eva vā ||
- MDhŚ 8.10
aṅiṅət-iṅəta ta saṅ prāgvivāka, i kāryanikaṅ mavyavahāra kālih, arovaṅa ta sira vvaṅ yogya riṅ sabhā tigaṅ viji, tumamaa ta sirāluṅguhāpagəha riṅ sabhā.
Dyad 11
yasmin deśe niṣīdanti
viprā vedavidas trayaḥ |
rājñaś ca prakr̥to vidvān
brāhmaṇas tāṁ sabhāṁ viduḥ ||
- MDhŚ 8.11
saṅ brāhmaṇa tigaṅ siki, paḍa vruh maṅaji, hana ta brāhmaṇa sasiki, prajñā vidagdha, vinidhi muṅgva riṅ deśa saṅ prabhu, ikaṅ deśa papupulanira, yeka deśa sabhā ṅaranya de saṅ paṇḍita.
Dyad 12
na sā sabhā yatra na santi vr̥ddhā
vr̥ddhā na te ye na vadanti dharmam |
nāsau dharmo yatra na satyam asti
na tat satyaṁ yac chalenānuviddham ||
- The verse implied here occurs as NārSm, Mātr̥kā 3, verse 17 (Lariviere 1989: part 1, page ???) and as NārMS, Vyavahāradarśanavidhi, verse 80
- The corresponding verse in MDhŚ 8.12 is different: dharmo viddhas tv adharmeṇa sabhāṁ yatropatiṣṭhate | śalyaṁ cāsya na kr̥ntanti viddhās tatra sabhāsadaḥ ||
ikaṅ sabhā, yan tan hana saṅ vr̥ddhah tan sabhā ṅaranya, saṅ vr̥ddhah yan tan vruh iṅ dharma, tan vr̥ddhah ṅaranira, saṅ vruh iṅ dharma, yan tan agəgvana kasatyan, tan dharma ṅaranika, kunaṅ yan tan ginavayakən ikaṅ dharma riṅ sabhā, sukət paṅəməh ṅaranika sahaneṅ sabhā, mapan ikaṅ deśa kinahananiṅ dharma, tan kavoraniṅ adharmi, yeka sabhā ṅaranya.
Dyad 13
sabhā vā na praveṣṭavyā
vaktavyaṁ vā samañjasam |
abruvan vibruvan vāpi
naro bhavati kilbiṣī ||
- MDhŚ 8.013
kunaṅ ikaṅ vvaṅ aṅujarakən prāya yukti, salah denya vəkasan, makveh ujarnya, vvaṅ katon doṣanya, ika ta kabeh tan yogya tumamaa riṅ sabhā.
Dyad 14
yatra dharmo hy adharmeṇa
satyaṁ yatrānr̥tena ca |
hanyate prekṣamāṇānāṁ
hatās tatra sabhāsadaḥ ||
- MDhŚ 8.014
mataṅyan maṅkana, dharmanika saṅ uniṅa riṅ dharma, hilaṅ ika deniṅ adharma riṅ sabhā, kasatyanira maṅkanātah hilaṅ ikā deniṅ adva riṅ sabhā, yapvan alah juga dharma deniṅ adharma, alah juga satya deniṅ adva, paḍa hana pva ya riṅ sabhā, patimbunaniṅ kuṇapa ṅaraniṅ sabhā yan maṅkana.
Dyad 15
dharma eva hato hanti
dharmo rakṣati rakṣitaḥ |
tasmād dharmo na hantavyo
mā no dharmo hato ’vadhīt ||
- MDhŚ 8.015
kunaṅ yan iṅilaṅakən saṅ hyaṅ dharma, maləs juga sira maṅilaṅakən, yan rinakṣa saṅ hyaṅ dharma⟨,⟩ maləs juga sira maṅrakṣa, mataṅyan maṅkana, hayvāṅilaṅakən dharma, liṅniṅ vvaṅ, tan paṅilaṅakən pva kita dharma, tan paṅilaṅakən sira iri ya, maṅkana liṅ ⟨[…].⟩
Dyad 16
atəhər pramāṇastava.
[…]
apan tan hana ləviha sakeṅ dharma, sira pinakapramāṇaniṅ loka, sira ta pinakasvarga saṅ magave hayu, sira pinakakaləpasan saṅ paṇḍita, tan maṅkana ikaṅ vvaṅ adharma, tan hana gamāntyanya maṅkanāta saṅka pisana tuvi.
Dyad 17
[…]
mapan ikaṅ loka kabeh, dharma umagəhakən ika, kinapagəhakən pva sira de saṅ yatna, maləs sira magəhakən, apan tan pāpa ikaṅ loka maṅkana, ikaṅ tan aṅilaṅakən dharma.
Dyad 18
vr̥ṣo hi bhagavān dharmas
tasya yaḥ kurute tv alam |
vr̥ṣalaṁ taṁ vidur devās
tasmād dharmaṁ na lopayet ||
- MDhŚ 8.016
mataṅyan maṅkana, ləmbu rūpa bhaṭāra dharma, hana pva vvaṅ tan agave dharma, yeka pāpa liṅniṅ deva, maṅkana pva ya, hayva kita maṅilaṅakən dharma.
Dyad 19
eka eva suhr̥d dharmo
nidhāne ’py anuyāti yaḥ |
śarīreṇa samaṁ nāśaṁ
sarvam anyad dhi gacchati ||
- MDhŚ 8.017
saṅ tumut ri kālaniṅ pati sira ta bhaṭāra dharma, mitra tan pakarva pva, parəṅ ilaṅ mvaṅ śarīra, mvaṅ dharma, kunaṅ ikaṅ dravya len sakerika, salah paran ika.
Dyad 20
pādo ’dharmasya kartāraṁ
pādaḥ sākṣiṇam r̥cchati |
pādaḥ sabhāsadaḥ sarvān
pādo rājānam r̥cchati ||
- MDhŚ 8.018
saṅ hyaṅ dharma saparapatan tinəmuniṅ mavyavahāra yan satya, maṅkana ikaṅ sākṣi yan satya, anəmu saparapatanira saṅ hyaṅ dharma, maṅkana saṅ mavivakṣa kabeh, yan satya anəmu saparapatanira saṅ hyaṅ dharmātah, saṅ prabhu anəmu saparapatanirātah, agəṅ juga phalaniṅ kasatyan ginavayakən.
Dyad 21
rājā bhavaty anenās tu
mucyante ca sabhāsadaḥ |
eno gacchati kartāraṁ
nindārho yatra nindyate ||
- MDhŚ 8.019
saṅ prabhu tan kahanan sira riṅ pāpa, saṅ mavivakṣa kabeh luput sira riṅ pāpa, ikaṅ mavyavahāra salah pakṣanya juga təmpuhanya, nininda siṅ saṅkananya, kahava tkeṅ deśa kahananya.
Dyad 22
jātimātropajīvī vā
kāmaṁ syād brāhmaṇabruvaḥ |
dharmapravaktā nr̥pater
na tu śūdraḥ kathaṁ cana ||
- MDhŚ 8.20: Our text gives no paraphrase for the first stanza grouped in this section.
yasya śūdras tu kurute
rājño dharmavivecanam |
tasya sīdati tad rāṣṭraṁ
paṅke gaur iva paśyataḥ ||
- MDhŚ 8.021
maṅkana saṅ prabhu, yan śūdra prāgvivākanira, kaḍatvanira durbala kṣaya, kadi ləmbu kapətək riṅ latək ajro.
- kadi ləmbu kapətək riṅ latək ajro
- Cf. Bhīṣmaparva 124.19: kadi ləmbu kapətək iṅ latək.
Dyad 23
yad rāṣṭraṁ śūdrabhūyiṣṭhaṁ
nāstikākrāntam advijam |
vinaśyaty āśu tat kr̥tsnaṁ
durbhikṣavyādhipīḍitam ||
- MDhŚ 8.022
ikaṅ rājya yan kakehaniṅ śūdra, akveh vvaṅ manayākən deva iriya, tan pabrāhmaṇa ikaṅ rājya maṅkana, śīghra hilaṅ deniṅ lapā vyādhi bhaya kaḍatvanira.
Dyad 24
[…]
maṅkana pva ya, maṅutusa ta sirāmivakṣaa*, vvaṅ vruh iṅ āgama, śīghra maṅucapa yan tinakvanan, saṅ makveh kavruhnira śruti veda, paḍaməlakəna vataṅan pāt, ikaṅ vetan *pamivakṣana, sakveh saṅ umuṅguh irika, sira ta paḍa umiṅət-iṅəta sarasaniṅ vyavahāra.
Dyad 25
dharmāsanam adhiṣṭhāya
saṁvītāṅgaḥ samāhitaḥ |
praṇamya lokapālebhyaḥ
kāryadarśanam ārabhet ||
- MDhŚ 8.023
maṅkanānakəna sajiniṅ vataṅan, apuy riṅ payajñan, kumbha mesya bañu, halalaṅ, sarvavīja, maṇik curiga muṅgva riṅ səṇḍi. tumama pva saṅ prāgvivāka riṅ sabhā, mavəḍihana, asalimputa, maṅañjalia riṅ caturlokapāla, luməkasa ta sira maṅiṅət-iṅəta kāryanikaṅ mavyavahāra kālih.
Dyad 26
arthānarthāv ubhau buddhvā
dharmādharmau ca kevalau |
varṇakrameṇa sarvāṇi
paśyet kāryāṇi kāryiṇām ||
- MDhŚ 8.025
kavruhananira taṅ ujar adon lavan tan padon, mvaṅ ikaṅ tuhu lavan adva, nahan ta kāryanikaṅ ⟨ma⟩vyavahāra kālih, iniṅət-iṅətənira, tumutana kramaniṅ varṇanikaṅ ⟨ma⟩vyavahāra.
Dyad 27
bāhyair vibhāvayel liṅgair
bhāvam antargataṁ nr̥ṇām |
svaravarṇeṅgitākāraiś
cakṣuṣā ceṣṭitena ca ||
- MDhŚ 8.025
adharmabuddhinikaṅ ⟨ma⟩vyavahāra, iṅətakənanya tuvi, kavruhana, de saṅ prāgvivāka, vāhyaliṅgaiḥ, makanimitta *paṅanumāna katon, śabdanya kasalahan, kavənəsan, eṅas tan asiga ri vəkasan, mulat muliṅā, salah alaṅə̄.
Dyad 28
ākārair iṅgitair gatyā
ceṣṭayā bhāṣitena ca |
netravaktravikāraiś ca
gr̥hyate ’ntargataṁ manaḥ ||
- MDhŚ 8.026
takvan ikaṅ manah, alit pinakabuṅkahiṅ buddhi, yadyapi inət-ətakən ya denikaṅ avyavahāra, yan adharma, kavruhana ika de saṅ prāgvivāka, makanimitta vāhyaliṅga. ākāraiḥ, iṅgitaiḥ, lakunya, ulahnya, śabdanya, vikāraniṅ ulatnya, vənəsniṅ mukhanya.
colophon
iti dharmacarita.
Chapter 2 Protection of Faithful Women
Dyad 29
bāladāyādikaṁ rikthaṁ
tāvad rājānupālayet |
yāvat sa syāt samāvr̥tto
yāvad vātītaśaiśavaḥ ||
- MDhŚ 8.027
kunaṅ dravya kaliliraniṅ rare uvuh-uvuh, kəmitən kəkəsana saṅ prabhu, ikaṅ dravya, yan apa maṅkana, yāvat sa syāt samāvr̥tto, yan huvus maṅaji, yan tapvan vənaṅ rumakṣa dravyanya, kunaṅ yan huvus mulih sakiṅ gurunya, vənaṅ rumakṣa dravyanya, vehakəna ikaṅ dravya iriya.
Dyad 30
vaśāputrāsu caivaṁ syād
rakṣaṇaṁ niṣkulāsu ca |
pativratāsu ca strīṣu
vidhavāsv āturāsu ca ||
- MDhŚ 8.028
strī valva-valvan mānak rare rakṣanən ika de saṅ prabhu, strī valu tan pabapebu, strī valu vyādhi, *makapaṅguhan satyanya riṅ jalunya, ika ta katiga rakṣanən de saṅ prabhu, sira aṅilaṅakəna yan hana vvaṅ avamāna iriya, mataṅnyan maṅkana, ikaṅ kasatyan haneriya, pāvak bhaṭāra dharma katvaṅananira, kunaṅ yan ⟨tan⟩ satya ikaṅ strī, hayva saṅ prabhu parabyāpāra irikā kabeh.
Dyad 31
jīvantīnāṁ tu tāsāṁ ye
tad dhareyuḥ svabāndhavāḥ |
tāñ chiṣyāc cauradaṇḍena
dhārmikaḥ pr̥thivīpatiḥ ||
- MDhŚ 8.029
yapvan hana kadaṅnikaṅ strī valu satya səḍaṅnyan ahurip, umalapa dravyanya, daṇḍan ikaṅ aṅalap de saṅ prabhu, sadaṇḍaniṅ maliṅ daṇḍaanya.
colophon
iti strīsatyasaṅrakṣaṇa.
Chapter 3 Account of Established Norms
Dyad 32
pranaṣṭasvāmikaṁ rikthaṁ
rājā tryabdaṁ nidhāpayet |
arvāk tryabdād dharet svāmī
pareṇa nr̥patir haret ||
- MDhŚ 8.030
kunaṅ ikaṅ dravya tan hana saṅ madravya, kəkəsana de saṅ prabhu ikaṅ dravya maṅkana, təluṅ tahun lavasanya, yapvan təka ikaṅ madravya, aminta i sira, vehakəna ikaṅ dravya de saṅ prabhu, yapvan alivat sakeṅ tigaṅ tahun, alapən ikaṅ dravya de saṅ prabhu.
Dyad 33
mamedam iti yo brūyāt
so ’nuyojyo yathāvidhi |
saṁvādya rūpasaṁkhyādīn
svāmī tad dravyam arhati ||
- MDhŚ 8.031
dravyaṅku iki liṅnya, saṅ maṅaku dravya, ika taṅ maṅkana, takvanana ya irikaṅ dravya inakunya, vruh pva ye rūpanya siṅgih ika dravyanya, vehakəna iriya.
Dyad 34
avedayan pranaṣṭasya
deśaṁ kālaṁ ca tattvataḥ |
varṇaṁ rūpaṁ pramāṇaṁ ca
tatsamaṁ daṇḍam arhati ||
- MDhŚ 8.032
hana tan avruh ri kahilaṅaniṅ dravyanya, kālanya, nimittanya hilaṅ, varṇanya, rūpanya, kvehnya, kapva tika tan hana kinavruhanya, kevalya maṅaku dravya juga ya, ika ta vvaṅ maṅkana, yogya daṇḍan ika, samūlyanikaṅ dravya inakunya daṇḍaanya.
Dyad 35
ādadītātha ṣaḍbhāgaṁ
pranaṣṭādhigatān nr̥paḥ |
daśamaṁ dvādaśaṁ vāpi
satāṁ dharmam anusmaran ||
- MDhŚ 8.033
kunaṅ yan təpət paṅakunya, vruh pve rūpanya, ikaṅ dravya inakunya, vehakəna ikaṅ dravya iriya, *aṅśanana *sapanəmaniṅ dravyanya de saṅ prabhu, *sapapuluhanya kunaṅ, *paṅaṅśanira, rumakṣa dharmanira saṅ prabhu yan maṅkana.
Dyad 36
pranaṣṭādhigataṁ dravyaṁ
tiṣṭhed yuktair adhiṣṭhitam |
yāṁs tatra caurān gr̥hṇīyāt
tān rājebhena ghātayet ||
- MDhŚ 8.034
kunaṅ ikaṅ dravya, kinonakən saṅ prabhu kəkəsana deniṅ vadvā parcayanira, alapənya ta ya, mapa daṇḍanika de saṅ prabhu, yan maṅkana, sikəpən sabhākəna, corah ṅaranya, ambahakəna riṅ liman daṇḍaanya.
Dyad 37
mamāyam iti yo brūyān
nidhiṁ satyena mānavaḥ |
tasyādadīta ṣaḍbhāgaṁ
rājā dvādaśam eva vā ||
- MDhŚ 8.035
kunaṅ ikaṅ dravya alavas pinəṇḍəm, dravyaṅku iki liṅnya, pan tuhu dravyanya, tan kinəmit saṅ prabhu ika, yadyapin maṅkana, maṅkana de saṅ prabhu, sapanəmanikaṅ dravya, *sapararva-vəlasanya kunəṅ alapən anya.
Dyad 38
anr̥taṁ tu vadan daṇḍyaḥ
svavittasyāṁśam aṣṭamam |
tasyaiva vā nidhānasya
saṁkhyayālpīyasīṁ kalām ||
- MDhŚ 8.036
kunaṅ yan mithya ya, daṇḍan, i savilaṅnikaṅ dravya, ləvihana ta sapavvalunya, ləvihana sapanəm-bəlasnya kunaṅ.
Dyad 39
vidvāṁs tu brāhmaṇo dr̥ṣṭvā
pūrvopanihitaṁ nidhim |
aśeṣato ’py ādadīta
sarvasyādhipatir hi saḥ ||
- MDhŚ 8.037
kunaṅ saṅ brāhmaṇa, yan panəmva dravya pinəṇḍəm alavas, alapənira kabeh, tan aṅśanana de saṅ prabhu, mataṅnyan maṅkana, saṅ brāhmaṇa viśeṣan riṅ janma kabeh.
Dyad 40
yaṁ tu paśyen nidhiṁ rājā
purāṇaṁ nihitaṁ kṣitau |
tasmād dvijebhyo dattvārdham
ardhaṁ kośe praveśayet ||
- MDhŚ 8.038
saṅ prabhu kunaṅ yan panəmva dravya pinəṇḍəm alavas, aveha sira satəṅahnikaṅ dravya tinəmu denira i saṅ brāhmaṇa, ikaṅ satəṅah alapənira.
Dyad 41
nidhīnāṁ hi purāṇānāṁ
dhātūnām eva ca kṣitau |
ardhabhāg rakṣaṇād rājā
bhūmer adhipatir hi saḥ ||
- MDhŚ 8.039
mataṅyan maṅkana inalapnira sapanəmunikaṅ vvaṅ manəmu parva, kinarvanira lavan saṅ brāhmaṇa, phalanirān paṅrakṣaṅ rāt, apan svāminiṅ pr̥thivī tattvanira.
Dyad 42
dātavyaṁ sarvavarṇebhyo
rājñā caurair hr̥taṁ dhanam |
rājā tad upayuñjānaś
caurasyāpnoti kilbiṣam ||
- MDhŚ 8.040
kunaṅ ikaṅ dravya kālap deniṅ maliṅ, vehakəna irikaṅ madravya, i salviranikaṅ madravya, yan kapaṅgiha de saṅ prabhu ikaṅ dravya, kunaṅ yan inalap de saṅ prabhu ikaṅ dravya, sapāpaniṅ maliṅ kapaṅguh denira.
Dyad 43
jātijānapadān dharmān
śreṇīdharmāṁś ca dharmavit |
samīkṣya kuladharmāṁś ca
svadharmaṁ pratipādayet ||
- MDhŚ 8.041
ulah kinapagəhakən iṅ janma, mvaṅ kinapagəhakən iṅ thāni janapada, kinapagəhakən iṅ baṇyāga kunəṅ, kinapagəhakən iṅ kavatəkanya kunaṅ, ika ta kabeh kapagəhakəna de saṅ prabhu, yan ri svadharmanya, rumakṣa ri svadharmanira yan maṅkana.
Dyad 44
svāni karmāṇi kurvāṇā
dūre santo ’pi mānavāḥ |
priyā bhavanti lokasya
sve sve karmaṇy avasthitāḥ ||
- MDhŚ 8.042
yadyapi adoh puṇḍuhnya ikaṅ vvaṅ sādhu, ginavayakənya juga svakarmanya, yatna juga ri kajanmanya, kapva ta ya, apagəh ri svadharmanya sovaṅ-sovaṅ, rakṣan ika de saṅ prabhu, tan hana varṇasaṅkaranikaṅ rāt.
Dyad 45
notpādayet svayaṁ kāryaṁ
rājā nāpy asya pūruṣaḥ |
na ca prāpitam anyena
grasetārthaṁ kathaṁ cana ||
- MDhŚ 8.043
hayva saṅ prabhu prihavak yan paməgatakəna vyavahāra, prāgvivākanira maṅkanātah, tan prihavaka, tan paṅapa maṅaji yan tan paviveka, saṅka pisana tuvi.
Dyad 46
yathā nayaty asr̥kpātair
mr̥gasya mr̥gayuḥ padam |
nayet tathānumānena
dharmasya nr̥patiḥ padam ||
- MDhŚ 8.044
kady aṅganikaṅ tuha buru, tumut ikaṅ buron kəna panah denya, titisniṅ rahnya paṅavruhanya riṅ paranya, maṅkanāta saṅ prabhu, kavruhananira tādva-tuhunikaṅ ⟨ma⟩vyavahāra kālih, makanimitta *paṅanumāna vāhyaliṅgādi.
Dyad 47
satyam arthaṁ ca saṁpaśyed
ātmānam atha sākṣiṇaḥ |
deśaṁ kālaṁ ca rūpaṁ ca
vyavahāravidhau sthitaḥ ||
- MDhŚ 8.045
kavruhana saṅ prāgvivāka tuhuniṅ vyavahāra, buddhiniṅ mavyavahāra, sākṣinya, deśanya, kālanya, rūpanya, kapva kavruhananira, mapagəha ta sira, ri kavidhyaniṅ vyavahāra.
Dyad 48
sadbhir ācaritaṁ yat syād
dhārmikaiś ca dvijātibhiḥ |
tad deśakulajātīnām
aviruddhaṁ prakalpayet ||
- MDhŚ 8.046
ikaṅ maryāda huvus ginavayakən saṅ paṇḍita, dhārmika brāhmaṇa, gavayakəna tan paviruddha ya lavan deśa-kula-jāti-mārga de saṅ prāgvivāka.
colophon
iti maryādacarita.
Chapter 4 Account of (Non-payment of) Debt
Dyad 49
adhamarṇārthasiddhyartham
uttamarṇena coditaḥ |
dāpayed dhanikasyārtham
adhamarṇād vibhāvitam ||
- MDhŚ 8.047
kunaṅ ikaṅ vvaṅ mahutaṅ, tagihən kədvakəna denikaṅ mapihutaṅ, śuddhānya hutaṅnya ri saṅ pradhana, prakāśakənanya tuvi, *huvusaniṅ hutaṅnya.
Dyad 50
yair yair upāyair arthaṁ svaṁ
prāpnuyād uttamarṇikaḥ |
tair tair upāyaiḥ saṁgr̥hya
dāpayed adhamarṇikam ||
- MDhŚ 8.048
kunaṅ ikaṅ mapihutaṅ, upāyanya kapva kāraṇaniṅ pihutaṅnyan mijila, tan vehən maṅgəh atuṅgu, kāraṇanyan panahuranaṅ hutaṅnya.
Dyad 51
dharmeṇa vyavahāreṇa
chalenācaritena ca |
prayuktaṁ sādhayed arthaṁ
pañcamena balena ca ||
- MDhŚ 8.049
tagihən⟨,⟩ asih-asihən, konən manahura, kapiṅro⟨,⟩ taṅtaṅən mavyavahāra, kapiṅtiga, adāna sisilihan, kapiṅpat, dānana tuṅgal, maṅkana upāyaniṁ sumādhya pihutaṅnya mijila, tan kavənaṅ pva ya ikaṅ mahutaṅ deniṅ upāya pat, lakvakəna ta kapiṅlimaniṅ upāya, valātkāran, irən huluna.
- Kuṭāra-Mānava 107: riṅ voṅ ahutaṅ tan harəp anahura, katəmu deniṅ apihutaṅ, tagihən upasamanən iṅ manis iṅ ujar təmbehan, kapiṅro upayanən vətuvaniṅ hutaṅ, kapiṅtlu taṅtaṅen aucapan, kapiṅpat bañcananən sisilihana, kapiṅlima iridakna konən anuṅgonana saguṅiṅ pisis.
Dyad 52
yaḥ svayaṁ sādhayed artham
uttamarṇo ’dhamarṇikāt |
na sa rājñābhiyoktavyaḥ
svakaṁ saṁsādhayan dhanam ||
- MDhŚ 8.050
ikaṅ mapihutaṅ, sumādhya pihutaṅnya mijila, saṅkerikaṅ mahutaṅ, tatan uhutana de saṅ prabhu, apan tumagihakən māsnya ika, tunānyāya gatinya, kunaṅ ikaṅ ahutaṅ, ulih anyāya gatinya.
Dyad 53
arthe ’pavyayamānaṁ tu
karaṇena vibhāvitam |
dāpayed dhanikasyārthaṁ
daṇḍaleśaṁ ca śaktitaḥ ||
- MDhŚ 8.051
kunaṅ ikaṅ *anaṅguh mamuhaka ri hutaṅnya, tan katon riṅ *pañji ikaṅ puhakakənanya, sahurənya ikaṅ hutaṅ sakesi riṅ pañji saṅ pradhana, daṇḍa ta ya mātra sakavənaṅnya.
Dyad 54
r̥ṇe deye pratijñāte
pañcakaṁ śatam arhati |
apahnave tu dviguṇaṁ
tan manor anuśāsanam ||
- MDhŚ 8.139: This stanza is found in Olivelle 2005’s constituted text not after stanza 51 but only as stanza 139. See Olivelle’s comment on p. 956.
ikaṅ hutaṅ sinamayakən⟨,⟩ sahurən ya denikaṅ ahutaṅ, ri təka samaya pva tan sinahuranya, yogya daṇḍan ikaṅ vvaṅ maṅkana, daṇḍa limaṅ paṇa, tumutana satus paṇa, ku, 1, mā, 5, yan samaṅkana hutaṅniṅ mithyanya, kunaṅ yan paṅas tan pasamayānahura liṅnya, katəpətan deniṅ sākṣi mvaṅ tulis, ləpihakəna ikaṅ pañca paṇa, ku, 2, riṅ satus *paṅḍaṇḍeriya, maṅkana śāsana bhaṭāra manu.
ya tapva ahutaṅ, pinet kinuṅkuṅ ta ya de pradhana, sajatyahirahiri, məməndət kunaṅ, tan ambava Utənaradi, lvaṅ pivakaṅ nadya niṣṭa, pradhana tan sama ḍaṇḍa, ləbur pirak pradhana, təhər huculana kaṅ ahutaṅ.
salviriṅ niṣṭa tiniban hastacapala vākpāruṣya, tan katut iṅ ubhaya, ləbur pirak kaṅ pradhana, bantən iṅ pitara, ṅa.
mvah jajaka, hinuṅgah iṅ rabiniṅ voṅ, makādy oraraṅaniṅ len, yathā pinisah voṅ jalir ṅaran, jajaka pinikṣeṅ lokika, kneṅ lokika: sipat, ya ta lvir, 40000, tuvi pinaten kavnaṅ, ndah tan kneṅ lokika:, sajatya nir sipat.
voṅ apadva sinambat, hana len, tinurunakna śinabda, de upatya, sakvehiṅ sinambat buron hatavan brana, tinampak rah de haburva vnaṅ.
kunəṅ pvekaṅ tan tinuron, ḍaṇḍa kaṅ sinambat vrat iṅ apadu.
Dyad 55
apahnave ’dhamarṇasya
dehīty uktasya saṁsadi |
abhiyoktā diśed deśaṁ
karaṇaṁ vānyad uddiśet ||
- MDhŚ 8.052
kunaṅ yan paṅas tikaṅ ahutaṅ, tuduhakəna deśa kahanan yan pahutaṅ, pintonana pañji mvaṅ sākṣi.
Dyad 56
yatra na syāt kr̥taṁ pattraṁ
karaṇaṁ ca na vidyate |
na copalambhaḥ pūrvoktas
tatra daivī kriyā bhavet ||
- Olivelle’s ms. La1 interpolates this stanza after 8.52; Mandlik records it in brackets after 8.51 (likewise KSS and Dave). Medhātithi cites it in his commentary on 8.51 as an illustrative quotation with the words “thus they say” (tathāhuḥ), and with the reading pūrvokto daivī tatra.
yan tan hana patranikaṅ *ananagih, sādhananiṅ *ananagih tan hanātah, tan hana putra *kalāntara, tan hanāmituturi, samāsatyaa juga ya, bhaṭāra kumavruhanādva-tuhunya.
Dyad 57
adeśaṁ yaś ca diśati
nirdiśyāpahnute ca yaḥ |
yaś cādharottarān arthān
vigītān nāvabudhyate ||
- MDhŚ 8.053
hanāpihutaṅ tumuduh ikaṅ deśa, pisaniṅuna deśanikaṅ mahutaṅ, hana ta deśa tinuduh pūrvaka, vəkasan kinasnya, hana tan vruh ri kveh-kəḍikniṅ pihutaṅnya, mvaṅ tan vruh pakənaniṅ piraknyan *hinutaṅ.
Dyad 58
apadiśyāpadeśyaṁ ca
punar yas tv apadhāvati |
samyak praṇihitaṁ cārthaṁ
pr̥ṣṭaḥ san nābhinandati ||
- MDhŚ 8.054
hanāpihutaṅ madalihan mariṅ deśa pisaniṅun parananya riṅ lāgi, hana luṅhā riṅ təkaniṅ maṅucapana, tinakvanan de saṅ prāgvivāka i sanmukhanya, mənəṅ tan sumahuri,
Dyad 59
asaṁbhāṣye sākṣibhiś ca
deśe saṁbhāṣate mithaḥ |
nirucyamānaṁ praśnaṁ ca
necched yaś cāpi niṣpatet ||
- MDhŚ 8.055
hana ta luṅhā niṣkāraṇa, tumiṅgalakən paṅajinya, hana tatan hana kahyun yan huvus luməkas avyavahāra.
Dyad 60
brūhīty uktaś ca na brūyād
uktaṁ ca na vibhāvayet |
na ca pūrvāparaṁ vidyāt
tasmād arthāt sa hīyate ||
- MDhŚ 8.056
liṅ saṅ prāgvivāka, huvus tinakvananmami, lavanta mavyavahāra, adya siṅgih karika ujarnya ri kita, mavaraha ta kita iri kami, maṅkana liṅ saṅ prāgvivāka, tatan sahur, hana tan eṅət ri ujarnya tambeyan, hana tatan vruh ri rumuhun kāri, ika ta maṅkana kabeh, ya tika sorakəna vicāranya.
Dyad 61
jñātāraḥ santi mety uktvā
diśety ukto diśen na yaḥ |
dharmasthaḥ kāraṇair etair
hīnaṁ tam iti nirdiśet ||
- The third lemma suggest a difference transmission of the base text: diśety ukto diśen na cet.
jñātāraḥ santi mety uktvā, hana ta vvaṅ makveh sākṣinya, diśeti, kinon ta ya mijilakəna sākṣinya, na cet, tatan vijilakən ya, ika taṅ maṅkana, varahakəna yan sor pakṣanya, makanimitta salahniṅ kira-kiranya, dharma saṅ prāgvivāka yan maṅkana.
Dyad 62
abhiyoktā na ced brūyād
vadhyo daṇḍyaś ca dharmataḥ |
na cet tripakṣāt prabrūyād
dharmaṁ prati parājitaḥ ||
- The paraphrase suggests that the received reading, instead of vadhyo, was bādhyo, baddhyo or bandhyo, the former two being among the variant readings recorded by Olivelle. The manuscripts for the paraphrase also seems to presuppose a reading trisākṣiṇam bruyāt (or the like) instead of tripakṣāt prabruyāt. But no such variant is reported in Olivelle’s edition.
hana vvaṅ managih-nagih, tinakvanan kāraṇaniṅ pihutaṅnya, tatan sumahur kapənət, sikəpən, yogya daṇḍan ika, satinagihakənanya ləpihakəna. kunaṅ ikaṅ anagih tan paṅujarakəna, tripakṣa, ndya lvirnya, sākṣi, likhita, bhukti, yogya sorakəna vicāranya, de saṅ prāgvivāka.
Dyad 63
yo yāvan nihnuvītārthaṁ
mithyā yāvati vā vadet |
tau nr̥peṇa hy adharmajñau
dāpyau taddviguṇaṁ damam ||
- MDhŚ 8.059
hana vvaṅ aṅas yan pahutaṅ, hana vvaṅ managih riṅ tan pahutaṅ, ikaṅ aṅas yan pahutaṅ, ⟨mvaṅ managih riṅ tan pahutaṅ,⟩ adharma ṅaranya, vruh yan salah ulahnya, aṅas yan pahutaṅ, mvaṅ tan tuhv apihutaṅ, ikaṅ vvaṅ maṅkana, yogya daṇḍan kālih, savilaṅikaṅ hutaṅ inaṅasnya ləpihakəna, ya daṇḍanikaṅ aṅas hutaṅnya, *pandaṇḍeriya satinagihakən ləpihakəna, daṇḍanikaṅ anagih riṅ tan pahutaṅ.
Dyad 64
pr̥ṣṭo ’pavyayamānas tu
kr̥tāvastho dhanaiṣiṇā |
tryavaraiḥ sākṣibhir bhāvyo
nr̥pabrāhmaṇasaṁnidhau ||
- MDhŚ 8.060
kunaṅ yan tinagih ikaṅ ahutaṅ, apuhaka pva ya pintonakəna i saṅ brāhmaṇa, sākṣyakəna ri rva təlu.
Dyad 65
yādr̥śā dhanibhiḥ kāryā
vyavahāreṣu sākṣiṇaḥ |
tādr̥śān saṁpravakṣyāmi
yathā vācyam r̥taṁ ca taiḥ ||
- MDhŚ 8.061
sakvehnikaṅ sākṣi, hinanākəniṅ pradhana riṅ vyavahāra, salviriṅ ujar tuhu varahakəna riṅ sākṣi, varahakənaṅkv i dlāha, maṅkana liṅnikaṅ pradhana.
colophon
iti r̥ṇacarita.
Chapter 5 Topic of Witnesses, etc.
Dyad 66
gr̥hiṇaḥ putriṇo maulāḥ
kṣatraviṭśūdrayonayaḥ |
arthyuktāḥ sākṣyam arhanti
na ye ke cid anāpadi ||
- MDhŚ 8.062
kunaṅ lviranikaṅ sākṣi, vvaṅ magr̥ha, vvaṅ akveh anaknya, maulāḥ apagəh riṅ tani, kṣatriya janma, vaiśya, śūdrayoni, ika ta kabeh yogya sākṣya i tatkālaniṅ āpadgata.
Dyad 67
āptāḥ sarveṣu varṇeṣu
kāryāḥ kāryeṣu sākṣiṇaḥ |
sarvadharmavido ’lubdhā
viparītāṁs tu varjayet ||
- MDhŚ 8.063
saṅ vihikana riṅ caturvarṇa, vihikan iṅ ulah dharma, *makapaṅguhana tan lobha, gavayakəna sākṣi riṅ vyavahāra, kunaṅ yan balik riṅ polahnya, tiṅgalakəna tan sākṣya ika.
Dyad 68
nārthasaṁbandhino nāptā
na sahāyā na vairiṇaḥ |
na dr̥ṣṭadoṣāḥ kartavyā
na vyādhyārtā na dūṣitāḥ ||
- MDhŚ 8.064
vvaṅ kapihutaṅan, mamihutaṅi kunaṅ, vvaṅ apuṅguṅ, rovaṅnya riṅ sarvakārya, vvaṅ mūlātukar, rovaṅnya cacadan, vvaṅ griṅan, vvaṅ hinalan sapolahnya, ika ta kabeh tan yogya sākṣya.
Dyad 69
na sākṣī nr̥patiḥ kāryo
na kārukakuśīlavau |
na śrotriyo na liṅgastho
na saṅgebhyo vinirgataḥ ||
- MDhŚ 8.065
saṅ prabhu tuvi, uṇḍahagi, menmen, brāhmaṇa vedapāraga, viku, viku niṣparigraha.
Dyad 70
nādhyadhīno na vaktavyo
na dasyur na vikarmakr̥t |
na vr̥ddho na śiśur naiko
nāntyo na vikalendriyaḥ ||
- MDhŚ 8.066
vvaṅ lanāṅuṅguh-uṅguh, vvaṅ inucap iṅ hala, maliṅ prakāśa, amaṇḍagiṇa, atuha ⟨dahat, rare⟩ dahat, tuṅga-tuṅgal, caṇḍāla, vuta, tuli, ika ta kabeh tan yogya sākṣya.
Dyad 71
nārto na matto nonmatto
na kṣuttr̥ṣṇopapīḍitaḥ |
na śramārto na kāmārto
na kruddho nāpi taskaraḥ ||
- MDhŚ 8.067
vvaṅ səḍaṅ alara, vvaṅ səḍaṅ avuru, buddhinyāvərə̄ kunaṅ, edan, tan panəmu paṅanənya, alara deniṅ ṅelnya, alara deniṅ rāganya, vvaṅ bvat pəṅiṅan, tan akukuh śabdanya, ika ta kabeh muvah tan yogya sākṣya.
Dyad 72
strīṇāṁ sākṣyaṁ striyaḥ kuryur
dvijānāṁ sadr̥śā dvijāḥ |
śūdrāś ca santaḥ śūdrāṇām
antyānām antyayonayaḥ ||
- MDhŚ 8.068
kunaṅ yan strī ikaṅ mavyavahāra, strī sākṣinya, yan dvija mavyavahāra, dvija sākṣinira, yan śūdra mavyavahāra, śūdra sākṣinya, yan caṇḍāla mavyavahāra, caṇḍāla sākṣinya.
Dyad 73
anubhāvī tu yaḥ kaś cit
kuryāt sākṣyaṁ vivādinām |
antarveśmany araṇye vā
śarīrasyaiva cātyaye ||
- MDhŚ 8.069
salviranikaṅ vvaṅ, yan enak vruhnya riṅ yogya, ya ika yogya sākṣya, i səḍaṅ iṅ meh matya iṅ jro umah, iṅ alas kunaṅ.
Dyad 74
striyāpy asaṁbhave kāryaṁ
bālena sthavireṇa vā |
śiṣyeṇa bandhunā vāpi
dāsena bhr̥takena vā ||
- MDhŚ 8.070
kunaṅ ikaṅ strī bālena, rare dahat, atuha dahat, pinakānak riṅ dharma, kadaṅ varga, hulun-hulun, upah-upahan, ika ta kabeh yogya sākṣi ri tatkālaniṅ āpadgatakāla.
Dyad 75
bālavr̥ddhāturāṇāṁ tu
sākṣyeṣu vadatāṁ mr̥ṣā |
jānīyād asthirāṁ vācam
utsiktamanasāṁ tathā ||
- MDhŚ 8.071: It seems possible that our author read bālavr̥ddhaglānānāṁ, although it involves a ma-vipulā.
kunaṅ yan rare lavan atuha, vvaṅ glāna prihati, kavruhana mithya ujarnya ri səḍaṅnya pinakasākṣi, de saṅ prāgvivāka, vvaṅ tan apagəh ujarnya, puru-puru tuturnya.
Dyad 76
sāhaseṣu ca sarveṣu
steyasaṁgrahaṇeṣu ca |
vāgdaṇḍayoś ca pāruṣye
na parīkṣeta sākṣiṇaḥ ||
- MDhŚ 8.072
kunaṅ ikaṅ coracarita, strīsaṅgrahacarita, vākpāruṣyacarita, tan pilihən sākṣya ika kabeh.
Dyad 77
bahutvaṁ parigr̥hṇīyāt
sākṣidvaidhe narādhipaḥ |
sameṣu tu guṇotkr̥ṣṭān
guṇidvaidhe dvijottamān ||
- MDhŚ 8.073: The parallel in L882 suggests that our author read kulodgatān instead of dvijottamān.
i səḍaṅnyan paḍa asākṣi ikaṅ mavyavahāra kālih, asiṅ akveh sākṣinya pituhun, de saṅ prāgvivāka, mapa yan paḍa kvehniṅ sākṣinya, asiṅ ləvih guṇaniṅ sākṣinya pituhun, mapa yan paḍa guṇaniṅ sākṣinya, asiṅ sujanmaniṅ sākṣinya pituhun saṅ prāgvivāka.
Dyad 78
samakṣadarśanāt sākṣyaṁ
śravaṇāc caiva sidhyati |
tatra satyaṁ bruvan sākṣī
dharmārthābhyāṁ na hīyate ||
- MDhŚ 8.074
ikaṅ mulat matanya marə̄, ya ika yogya sākṣya, enak denyāṅrəṅə̄ prakāśa kunaṅ, mojar pva ya satya satyavacana riṅ sabhā, apagəh riṅ dharmārtha, yogya ika makasākṣya, de saṅ prāgvivāka.
Dyad 79
sākṣī dr̥ṣṭaśrutād anyad
vibruvann āryasaṁsadi |
avāṅ narakam evaiti
pretya svargāc ca hīyate ||
- MDhŚ 8.075
hana sākṣi majarakən tan sakaton, tan sakarəṅə̄ denya, ya tika maṅguh avāṅ naraka ri patinya, sinuṅsaṅ kramanya, kinəleṅ kavah, tinurunakən sakeṅ svarganya deniṅ devata kabeh.
Dyad 80
yatrānibaddho ’pīkṣeta
śr̥ṇuyād vāpi kiṁ cana |
pr̥ṣṭas tatrāpi tad brūyād
yathādr̥ṣṭaṁ yathāśrutam ||
- MDhŚ 8.076
hana tatan tinulisakən ikaṅ sākṣi, tuhun vruha ta ya irikaṅ cinarita, byakta denyāṅrəṅə̄ kunaṅ, takvanana irikaṅ cinarita, de saṅ prāgvivāka, majara ya irikaṅ sakaton sakarəṅə̄ denya ṅūni.
Dyad 81
eko ’lubdhas tu sākṣī syād
bahvyaḥ śucyo ’pi na striyaḥ |
strībuddher asthiratvāt tu
doṣaiś cānye ’pi ye vr̥tāḥ ||
- MDhŚ 8.077
ikaṅ vvaṅ tuṅgal tan lobhaa tuvi, tan yogya makasākṣya, akveha, sādhua tuvi, yan strī-strī, tan yogya makasākṣya, mataṅnyan maṅkana, tan atəguh buddhinya, svabhāvaniṅ strī-strī maṅkana, ikaṅ sākṣi len sake strī-strī pva ya ta, sambaddha pinakādinya, akveh ta halanya.
Dyad 82
svabhāvenaiva yad brūyus
tad grāhyaṁ vyāvahārikam |
ato yad anyad vibrūyur
dharmārthaṁ tad apārthakam ||
- MDhŚ 8.78: Our text gives no paraphrase for the first stanza grouped in this section.
sabhāntaḥ sākṣiṇaḥ prāptān
arthipratyarthisaṁnidhau |
prāḍvivāko ’nuyuñjīta
vidhinānena sāntvayan ||
- MDhŚ 8.079
matakvana saṅ prāgvivāka ri sākṣi hana saṅ mavyavahāra kālih riṅ sabhā, ujaranira ika riṅ sākṣi, *makasādhanaa pājarnikaṅ mavyavahāra kālih i sira.
Dyad 83
yad dvayor anayor vittha
kārye ’smiṁś ceṣṭitaṁ mithaḥ |
tad brūta sarvaṁ satyena
yuṣmākaṁ hy atra sākṣitā ||
- MDhŚ 8.080
ulahnya dva-tuhu ika irikaṅ vicāranya kālih, kita rakva kumavruhi ri ya, varahakənanta pratuhunta kabeh ri mami, kita rakva mulahakəna pinakasākṣi, riṅ mavyavahāra kālih.
Dyad 84
satyaṁ sākṣye bruvan sākṣī
lokān prāpnoti puṣkalān |
iha cānuttamāṁ kīrtiṁ
vāg eṣā brahmapūjitā ||
- MDhŚ 8.081
sākṣi pva kita, satya kita mapājara, kapaṅgih ta ikaṅ svarga uttama denta, ika yan satya vacananta, inastuti kita de bhaṭāra brahmā.
Dyad 85
sākṣye ’nr̥taṁ vadan pāśair
badhyate vāruṇair bhr̥śam |
vivaśaḥ śatam ājātīs
tasmāt sākṣye vaded r̥tam ||
- MDhŚ 8.082
hana pva sākṣy anr̥ta, inapusan deniṅ pāśa bhaṭāra baruṇa, tan vənaṅ molah makahīṅan pañjanmanya piṅsatus, maṅkana pva pāpanya, mataṅnyan satyaa ta denta mājar i səḍaṅnya pinaka⟨K: 12r⟩sākṣi.
Dyad 86
satyena pūyate sākṣī
dharmaḥ satyena vardhate |
tasmāt satyaṁ hi vaktavyaṁ
sarvavarṇeṣu sākṣibhiḥ ||
- MDhŚ 8.083
ikaṅ sākṣi, pinavitran deniṅ kasatyanya, ulah yukti vr̥ddhi deniṅ kasatyanya, mataṅyan ujarakəna ta satyaa, deniṅ sākṣiniṅ mavyavahāra, ikaṅ sarvavarṇa i səḍaṅnyan pavyavahāra.
Dyad 87
ātmaiva hy ātmanaḥ sākṣī
gatir ātmā tathātmanaḥ |
māvamaṁsthāḥ svam ātmānaṁ
nr̥ṇāṁ sākṣiṇam uttamam ||
- MDhŚ 8.84: Our text gives no paraphrase for the first stanza grouped in this section.
ekam evādvitīyaṁ tat
yat satyenāvabudhyate |
satyaṁ svargasya sopānaṁ
pārāvārasya naur iva ||
- We tentatively restore the stanza in this way from the Old Javanese gloss and from the third stanza interpolated after 8.82 recorded in Olivelle’s edition for his witnesses TMd4 GMd1 MTr4 MTr6 Tr1 [Jolly Gr] Mandlik [ṭa] KSS Dave. Olivelle represents the interpolated stanza as follows ekam evādvitīyaṁ tad yaṁ martyo nāvabudhyate | satyaṁ svargasya saṁyānaṁ pārāvārasya naur iva ||, but records a variant ekam evādvitīye tu tan matvaivāvabudhyate from TMd4. Another version of the stanza is attested in NSm vya. 191, reading in ab: ekam evādvitīyaṁ tat prāhuḥ pāvanam ātmanaḥ.
tan pakarva pva ¿saṅ kasatyan? vruh ikaṅ loka, inaran ikaṅ satyena, apan kasatya-vacanan ya aṇḍa mariṅ svarga, kadi parahuniṅ vvaṅ mahyun məntasa.
Dyad 88
nāsti satyāt paro dharmo
nānr̥tāt pātakaṁ param |
sthitiś ca loke dharmaś ca
tasmāt satyaṁ viśiṣyate ||
- This is the second of two stanzas interpolated after 8.82 recorded in Olivelle’s edition, found in his witnesses GMd1 TMd4 Tr1 MTr4 MTr6 [Jolly Gr] Mandlik [ṭa] KSS Dave. Cf. Ślokāntara 7 nāsti satyāt paro dharmo nānr̥tāt pātakaṁ paraṁ | triloke ca hi dharma[ḥ] syāt tasmāt satyaṁ na lopayet ||. The latter stanza is also transmitted in Tantri Kamandaka §63.
apan tan hana dharma lena sakeṅ kasatyan, iya dharma, iya satya, tan hana pāpa lena sakeṅ adva, iya pāpa, iya adva, saṅhāra ṅaranika kālih, mataṅyan ta pagəh ikaṅ loka, dharma hetunika, havya iṅilaṅakən saṅ hyaṅ dharma de saṅ mahyun məntasa.
Dyad 89
manyante vai pāpakr̥to
na kaś cit paśyatīti naḥ |
tāṁś ca devāḥ prapaśyanti
svaś caivāntarapūruṣaḥ ||
- MDhŚ 8.085
ikaṅ vvaṅ magave hala, vruh pva yan hala gavenya, tan hana kumavruhi ry aku, maṅkana kaharəpnya madva, valiṅnya tan hana mulat iriya, tan vruh pva yan saṅ hyaṅ ātma haneriya, kumavruhi sapolahnya, mataṅyan takvan ikaṅ ulah salah vəkasan de saṅ prāgvivāka, yadyapi vinuni.
Dyad 90
dyaur bhūmir āpo hr̥dayaṁ,
candrārkāgniyamānilāḥ,
rātrir dvisandhye dharmaś ca,
vr̥ttajñāḥ sarvadehinām.
dyauḥ, ākāśa, bhūmiḥ, ləmah, āpaḥ, vvay, hr̥dayam, ātma, candraḥ, vulan, arkaḥ, āditya, agniḥ, apuy, yamaḥ, mr̥tyu, anilaḥ, aṅin, rātriḥ, vəṅi, dvisandhye, esuk sore, makādi saṅ hyaṅ dharma, sira kumavruhi sapolahniṅ sarvajanma ika kabeh, mvaṅ pāpanikaṅ vvaṅ yan adva makasākṣya kunaṅ, kadi tiṅkahniṅ taliṅaniṅ ləmbu polahnya kāpusan deniṅ pāśa saṅ hyaṅ baruṇa, sevu kvehnya, paḍomilət ry avaknya, maṅkana pāpanikaṅ vvaṅ yan adva.
Dyad 91
satyaṁ sākṣye bruvan sākṣī
lokān prāpnoti puṣkalān |
- MDhŚ 8.081ab
kunaṅ yan satya kita, sakaton sakarəṅə̄ denta, tuhv ata, śīghra ujarakənanta, kapaṅguh ikaṅ svarga denta, mvaṅ kamokṣan, pasaṅgrahan, maṅkana liṅ saṅ prāgvivāka riṅ sākṣi.
Dyad 92
yasya dr̥śyeta saptāhād
uktavākyasya sākṣiṇaḥ |
rogo ’gnir jñātimaraṇam
r̥ṇaṁ dāpyo damaṁ ca saḥ ||
- MDhŚ 8.108
inujaran pvekaṅ sākṣi maṅkana de saṅ prāgvivāka, vulatananira ta ya pituṅ vai lavasanya, katəkan pva ikaṅ sākṣi lara, katunvan umahnya kunaṅ, ikaṅ hutaṅ sinaṅguhnya tuhu, pan daṇḍa ikaṅ sākṣi.
Dyad 93
tripakṣād abruvan sākṣyam
r̥ṇādiṣu naro ’gadaḥ |
tad r̥ṇaṁ prāpnuyāt sarvaṁ
daśabandhaṁ ca sarvataḥ ||
- MDhŚ 8.107
ikaṅ vvaṅ tan pahutaṅ, səḍaṅnyan pinakasākṣi riṅ r̥ṇacaritādi, tan paṅujarakən ekadeśaniṅ tripakṣa, likhita, sākṣi, bhukti, sakvehnikaṅ hutaṅ sinaṅguh sinākṣyanya, kinon tagihakəna saṅ pradhana, irikaṅ sinaṅguhnyāhutaṅ, i kavijilanikaṅ sākṣi maṅkana, ya daṇḍanya, vuvuhana sapasapuluhanya ikaṅ hutaṅ.
Dyad 94
asākṣikeṣu tv artheṣu
mitho vivadamānayoḥ |
avindaṁs tattvataḥ satyaṁ
śapathenāpi lambhayet ||
- MDhŚ 8.109
ikaṅ ⟨L: 10⟩avyavahāra kālih, tan hana kumavruhi vicāranya, tātan vruh saṅ prāgvivāka ri hutaṅnya, konən asatyaa ikaṅ avyavahāra kālih, asiṅ vikāra sorakəna pakṣanya.
Dyad 95
maharṣibhiś ca devaiś ca
kāryārthaṁ śapathāḥ kr̥tāḥ |
vasiṣṭhaś cāpi śapathaṁ
śepe paijavane nr̥pe ||
- MDhŚ 8.110
ikaṅ śapatha ginavayakən de mahār̥ṣi, deniṅ deva muvah, makadon kapəgataniṅ vyavahāra, bhagavān vasiṣṭha muvah makon maśapatha⟨K: 13v⟩a rāja paijavana.
Dyad 96
na vr̥thā śapathaṁ kuryāt
svalpe ’py arthe naro budhaḥ |
vr̥thā hi śapathaṁ kurvan
pretya ceha ca naśyati ||
- MDhŚ 8.111
ikaṅ vvaṅ dinalih aṅalap vastu bari-bari, ndan tuhu yāṅalap, nda liṅnya, tan daṇḍan tan palakvana *həlyan denikaṅ andalih, deniṅ hyunya səṅguhən sādhu sadākāla, maśapatha ta ya, kadi tuhva śapathāṅku, apan bari-bari ikaṅ śinapathakənku liṅnya, tan vruh yan ləvih hala tika tinəmunya, sakeṅ kavədinya, hayva ta maṅkana, apan ikaṅ vvaṅ adva maśapatha, hilaṅ maṅke, hilaṅ dlāhan, maṅkana liṅ saṅ hyaṅ āgama.
Dyad 97
kāminīṣu vivāheṣu
gavāṁ bhakṣye tathendhane |
brāhmaṇābhyupapattau ca
śapathe nāsti pātakam ||
- MDhŚ 8.112: Olivelle’s mss. TMd3 and GMy of the Sanskrit text have vivādeṣu. The text available to the author of the Old Javanese paraphrase may rather have had vicāreṣu. Cf. §9.
ri səḍaṅniṅ strīvicāra, dukut hārakaniṅ ləmbu, samidhaniṅ mayajña, katuluṅaniṅ saṅ brāhmaṇa, tan hana pāpaniṅ maśapatha maṅkana.
Dyad 98
satyena śāpayed vipraṁ
kṣatriyaṁ vāhanāyudhaiḥ |
gobījakāñcanair vaiśyaṁ
śūdraṁ sarvais tu pātakaiḥ ||
- MDhŚ 8.113
kunaṅ deniṅ anapathaniṅ sākṣi, kasatyanta hilaṅa, yan tan satya kita, liṅ saṅ prāgvivāka, manapathani sākṣi brāhmaṇa, vāhananta, sañjatanta hilaṅa yan tan satya kita, liṅ saṅ prāgvivākān panapathani sākṣi kṣatriya. vənaṅ-vənaṅta hilaṅa, masta hilaṅa, yan tan satya kita, liṅanirān panapathani sākṣi vaiśya. sakvehniṅ pāpa kabhuktia denta, yen tan satya kita, liṅanira riṅ sākṣi śūdra.
Dyad 99
agniṁ vā hārayed enam
apsu cainaṁ nimajjayet |
putradārasya vāpy enaṁ
śirāṁsi sparśayet pr̥thak ||
- MDhŚ 8.114
kunaṅ yan dadi sākṣi ikaṅ śūdra, konən aṅgaməlanāpuy, de saṅ prāgvivāka, konən asiləma riṅ vvay ajro kunaṅ, təṇḍasny anaknikaṅ śūdra, usapən satuṅgal de saṅ prāgvivāka.
Dyad 100
yam iddho na dahaty agnir
āpo nonmajjayanti ca |
na cārtim r̥cchati kṣipraṁ
sa jñeyaḥ śapathe śuciḥ ||
- MDhŚ 8.115
tan vikāra deniṅ agni, tatan kasiləm deniṅ vvai, tatan hana lara tinəmunya, kavruhana satya vacananikaṅ sākṣi de saṅ prāgvivāka, yeka śuci ri śapatha ṅaranya.
Dyad 101
vatsasya hy abhiśastasya
purā bhrātrā yavīyasā |
nāgnir dadāha romāpi
satyena jagataḥ spaśaḥ ||
- MDhŚ 8.116
hana mahārāja vatsa ṅaranira riṅ usāna, kinon aśapathaa tumuruneṅ apuy murub, deniṅ arinira, rambutira tuvi tan gəsəṅa deniṅ satyanira.
Dyad 102
yasmin yasmin vivāde tu
kauṭasākṣyaṁ kr̥taṁ bhavet |
tat tat kāryaṁ nivarteta
kr̥taṁ cāpy akr̥taṁ bhavet ||
- MDhŚ 8.117
ikaṅ vicāra r̥ṇādi, yan kūṭa sākṣinya, *asākṣita yan *sinatyan tuvi, sorakəna vicāranya de saṅ prāgvivāka, yadyapi tuhu sapuhaka, asuṅa kalāntara, tan yogya ika sorakəna pakṣanya, mutahakəna pinaṅanya ta pva ya, *ananagih tan papihutaṅ gatinya.
Dyad 103
lobhān mohād bhayān maitrāt
kāmāt krodhāt tathaiva ca |
ajñānād bālabhāvāc ca
sākṣyaṁ vitatham ucyate ||
- MDhŚ 8.118
hana ta pva sākṣi tan satya, makahetu lo⟨L: 11⟩bhanya, mūrkhanya, vədinya, pamitranya, hyunya, gələṅnya, puṅguṅnya, rarenya, yeka sākṣi vitatha ṅaranya, liṅ saṅ hyaṅ āgama.
Dyad 104
eṣām anyatame sthāne
yaḥ sākṣyam anr̥taṁ vadet |
tasya daṇḍaviśeṣāṁs tu
pravakṣyāmy anupūrvaśaḥ ||
- MDhŚ 8.119
ikaṅ vvaṅ tan satya ri səḍaṅnya pinakasākṣi, riṅ {r̥ṇacaritādi,} lobha pinakādinya, yogya ḍaṇḍa ika, *paṅlelenaniṅ ḍaṇḍanya, yekājarakənaṅkva yathākrama.
Dyad 105
lobhāt sahasraṁ daṇḍyas tu
mohāt pūrvaṁ tu sāhasam |
bhayād dvau madhyamau daṇḍau
maitrāt pūrvaṁ caturguṇam ||
- MDhŚ 8.120
kunaṅ yan lobha kāraṇanyādva, səḍaṅnyan pinakasākṣi, sevu paṇa ḍaṇḍanya, ma, su, 3, mā, 2. kunaṅ yan moha hetunyan adva, pūrvasāhasa panḍaṇḍeriya, ma, su, 3, mā, 2, təkanya.
Dyad 106
kāmād daśaguṇaṁ pūrvaṁ
krodhāt tu triguṇaṁ param |
ajñānād dve śate pūrṇe
bāliśyāc chatam eva tu ||
- MDhŚ 8.121
kunaṅ yan *istri-kahyunya ⟨hetunya⟩ adva, daśaguṇakəna ikaṅ pūrvasāhasa, ma, su, 7, mā, 1,təkanya. kunaṅ yan krodha hetunya adva, ḍaṇḍa, ma, su, 4, mā, 11. kunaṅ yan puṅguṅnya hetunya adva, rvaṅ atus paṇa panḍaṇḍeriya, mā, 10, təkanya. kunaṅ yan *milu-kelu hetunya adva, satus paṇa panḍaṇḍeriya, mā, 5, təkanya.
Dyad 107
etān āhuḥ kauṭasākṣye
proktān daṇḍān manīṣibhiḥ |
dharmasyāvyabhicārārtham
adharmaniyamāya ca ||
- MDhŚ 8.122
ḍaṇḍaniṅ kūṭasākṣi sampun vinarahakən prabhedanya, laṅgəṅa saṅ hyaṅ dharma donya, mvaṅ tan hanaaniṅ umulahakən adharma.
Dyad 108
kauṭasākṣyaṁ tu kurvāṇāṁs
trīn varṇān dhārmiko nr̥paḥ |
pravāsayed daṇḍayitvā
brāhmaṇaṁ tu vivāsayet ||
- MDhŚ 8.123
ikaṅ kṣatriya, veśya, śūdra, gumavayakəna kūṭasākṣi, səḍaṅnya pinakasākṣiniṅ avyavahāra, ḍaṇḍan yathāparādha ya, ri huvusnya dohakəna ya, kunaṅ brāhmaṇān kūṭasākṣi, tan ḍaṇḍan, dohakəna juga sira, dhārmika saṅ prabhu yan maṅkana deniran ḍaṇḍa.
colophon
iti sākṣicarita.
Chapter 6 Topic of the court
Dyad 109
daśa sthānāni daṇḍasya
manuḥ svāyaṁbhuvo ’bravīt |
triṣu varṇeṣu tāni syur
akṣato brāhmaṇo vrajet ||
- MDhŚ 8.124
bhaṭāra svāyambhuva manu, mavarah sira sthānaniṅ ḍaṇḍa riṅ trivarṇa, sapuluh kvehnya, kunaṅ liṅira riṅ brāhmaṇa, tan hana pakənanikaṅ brāhmaṇa, iṅgata juga.
Dyad 110
upastham udaraṁ jihvā
hastau pādau ca pañcamam |
cakṣur nāsā ca karṇau ca
dhanaṁ dehas tathaiva ca ||
- MDhŚ 8.125
lvirnya, upastha, vətəṅ, ilat, taṅan, suku, mata, taliṅa, iruṅ, pāyu, avak, nahan sthānaniṅ ⟨ḍaṇḍa riṅ trivarṇa,⟩ sapuluh kvehnya.
Dyad 111
anubandhaṁ parijñāya
deśakālau ca tattvataḥ |
sārāparādho cālokya
daṇḍaṁ daṇḍyeṣu pātayet ||
- MDhŚ 8.126
- The OJ gloss suggests our author knew the variant reading sārāsāraṁ tathālokya.
paganti-gantiniṅ sahurniṅ mavyavahāra kālih, kavruhana de saṅ prāgvivāka, deśanya, kālanya, maṅkanātah, ujarnya adon kavruhana ta denira, tibākəna ta ḍaṇḍa irikaṅ yogya ḍaṇḍan.
Dyad 112
adharmadaṇḍanaṁ loke
yaśoghnaṁ kīrtināśanam |
asvargyaṁ ca paratrāpi
tasmāt tat parivarjayet ||
- MDhŚ 8.127
kunaṅ yan tan patut, yukti denira saṅ prabhu mandaṇḍa, hala sira, hilaṅ yoganira, hilaṅ puṇyanira, hilaṅ svarganira, mataṅnyan hilaṅakənanira taṅ andaṇḍa tan yukti.
Dyad 113
adaṇḍyān daṇḍayan rājā
daṇḍyāṁś caivāpy adaṇḍayan |
ayaśo mahad āpnoti
narakaṁ caiva gacchati ||
- MDhŚ 8.128
yan panḍaṇḍa saṅ prabhu irikaṅ tan yogya ḍaṇḍan, yan tan panḍaṇḍa sira irikaṅ yogya ḍaṇḍa saṅ prabhu, amaṅgih duryaśa sira, amaṅgih pāpanaraka sira.
Dyad 114
vāgdaṇḍaṁ prathamaṁ kuryād
dhigdaṇḍaṁ tadanantaram |
tr̥tīyaṁ dhanadaṇḍaṁ tu
vadhadaṇḍam ataḥ param ||
- MDhŚ 8.129
ujar ahala gavayakəna ḍaṇḍa de saṅ prabhu rumuhun, kapiṅrvanya, ujar kelik-elik, kapiṅtiganya, ḍaṇḍa dhana, kapiṅpatnya, ḍaṇḍa pati.
Dyad 115
vadhenāpi yadā tv etān
nigrahītuṁ na śaknuyāt |
tadaiṣu sarvam apy etat
prayuñjīta catuṣṭayam ||
- MDhŚ 8.130
yadyapi vənaṅ anibākəna ḍaṇḍa saṅ prabhu, hayva vavaṅ dahat, ya ta kramaniṅ ḍaṇḍa tibākənanira, irikaṅ yogya ḍaṇḍan.
Dyad 116
lokasaṁvyavahārārthaṁ
yāḥ saṁjñāḥ prathitā bhuvi |
tāmrarūpyasuvarṇānāṁ
tāḥ pravakṣyāmy aśeṣataḥ ||
- MDhŚ 8.131
ṅaranikaṅ pirak, tāmra, mās, yan patəmahan saga, kupaṅ, māṣa, tahil, varahakəna riṅ loka, makadon kavruhanya, ya tikājarakənaṅkva kabeh.
Dyad 117
jālāntaragate bhānau
yat sūkṣmaṁ dr̥śyate rajaḥ |
prathamaṁ tat pramāṇānāṁ
trasareṇuṁ pracakṣate ||
- MDhŚ 8.132: Our text gives no paraphrase for the first stanza grouped in this section.
trasareṇavo ’ṣṭau vijñeyā
likṣaikā parimāṇataḥ |
tā rājasarṣapas tisras
te trayo gaurasarṣapaḥ ||
- MDhŚ 8.133
ikaṅ vvalu trasareṇu, ṅa, ləbū katon səḍəṅiṅ raviteja sumənə̄ riṅ tavaṅ, yeka salikṣā ṅaranya, tigaṅ likṣā, sasavi putih ṅaranya, tigaṅ sasavi putih, sasavi kuniṅ ṅaranya.
Dyad 118
sarṣapāḥ ṣaḍ yavo madhyas
triyavaṁ tv eva kr̥ṣṇalam |
pañcakr̥ṣṇalako māṣas
te suvarṇas tu ṣoḍaśa ||
- MDhŚ 8.134
nəm sasavi kuniṅ, təṅah yava ṅaranya, tigaṅ yava, sakr̥ṣṇalam ṅaranya, limaṅ kr̥ṣṇalam, samāṣa ṅaranya, nəm bəlas māṣa, satahil kuna ṅaranya, mā, 4, yan iṅ pirak.
Dyad 119
palaṁ suvarṇāś catvāraḥ
palāni dharaṇaṁ daśa |
dve kr̥ṣṇale samadhr̥te
vijñeyo rūpyamāṣakaḥ ||
- MDhŚ 8.135
pataṅ tahil kuna, ya satahil pirak ṅaranya, ikaṅ sapuluh tahil kuna, ya sadharaṇa ṅaranya, yan iṅ mas, ma, su, 2, mā, 8, təkanya yan iṅ pirak, ikaṅ pirak sasaga vratnya, ya kaliṅaniṅ dve kr̥ṣṇale samadhr̥te, tarajvanana kālih, vehən paḍa bvatnya, ya kaliṅaniṅ samadhr̥te, təkākəna ta limaṅ saga, ikaṅ mas, vehən paḍa vratnya, deniṅ amrati, ikaṅ limaṅ saga vratniṅ pirak, ku, 1, ṅaranya, ikaṅ limaṅ saga vratniṅ mas, ku, 1, ṅaranya, rūpyamāṣakaḥ ṅaranya.
Dyad 120
te ṣoḍaśa syād dharaṇaṁ
purāṇaś caiva rājataḥ |
kārṣāpaṇas tu vijñeyas
tāmrikaḥ kārṣikaḥ paṇaḥ ||
- MDhŚ 8.136
ikaṅ nəm bəlas māṣa riṅ mas, dharaṇa ṅaranya, ikaṅ nəm bəlas, i pirak, purāṇa ṅaranya. kunaṅ ikaṅ saga pamrat pirak, ya ta pamrata riṅ gaṅsa, ikaṅ gaṅsa sasaga vratnya, ya sakārṣāpaṇa ṅaranya, mapa yan tāmra sasaga vratnya, sapaṇa ṅaranya.
Dyad 121
dharaṇāni daśa jñeyaḥ
śatamānas tu rājataḥ |
catuḥsuvarṇiko niṣko
vijñeyas tu pramāṇataḥ ||
r̥ṇe deye pratijñāte
pañcakaṁ śatam arhati |
apahnave taddviguṇaṁ
tan manor anuśāsanam ||
- MDhŚ 8.137 and 8.139. It seems that our author’s copy of MDhŚ may have lacked 139abc, with 139d immediately following 137d. Stanza 138 will be paraphrased below. A long interpolation in L that cites stanza 139 in full along with an unidentified stanza complicates the evaluation of the text-critical situation.
ikaṅ sapuluh tahil kuna, ma, su, 2, mā, 8, vratnya pirak, sadharaṇa ṅaranya, kunaṅ ikaṅ pirak paṇa sapuluh ma, su, 2, mā, 8, təkanya, śatamāna ṅaranya, kunaṅ ikaṅ pataṅ tahil ma, su, 1, təkanya pirak, saniṣka ṅaranya, kavruhana hīṅan bhaṭāra manu mavarah-varah.
Dyad 122
paṇānāṁ dve śate sārdhe
prathamaḥ sāhasaḥ smr̥taḥ |
madhyamaḥ pañca vijñeyaḥ
sahasraṁ tv eva cottamaḥ ||
- MDhŚ 8.138
rvaṅ atus limaṅ puluh paṇa, paṇa ṅaranya, tāmra saga, ⟨mā,⟩ 12, ku, 2, təkanya yan iṅ pirak, ḍaṇḍaniṅ prathamasāhasa. limaṅ atus paṇa, ma, su, 1, mā, 9, təkanya, ḍaṇḍaniṅ madhyamasāhasa. sevu paṇa, ma, su, 3, mā, 2, təkanya yan pirak, ḍaṇḍanikaṅ uttamasāhasa. mapan ikaṅ limaṅ paṇa, ku, 1, təkanya riṅ pirak.
Dyad 123
vasiṣṭhavihitāṁ vr̥ddhiṁ
sr̥jed vittavivardhinīm |
aśītibhāgaṁ gr̥hṇīyān
māsād vārdhuṣikaḥ śate ||
- MDhŚ 8.140
kunaṅ pavarah bhagavān vasiṣṭha, riṅ kalāntara, gavayakəna saṅ pradhana, sapavvaluṅ-puluhan iṅ satus māṣa, de saṅ pradhanāṅalāntarakəna riṅ salek, mā, 1, ku, ⟨1,⟩ təkaniṅ kalāntaraniṅ pihutaṅ, ma, su, 9, mā, 6, riṅ sapuluh tahun. maṅkana liṅ bhagavān vasiṣṭha.
Dyad 124
dvikaṁ śataṁ vā gr̥hṇīyāt
satāṁ dharmam anusmaran |
dvikaṁ śataṁ hi gr̥hṇāno
na bhavaty arthakilbiṣī ||
- MDhŚ 8.141
hanan mā 2 deniṅ aṅalantarakən, riṅ satus māṣa, keṅətakəna pavarah bhagavān vasiṣṭha, tan tininda sira yan maṅkana.
Dyad 125
dvikaṁ trikaṁ catuṣkaṁ ca
pañcakaṁ ca śataṁ samam |
māsasya vr̥ddhiṁ gr̥hṇīyād
varṇānām anupūrvaśaḥ ||
- MDhŚ 8.142
kunaṅ prabhedanikaṅ kalāntara, dadi mā, 2, dadi mā, 3, dadi mā, 4, dadi mā, 5, salek riṅ satus, maṅkana de saṅ pradhanāṅalapa kalāntara riṅ salek, tumūtanaṅ caturvarṇa, yan brāhmaṇa mahutaṅ, aṅalāntaranana, mā, 2, yan kṣatriya mahutaṅ, aṅalāntaranana, mā, 3, yan vaiśya mahutaṅ, aṅalāntaranana, mā, 4, yan śūdra mahutaṅ, aṅalāntaranana mā, 5, riṅ salek.
Dyad 126
na tv evādhau sopakāre
kausīdīṁ vr̥ddhim āpnuyāt |
na cādheḥ kālasaṁrodhān
nisargo ’sti na vikrayaḥ ||
- MDhŚ 8.143
kunaṅ saṅ manaṇḍa-naṇḍa, yan *paṅupakāra ikaṅ sinaṇḍanya, hayva jugāṅalap kalāntaranya, lavan ta muvah, ikaṅ saṇḍa tan hana gantanya *lələbakəna{,} mvaṅ dvalən, yan tan təkan iṅ samayanya lələba.
Dyad 127
na bhoktavyo balād ādhir
bhuñjāno vr̥ddhim utsr̥jet |
mūlyena toṣayec cainam
ādhisteno ’nyathā bhavet ||
- MDhŚ 8.144
ikaṅ saṇḍa tan kabhuktia deniṅ saṅ manaṇḍa, yan tan papobhaya kabhuktianya, yapvan paṅaṅgo saṇḍa, tan pakalāntara ikaṅ saṇḍa. yan kṣaya ikaṅ saṇḍa, yan iṅaṅgo de saṅ manaṇḍa, *həlyanana samūlyanikaṅ saṇḍa. yan tan aṅga maṅəlyanana, maliṅ saṇḍa ṅaranya yan maṅkana.
Dyad 128
ādhiś copanidhiś cobhau
na kālātyayam arhataḥ |
avahāryau bhavetāṁ tau
dīrghakālam avasthitau ||
- MDhŚ 8.145
ikaṅ saṇḍa lavan patuvava, ika ta kālih, tan yogya kalavasana, halanya yan kalavasan, lələb, mvaṅ inaku de saṅ patuvavan.
Dyad 129
saṁprītyā bhujyamānāni
na naśyanti kadā cana |
dhenur uṣṭro vahann aśvo
yaś ca damyaḥ prayujyate ||
- MDhŚ 8.146
kunaṅ yan sobhaya kabhukti ikaṅ saṇḍa, mvaṅ patuvava lavasa tuvi, tan lələba, de saṅ manaṇḍa, mvaṅ tan *akunən dravya de saṅ patuvavan. ikaṅ ləmbu, uṣṭra, sapi, kuda, ariṅa ta ya, yan saṇḍakna, patuvavakna kunaṅ, kalavasana tuvi, tan lələba, ya de saṅ manaṇḍa, tan akunən dravya de saṅ patuvavan.
Dyad 130
yat kiṁ cid daśavarṣāṇi
saṁnidhau prekṣate dhanī |
bhujyamānaṁ parais tūṣṇīṁ
na sa tal labdhum arhati ||
- MDhŚ 8.147
ikaṅ saṅ manaṇḍa, mvaṅ saṅ patuvavan, salviraniṅ saṇḍanya, salviraniṅ patuvavanya, bhinukti ta ya deniṅ len ri samīpanya, sapuluh tahun lavasanya, mulat ta ya humənəṅ, ikaṅ vvaṅ maṅkana yogya makadravyaanya. ikaṅ vvaṅ masaṇḍā, matuvava kunaṅ, mulat ta yan bhinukti dravyanya, humənəṅ sapuluh tahun lavasanya, hayva ya iṅucap-ucap ikaṅ saṅ madravya, apan alah iṅucap gatinika. ikaṅ vvaṅ vavaṅ agələṅ, tan hənəṅakən dravyanya bhinuktiniṅ len ri samīpanya, ika ta pamuktinikaṅ vvaṅ manaṇḍa, mvaṅ saṅ patuvavan maṅkana, maṅəlyanana ta ya irikaṅ sabhinuktinya, i saṅ masaṇḍa, mvaṅ saṅ matuvava.
Dyad 131
ajaḍaś ced apogaṇḍo
viṣaye cāsya bhujyate |
bhagnaṁ tad vyavahāreṇa
bhoktā tad dravyam arhati ||
- MDhŚ 8.148
ikaṅ vvaṅ tan lilu, tan lumpuh, tan abəh, bhinuktiniṅ len dravyanya ri samīpanya, humənəṅ ta ya, ikaṅ amukti dravya maṅkana yogya makadravya ya, apan amənaṅ ucapən gatinya. kunaṅ yan vehən asatyaa, alah ika, amənaṅ iṅ āgama, alah riṅ satya ṅaranya.
Dyad 132
ādhiḥ sīmā bāladhanaṁ
nikṣepopanidhiḥ striyaḥ |
rājasvaṁ śrotriyasvaṁ ca
na bhogena praṇaśyati ||
yaḥ svāminānanujñātam
ādhiṁ bhūṅkte ’vicakṣaṇaḥ |
tenārdhavr̥ddhir moktavyā
tasya bhogasya niṣkr̥tiḥ ||
- MDhŚ 8.149-150: Our author seems to have known the first Sanskrit stanza with the reading ādhisīmā. It is unclear whether he knew the second at all — whether the phrases after tan ilaṅa ya still concern the first stanza, whether they are a loose rendering of stanza 150 as we know it, or whether they correspond to a radically different version of that stanza. The use of a lowest-level instead of final punctuation after tan ilaṅa ya in all three manuscripts suggests that the scribes regarded what follows as part of the preceding paraphrase.
ādhisīmā, sīmā sinaṇḍakən, dravyaniṅ rare uvuh-uvuh tinuvavakən, matuvava tan pasākṣī, matuvava sinākṣyakən, dravyaniṅ brāhmaṇa tinuvavakən, dravyaniṅ ratu tinuvavakən, ika ta kabeh, tan ilaṅa ya, yadyapin kabhuktia tuvi, katəka riṅ kadaśavarṣa, maṅəlyanana kaṅ amukti.
Dyad 133
kusīdavr̥ddhir dvaiguṇyaṁ
nātyeti sakr̥d āhr̥tā |
dhānye sade lave vāhye
nātikrāmati pañcatām ||
- MDhŚ 8.151
ikaṅ pihutaṅ alavas ya tan kalāntaran, alapən kalāntaranya pisan ri satahun, kaməna ya ləpihakəna, kunaṅ yan hutaṅ dhānya, sada, lava, vāhya, alavas ta ya tan kasahuran, pañcaguṇā panahuranya. pari, ləṅa, atak, ya dhānya ṅaranya. kapas, bəsar, kasumba, ya sinaṅguh sada ṅaranya. miñak, pəhan, ghr̥ta, yeka lava ṅaranya. tilam, pataraṇa, ḍampa, payuṅ, yeka vāhya ṅaranya.
Dyad 134
kr̥tānusārād adhikā
vyatiriktā na sidhyati |
kusīdapatham āhus taṁ
pañcakaṁ śatam arhati ||
- MDhŚ 8.152
vr̥ddhinikaṅ hutaṅ kalavasan, tan yogya ləpihakəna ya, yan kuraṅ sakeṅ ləpih, maṅkana maryādāniṅ maṅalantarakən liṅ saṅ paṇḍita. muvah yogya ikaṅ limaṅ kupaṅ kalāntaraniṅ mās su, 6, mā, 4.
Dyad 135
nātisāṁvatsarīṁ vr̥ddhiṁ
na cādr̥ṣṭāṁ punar haret |
cakravr̥ddhiḥ kālavr̥ddhiḥ
kāritā kāyikā ca yā ||
- MDhŚ 8.153: Several manuscripts cited in the critical edition have kārikā (the form cited here by our author) rather than kāritā, the reading adopted by Olivelle.
hayva ləvih sakeṅ satahun, hayva kuraṅ sakeṅ satahun, gənəpana satahun, de saṅ pradhanāṅalap kalāntara. hana cakravr̥ddhi ⟨kālavr̥ddhi kārikāvr̥ddhi⟩ kāyikāvr̥ddhi ṅaranya. hana ta kalāntara inilvakən iṅ vit de saṅ pradhana, milu kinalāntaran, yeka cakravr̥ddhi ṅaranya. hana kalāntara inalapan aṅkən lek, ya kālavr̥ddhi ṅaranya. ¿kinalāntaran konkonan? denikaṅ mahutaṅ, ya kārikāvr̥ddhi ṅaranya. kunaṅ ikaṅ hutaṅ pinakavit rikaṅ valija, kinalāntaran dol-dolanya, satuməkanaṅ kalāntaraniṅ hutaṅ, ya kāyikāvr̥ddhi ṅaranya.
Dyad 136
r̥ṇaṁ dātum aśakto yaḥ
kartum icchet punaḥ kriyām |
sa dattvā nirjitāṁ vr̥ddhiṁ
karaṇaṁ parivartayet ||
- MDhŚ 8.154
ikaṅ kalāntara yan apanas, bhinukti ya rumuhun, deniṅ mahutaṅ, amalaku ya iṅaṇḍəh kalāntaranya, inubhayan pva yān movaha putra.
Dyad 137
adarśayitvā tatraiva
hiraṇyaṁ parivartayet |
yāvatī sambhaved vr̥ddhis
tāvatīṁ dātum arhati ||
- MDhŚ 8.155
yan tan vənaṅ ikaṅ ahutaṅ ri kalāntara mapanas, sahurənya juga ikaṅ hutaṅ, muvah sakvehanikaṅ kalāntara, sahurən ta ya.
Dyad 138
cakravr̥ddhiṁ samārūḍho
deśakālavyavasthitaḥ |
atikrāman deśakālau
na tatphalam avāpnuyāt ||
- MDhŚ 8.156
hana vvaṅ mañakravr̥ddhyakən pihutaṅnya, ndatan *tinəguhan deniṅ deśa mvaṅ kāla⟨,⟩ *minithyanya pva ikaṅ deśa mvaṅ kāla, tan katəmu phalaniṅ cakravr̥ddhi deniṅ apihutaṅ.
Dyad 139
samudrayānakuśalā
deśakālārthadarśinaḥ |
sthāpayanti tu yāṁ vr̥ddhiṁ
sā tatrādhigamaṁ prati ||
- MDhŚ 8.157
hana baṇyāga vruh ri lakuniṅ tasik, vruh ta ri katəmvanikaṅ lābha rikaṅ deśa, mvaṅ vruh ya ri katəkaniṅ kalāntaraniṅ hutaṅnya ri satahun, yadyapin maṅkana, satəkanya juga pasuṅ kalāntara, i pahutaṅanya, mon rvaṅ tahun, tigaṅ tahun lavasanya, ri *palayaran, satəkanya pavehanya kalāntaraniṅ hutaṅnya satahun.
Dyad 140
yo yasya pratibhūs tiṣṭhed
darśanāyeha mānavaḥ |
adarśayan sa taṁ tasya
prayacchet svadhanād r̥ṇam ||
- MDhŚ 8.158
ikaṅ vvaṅ maṅaku ri tan *iṅgatanikaṅ vvaṅ mahutaṅ, hana ta ya, ndan pinintonakənya, inakunya, meṅəta ikaṅ maṅaku ri sahutaṅnya, satinarimanya hutaṅ ya sahurənikaṅ maṅaku, tan *pakalāntara vih.
Dyad 141
prātibhāvyaṁ vr̥thādānam
ākṣikaṁ saurikaṁ ca yat |
daṇḍaśulkāvaśeṣaṁ ca
na putro dātum arhati ||
- MDhŚ 8.159
ikaṅ maṅaku tan iṅgataniṅ mahutaṅ, ikaṅ vvaṅ alaṅ-alaṅ vineveh, hutaṅ totohan, hutaṅ inum-inuman, śeṣaniṅ daṇḍa, śeṣaniṅ ḍaṇḍa, śeṣaniṅ *tukon, ika tan tumusa riṅ anak putuniṅ ahutaṅ.
Dyad 142
pitur eva niyogād yat
kuṭumbabharaṇāya ca |
kr̥taṁ vā yad r̥ṇaṁ kr̥cchre
dadyāt putrasya tat pitā ||
ikaṅ hutaṅ ginavayakəniṅ anak, *kapahayvaniṅ *kuṭumbi donya, ri sḍəṅiṅ bapanya larā, ika ta hutaṅiṅ anak maṅkana, yogya sahurəniṅ bapanya, pirakniṅ bapa tah panahuranya.
Dyad 143
darśanaprātibhāvye tu
vidhiḥ syāt pūrvacoditaḥ |
dānapratibhuvi prete
dāyādān api dāpayet ||
- MDhŚ 8.160
ika tiṅkahaniṅ hutaṅ, kaṅ tan yogya sahurəniṅ anak, huvus vinarahakəniṅ hulun, riṅ vvaṅ maṅaku tan iṅgataniṅ mahutaṅ, yadyapi maṅkana, {dānapratibhūḥ ṅaranya,} yan mati ikaṅ maṅaku, dānapratibhūḥ ṅaranya, maṅaku ri kavijilaniṅ hutaṅ, ikaṅ ikaṅ anaknikaṅ maṅaku maṅkana, konənikaṅ saṅ pradhana, sumahurana hutaṅ ikaṅ senakuniṅ bapanya, anakiṅ maṅaku manahura ya, maṅkanātah kadi ṅūni, *sakavitnikaṅ inakuniṅ bapanya panahuranya.
Dyad 144
adātari punar dātā
vijñātaprakr̥tāv r̥ṇam |
paścāt pratibhuvi prete
parīpset kena hetunā ||
- MDhŚ 8.161
ikaṅ pradhana, mahyun ri kavijilaniṅ pihutaṅnya, ikaṅ mahutaṅ kinavruhan yan ulih anyāyanulihanya vəkasan, ikaṅ maṅakū mati ya, sādhanaa, konkonakəna ya sahurən.
Dyad 145
nirādiṣṭadhanaś cet tu
pratibhūḥ syād alaṁdhanaḥ |
svadhanād eva tad dadyān
nirādiṣṭa iti sthitiḥ ||
- MDhŚ 8.162
ikaṅ vvaṅ tan piraknya panahuranya, liṅnya, maṅakva irikaṅ mahutaṅ juga ya, maṅkana pva ya ta, sahurənya ikaṅ hutaṅ, senakunya maṅkanātah, sakavit juga ya, nirādiṣṭa ṅaraniṅ maryādaniṅ maṅakva yan maṅkana, liṅ bhaṭāra manu, tuhun tan kinaliliraniṅ anaknya, *papendahnya sakeṅ dānapratibhūh.
Dyad 146
mattonmattārtādhyadhīnair
bālena sthavireṇa vā |
asaṁbaddhakr̥taś caiva
vyavahāro na sidhyati ||
- MDhŚ 8.163
ikaṅ vvaṅ mavyavahāra, hayva juga asahāya vvaṅ tan yogya, lvirnya, avərə̄, edan, rare dahat, atuha dahat, phalanya, tan katut riṅ āgama, ya *pinakakasornya.
Dyad 147
satyā na bhāṣā bhavati
yady api syāt pratiṣṭhitā |
bahiś ced bhāṣyate dharmān
niyatād vyavahārikāt ||
- MDhŚ 8.164
yadyapi tuhva ujarnikaṁ mattādi, tan yogya pagəhakəna saṅ prāgvivāka, apan dudu sakeṅ dharma.
Dyad 148
yogādhamanavikrītaṁ
yogadānapratigraham |
yatra vāpy upadhiṁ paśyet
tat sarvaṁ vinivartayet ||
- MDhŚ 8.165
nihan lvirniṅ dalihaniṅ mahutaṅ, lima kvehnya, keṅətakəna de saṅ prāgvivāka, lvirnya, yogāvapana, yogavikraya, yogadāna, yogapratigraha, upanidhi. yogāvapana, ṅa, dravya kinonakən vvitaniṅ akrayavikraya⟨,⟩ vkasan sinaṅguhnya paveveh iriya. yogavikraya, ṅa, dravya kinonakən dvalən deniṅ len, vəkasan sinaṅguhnya paveveh iriya. yogadāna, ṅa, dravya patuvava, vkasan sinaṅguhnya paveveh iriya. yogapratigraha, ṅa, dravya patuvava, vkasan sinaṅguhnya upahan. upanidhi, ṅa, dravya kəmitan, vkasan sinaṅguhnya paveveh iriya, ika ta kabeh, saṅ kinilalan dravya maṅkana, konakəna ya valuyakəna rika saṅ makilala de saṅ prāgvivāka, dharma saṅ maluyakən ika.
Dyad 149
grahītā yadi naṣṭaḥ syāt
kuṭumbe ca kr̥to vyayaḥ |
dātavyaṁ bāndhavais tat syāt
pravibhaktair api svataḥ ||
- MDhŚ 8.166: Our text gives no paraphrase for the first stanza grouped in this section.
kuṭumbārthe ’dhyadhīno ’pi
vyavahāraṁ yam ācaret |
svadeśe vā videśe vā
taṁ jyāyān na vicālayet ||
- MDhŚ 8.167
ikaṅ vvaṅ *maṅuṅguh-uṅguh, hulun-hulun kunaṅ, *dumvalakəna dravyaniṅ tuhanya, ri svadeśanya kunaṅ, deśa lyan kunaṅ, ndan kapahayvaniṅ *kuṭumbi donya, ikaṅ vvaṅ maṅkana, tan *galakana de saṅ tuhan.
Dyad 150
balād dattaṁ balād bhuktaṁ
balād yac cāpi lekhitam |
sarvān balakr̥tān arthān
akr̥tān manur abravīt ||
- MDhŚ 8.168: Our text gives no paraphrase for the first stanza grouped in this section.
trayaḥ parārthe kliśyanti
sākṣiṇaḥ pratibhūḥ kulam |
catvāras tūpacīyante
vipra āḍhyo vaṇiṅ nr̥paḥ ||
- MDhŚ 8.169
təlu lvirniṅ kasakitan iṅ parārtha, ndya ta ya, sākṣi, maṅaku hutaṅ, vəkaniṅ ahutaṅ, kunaṅ ikaṅ vr̥ddhi pat kvehnya, lvirnya, vipra, saṅ prabhu, vvaṅ sugih, vaṇija.
Dyad 151
anādeyaṁ nādadīta
parikṣīṇo ’pi pārthivaḥ |
na cādeyaṁ samr̥ddho ’pi
sūkṣmam apy artham utsr̥jet ||
- MDhŚ 8.170
yadyapin duhkhaa saṅ prabhu, hayva sira malap dravya tan yukti alapənira, yadyapin sukhaa sira, sugiha sira, hayva sira tan maṅalap ikaṅ dravya yogya alapənira, mon akəḍika.
Dyad 152
anādeyasya cādānād
ādeyasya ca varjanāt |
daurbalyaṁ khyāpyate rājñaḥ
sa pretyeha ca naśyati ||
- MDhŚ 8.171
kunaṅ saṅ prabhu yan paṅalap dravya tan yogya alapənira, ⟨[…]⟩ durbala sira yan maṅkana, hilaṅ sira maṅke, hilaṅ sira dlāhan.
Dyad 153
svādānād varṇasaṁsargāt
durbalānāṁ ca rakṣaṇāt |
balaṁ saṁjāyate rājñaḥ
sa pretyeha ca vardhate ||
- MDhŚ 8.172
- The lemma cited from the stanza here reflects the widely attested variant dharmasaṁsargāt in place of varṇasaṁsargāt in the critically edited text.
yan malap sira dravya yogya alapənira, dharmasaṅsarga ṅaranira, karakṣāniṅ deśa durbala, ika ta kabeh ya nimittaniṅ agə̄ṅ prabhāva saṅ prabhu, vr̥ddhi maṅke sira mvaṅ dlāha.
Dyad 154
tasmād yama iva svāmī
svayaṁ hitvā priyāpriye |
varteta yāmyayā vr̥ttyā
jitakrodho jitendriyaḥ ||
- MDhŚ 8.173
kadi ulaha bhaṭāra yama ulaha saṅ prabhu, hayva hana kasih denira, hayva hana kalalis denira. kady aṅganiṅ bhaṭāra yama, mandaṇḍa riṅ pāpa, maveh svarga riṅ mapuṇya, maṅkana ta sira, dumaṇḍaa duṣṭa, rumakṣaa sādhu, hayvāgə̄ṅ krodha sira, hayva tumut riṅ asihiṅ indriya sira.
Dyad 155
yas tv adharmeṇa kāryāṇi
mohāt kuryān narādhipaḥ |
acirāt taṁ durātmānaṁ
vaśe kurvanti śatravaḥ ||
- MDhŚ 8.174
kunaṅ saṅ prabhu, yan gumavayakən ikaṅ adharma, puṅguṅ hetunira, śīghra alah sira deniṅ śatru, maṅkana halanya.
Dyad 156
kāmakrodhau tu saṁyamya
yo ’rthān dharmeṇa paśyati |
prajās tam anuvartante
samudram iva sindhavaḥ ||
- MDhŚ 8.175
kunaṅ ulaha saṅ prabhu, pəgəṅənira ikaṅ hyun, mvaṅ krodha, iṅətakənanira ikaṅ dravya yogya alapənira, ika ta saṅ prabhu maṅkana, tinūt sira deniṅ rāt kabeh, kadi vvay ahəniṅ⟨niṅ⟩ lvah, milv asin yan təkeṅ tasik.
Dyad 157
yaḥ sādhayantaṁ chandena
vedayed dhanikaṁ nr̥pe |
sa rājñā tac caturbhāgaṁ
dāpyas tasya ca tad dhanam ||
- MDhŚ 8.176
ikaṅ vvaṅ kinon managih-nagih, kədə̄nya tikaṅ mahutaṅ, mijil ikaṅ pihutaṅ denya, tan sakaharəpnikaṅ kumonya, ikaṅ kinonkon maṅkana, ḍaṇḍan ya de saṅ prabhu, saparapatanikaṅ tinagihakənya daṇḍanya, ikaṅ pihutaṅ senalapnya, vehakənanya ri saṅ makon, təhər tan upahana.
Dyad 158
karmaṇāpi samaṁ kuryād
dhanikāyādhamarṇikaḥ |
samo ’vakr̥ṣṭajātis tu
dadyāc chreyāṁs tu tac chanaiḥ ||
- MDhŚ 8.177
ikaṅ mahutaṅ paḍa janmanya lavan ikaṅ pradhana, ṅuni-ṅuni yan sora, dadya ya huluna de saṅ pahutaṅan, kunaṅ yan ləvih janmanya, ikaṅ ahutaṅ, sakeṅ pradhana, yatnāṅantyakəna ta⟨n pana⟩gih manahura⟨,⟩ ikaṅ pradhana, yan sor janmanya.
Dyad 159
anena vidhinā rājā
mitho vivadatāṁ nr̥ṇām |
sākṣipratyayasiddhāni
kāryāṇi samatāṁ nayet ||
- MDhŚ 8.178
ikaṅ ⟨ma⟩vyavahāra kālih, sampun teka iniṅət-iṅət de saṅ prāgvivāka, makanimitta kahiḍəpaniṅ varah-varahniṅ sākṣi, pəgatakənanira ya, makasādhanaṅ āgama, daṇḍa yathāparādhī.
colophon
iti sabhācarita.
Chapter 7 Topic of deposits
Dyad 160
tan pəgat ikaṅ ¿paṅidəpakəna ləḥ sabhā sakeṅ sunya ika?
kulaje vr̥ttasaṁpanne
dharmajñe satyavādini |
mahāpakṣe dhaniny ārye
nikṣepaṁ nikṣiped budhaḥ ||
- MDhŚ 8.179
ika saṅ prajña maməkasakəna patuvava riṅ yogya, vvaṅ akavaṅśan kajanmanya, vvaṅ satyavacana, vvaṅ akveh kadaṅnya, vvaṅ sugih, vvaṅ sādhu.
Dyad 161
yo yathā nikṣiped dhaste
yam arthaṁ yasya mānavaḥ |
sa tathaiva grahītavyo
yathā dāyas tathā grahaḥ ||
- MDhŚ 8.180
ikaṅ vvaṅ matuvava dravya, ikaṅ dravya patuvava, i taṅanikaṅ patuvavan, ikaṅ atuvava dravya, ya umalap ikaṅ dravya patuvava, i taṅanikaṅ patuvavan, mataṅnyan maṅkana, ikaṅ atuvava ya umalapa ya ri taṅanikaṅ patuvavan.
Dyad 162
yo nikṣepaṁ yācyamāno
nikṣeptur na prayacchati |
sa yācyaḥ prāḍvivākena
tan nikṣeptur asaṁnidhau ||
- MDhŚ 8.181
ikaṅ patuvava, pininta ya denikaṅ matuvava, tan vinehakən ya ikaṅ patuvava, ikaṅ patuvava⟨n⟩ maṅkana, konən ya mehakəna irikaṅ patuvava, ri harəpnya de saṅ prāgvivāka.
Dyad 163
[…]
ikaṅ dravya patuvava, sthāpyaḥ, inənah i taṅanikaṅ patuvavan, inuntalakən kunaṅ, ¿səgəh pamitrānuṅ? hetu, hanan pasākṣi, ri *parva-rvan kunaṅ, ikaṅ patuvava maṅkana, nikṣepaṇa ṅaranya.
Dyad 164
[…]
ikaṅ patuvava tinarima ⟨ri⟩ parva-rvan, sopāṅśuḥ, avuni, avəḍi kavruhana, avibhāvyaḥ, tan kinavruhan lvirnya apan vinuṅkus, ikaṅ patuvava maṅkana, upanidhi ṅaranya.
Dyad 165
[…]
dravya kaliliran tinuvavakən ri parva-rvan, sopāṅśuḥ, avibhāvyaḥ, tan katon rūpanya, inalap ri parva-rvan de saṅ matuvava, upanidhi ṅaraniṅ patuvava maṅkana muvah.
Dyad 166
[…]
ikaṅ dravya salviranya, vinəkasakən ri taṅaniṅ paṇḍe, ikaṅ dravyaniṅ hulun gavenən bhūṣaṇa, denta, maṅkana liṅnyan patuvava, ikaṅ patuvava maṅkana, nyāsa ṅaranya liṅ saṅ paṇḍita.
Dyad 167
sākṣyabhāve praṇidhibhir
vayorūpasamanvitaiḥ |
apadeśaiś ca saṁnyasya
hiraṇyaṁ tasya tattvataḥ ||
sa yadi pratipadyeta
yathānyastaṁ yathākr̥tam |
na tatra vidyate kiṁ cid
yat parair abhiyujyate ||
teṣāṁ na dadyād yadi tu
tad dhiraṇyaṁ yathāvidhi |
ubhau nigr̥hya dāpyaḥ syād
iti dharmasya dhāraṇā ||
- MDhŚ 8.182-184: Only the last of these three stanzas appears to be paraphrased in our text.
ikaṅ paṇḍe *vinaluy-valuyan kinon aṅhuvusa ikaṅ nyāsa, masamayāta ya, təka piṅtiga, huvus pva ya ginavenya, tatan vinehakənya, ikaṅ paṇḍe maṅkana, yogya daṇḍa, ikaṅ dravya valuyakəna ya, mvaṅ tan vehən upahan, daṇḍanya, ikaṅ dravya kinonakən riṅ paṇḍe, tan pamənaṅi ta kāryanya, halāta pva gavenya, tatan upahən ya, daṇḍan ta ya, samūlyanikaṅ dravya kinonakən daṇḍaanya, varṇa-vəratnya, panambəhaniṅ daṇḍanya.
Dyad 168
[…]
ikaṅ vvaṅ manarima patuvavan vadi, tatan vinehakənya irikaṅ kinonakən vehakəna, ikaṅ vvaṅ maṅkana, daṇḍan samūlyanikaṅ patuvava, ləvihana sayogya kalāntaranya.
Dyad 169
[…]
ikaṅ vaṇigjana, adval bhāṇḍa irikaṅ deśa, tan kinonakən de saṅ *pamasaṅ, ikaṅ maṅkana, tan daṇḍan ta ya, salābhanikaṅ mareṅ deśa kinonakən parananya, vijilakənanya.
Dyad 170
[…]
ikaṅ bhāṇḍa kinədə̄ deniṅ aṅalap, hana vinuni, avədi karuṅvana, hana ta səgəh mitranya hetunya inalap, ika taṅ patuvava bhāṇḍa maṅkana, yeka bandha ṅaranya.
Dyad 171
[…]
ikaṅ kāla yogya padvalakəna bhāṇḍa irikaṅ deśa, kunaṅ ikaṅ bhāṇḍa ⟨[…]⟩ makanimitta sepnya ri kāla padvalanya, salābhanikaṅ amənaṅi kāla, ya daṇḍanikaṅ anarima bhāṇḍāḥ, an sep ri kāla padvalanya.
Dyad 172
[…]
ikaṅ vvaṅ tan pamvit i saṅ madravya yan padvalakəna bhāṇḍa, irikaṅ baṇija maṅkana, daṇḍan ya salābhanikaṅ amvit, i tuhanyan padvala bhāṇḍa, vijilakənanya ta sakvehnikaṅ pirak kapaṅan denyan padvala bhāṇḍa.
Dyad 173
[…]
ikaṅ vvaṅ manuduhakən ikaṅ strī, rare dahat, atuha dahat, anāśraya i saṅ puhavaṅ, ika ta kabeh, tan hana kavənaṅnyāgave sambyavahāra, ika ta vvaṅ manuduhakən, ya juga gumavayakəna gavenikaṅ tinuduhakənya i saṅ puhavaṅ, ṅaraniṅ vvaṅ maṅkana, yeka kr̥tyatara ṅaranya.
Dyad 174
[…]
ikaṅ mas patuvava, yan vinehakən ri saṅ matuvava, yadyapin matya ikaṅ sākṣi, ikaṅ praṇidhisākṣi, praṇidhi⟨sākṣi⟩ ṅaranya, ikaṅ vruh yan patuvava, sambhava yanana, sadva ta ya, ya sākṣyaniṅ aveh patuvava ika.
Dyad 175
nikṣepopanidhī nityaṁ
na deyau pratyanantare |
naśyato vinipāte tāv
anipāte tv anāśinau ||
- MDhŚ 8.185
ikaṅ nikṣepa mvaṅ upanidhi, hayva vinehakən iṅ anaknya saṅ matuvava, halanya yan vinehakən, hilaṅ ikaṅ patuvava, yan mati anaknikaṅ patuvava. təka pva bapanya ikaṅ atuvava ṅūni, aminta patuvavanya, həlyanana ikaṅ patuvava huvus kaveh ri anaknya, nahan ta halanya. kunaṅ yan ahurip ikaṅ pratyantara, tan hilaṅ ikaṅ nikṣepopanidhi yan maṅkana.
- Kuṭāra-Mānava 209: riṅ voṅ tini(ti)pan, yen mati kaṅ atitip tan pakaki, tan panini, tan pabapa, tan pababu, tan panak-anak, tan pakaponakan, tan anarva sanak amisan, amiṅro, iku (ikaṅ) iṅaran pratyantara kabeh tan hana, tan ulihakna riṅ dr̥vya, patitip deniṅ tinitipan, yen mati kaṅ tinitipan nora hilaṅ ikaṅ dr̥veniṅ pratyantara, apan lagi ahurip kaṅ atitip tan panak-anak ikā, vehən dr̥ve patitip ikā deniṅ anakiṅ tinitipan riṅ pratyantara iṅkana (J would read: ikā, yen maṅkana) tan saṅgratana denira saṅ amava bhūmi dene anakiṅ tinitipan aṅulihakən iṅ titipan, tan ucapən kadaṅ-varganiṅ tinitipan, tan vənaṅ tan paṅulihakna titipan.
Dyad 176
svayam eva tu yo dadyān
mr̥tasya pratyanantare |
na sa rājñābhiyoktavyo
na nikṣeptuś ca bandhubhiḥ ||
- MDhŚ 8.186: var.: tu yau
kunaṅ yan mati ikaṅ atuvava, vehakəna ikaṅ patuvava ri anaknikaṅ matuvava, ika taṅ patuvava maṅkana, tan kilalan de saṅ prabhu, mvaṅ sānaknikaṅ atuvava, tan pakilalaa iriya.
Dyad 177
acchalenaiva cānvicchet
tam arthaṁ prītipūrvakam |
vicārya tasya vā vr̥ttaṁ
sāmnaiva parisādhayet ||
- MDhŚ 8.187
ikaṅ aminta patuvava, ¿mojaranak? duga-duga, hayva budi-budi, umucap ikaṅ dravya salviraniṅ patuvava, maṅkana deniṅ sumādhya vijilanya.
Dyad 178
nikṣepeṣv eṣa sarveṣu
vidhiḥ syāt parisādhane |
samudre nāpnuyāt kiṁ cid
yadi tasmān na saṁharet ||
- MDhŚ 8.188
hanakənekaṅ vidhi ri kapalakvaniṅ patuvava, saha cirinya ṅūni, alapən ya de saṅ matuvava, kunaṅ yan hilaṅ cirinya, hayvenalap ikaṅ patuvava.
Dyad 179
caurair hr̥taṁ jalenoḍham
agninā dagdham eva ca |
na dadyād yadi tasmāt sa
na saṁharati kiṁ cana ||
- MDhŚ 8.189
ikaṅ dravya patuvava, yan inalapiṅ maliṅ, kaləbur iṅ bañu lvah ajəro kahili, katunvan kunaṅ, maṅkana pva kāraṇanya hilaṅ, tan paṅəlyanana saṅ patuvavan maṅkana, saṅ matuvava tan pamalampaha əlyan, yan maṅkana kramanya.
Dyad 180
nikṣepasyāpahartāram
anikṣeptāram eva ca | |
sarvair upāyair anvicchec
chapathaiś caiva vaidikaiḥ ||
- MDhŚ 8.190: Our text gives no paraphrase for the first stanza grouped in this section.
yo nikṣepaṁ nārpayati
yaś cānikṣipya yācate |
tāv ubhau cauravac chāsyau
dāpyau vā tatsamaṁ damam ||
- MDhŚ 8.191: It seems our author read dāpyau tāvat samaṁ damam (found in Olivelle’s BKt5).
ikaṅ tan paveh yan pinalakvan patuvava, ikaṅ akilala tan atuvava, ika taṅ maṅkana kālih, yogya daṇḍan, apan paḍa kalavan maliṅ, ma, su, 4, mā, 2, dadi samūlyanikaṅ patuvava daṇḍanikaṅ akilala, apan tan patuvava.
Dyad 181
nikṣepasyāpahartāraṁ
tatsamaṁ dāpayed damam |
tathopanidhihartāram
aviśeṣeṇa pārthivaḥ ||
- MDhŚ 8.192
ikaṅ patuvava nikṣepa, yatan yogya katəṅətanya, mvaṅ kilalanya, paḍa daṇḍanya kālih de saṅ prabhu, maṅkana ikaṅ patuvava upanidhi, yan salah katəṅətanya, mvaṅ kilalanya, tan palen atah daṇḍanya de saṅ prabhu.
Dyad 182
upadhābhiś ca yaḥ kaś cit
paradravyaṁ haren naraḥ |
sasahāyaḥ sa hantavyaḥ
prakāśaṁ vividhair vadhaiḥ ||
- MDhŚ 8.193
salviraniṅ vvaṅ maleśya, an paṅalapa dravyaniṅ lyan, yogya patyana ya, prakāśakəna doṣanya.
Dyad 183
nikṣepo yaḥ kr̥to yena
yāvāṁś ca kulasaṁnidhau |
tāvān eva sa vijñeyo
vibruvan daṇḍam arhati ||
- MDhŚ 8.194
sakveh salviranikaṁ patuvava, sinākṣyakən ṅūni, ya tika kavruhana, alapən de saṅ matuvava, yapvan salah pavehnya, aṅuraṅi kunaṅ, yapvan salah palakvan, aṅləvihi kunaṅ, yogya daṇḍan salah siki, sapaṅuraṅnya daṇḍanya, sapaṅləvihnya daṇḍanya, ikaṅ kuraṅ-ləvihniṅ patuvava ṅūni, sapaṅavruhniṅ sākṣi pituhun saṅ prāgvivāka.
Dyad 184
mitho dāyaḥ kr̥to yena
gr̥hīto mitha eva vā |
mitha eva pradātavyo
yathā dāyas tathā grahaḥ ||
- MDhŚ 8.195: Our text gives no paraphrase for the first stanza grouped in this section.
nikṣiptasya dhanasyaivaṁ
prītyopanihitasya ca |
rājā vinirṇayaṁ kuryād
akṣiṇvan nyāsadhāriṇam ||
- MDhŚ 8.196
ikaṅ patuvava nikṣepa, mvaṅ patuvava pamitran, kapagəhakəna saṅ prabhu yuktinya, ikaṅ patuvava nyāsa, maṅkanātah, pagəhakənanira kramanya.
colophon
iti nikṣepa-carita.
Chapter 8 Topic of Sale without Ownership
Dyad 185
vikrīṇīte parasya svaṁ
yo ’svāmī svāmyasaṁmataḥ |
na taṁ nayeta sākṣyaṁ tu
stenam astenamāninam ||
- MDhŚ 8.197
hana vvaṅ adval tan dravyanya, ika ta maṅkana, yadyastu tan maliṅa liṅnya, daməliṅ maliṅ jugeka⟨,⟩ daṇḍa sadaṇḍaniṁ maliṅ, ikaṅ dravya dinvalnya vijilakənanya, tan pametakəna sākṣi.
Dyad 186
avahāryo bhavec caiṣa
sānvayaḥ ṣaṭśataṁ damam |
niranvayo ’napasaraḥ
prāptaḥ syāc caurakilbiṣam ||
- MDhŚ 8.198: The lemma in the Svayambhu mss. suggest that our author may have read ṣaḍgataṁ, but the paraphrase suggests otherwise.
kunaṅ yan sānvaya, hana nimittanyan padval, daṇḍan ya, ṣaṭśatam damam, nəm atus paṇa, ma, su, ⟨1,⟩ mā, ⟨1⟩4, təkanya pirak, mvaṅ vijilakəna sadinvalnya, yapvan tan panimitta, tan vruh ri paranya, sadaṇḍaniṅ maliṅ daṇḍaanya, ma, su, 3, mā, 2, mvaṅ vijilakəna sadravya dinvalnya.
Dyad 187
asvāminā kr̥to yas tu
dāyo vikraya eva vā |
akr̥taḥ sa tu vijñeyo
vyavahāre yathā sthitiḥ ||
- MDhŚ 8.199
ikaṅ dravya dinvalniṅ asvāmi, ika ta dinvalnya, ika ta paməlīriya, turuṅ dval ika, turuṅ vinəli ika, apan aṅher vyavahāra yukti gatinya.
Dyad 188
anena vidhinā śāsyaḥ
kurvann asvāmivikriyam |
ajñānāj jñānapūrvaṁ tu
cauravad vadham arhati ||
- Olivelle 2005: “Additional verse in Be1 Be3 Bo SCa Ho NKt4 Lo2 TMd4 Ox2 Tr1 Tr2 Wa [Jolly Nd N Gr] Nā Nd Rc Mandlik … Dave KSS; placed after 198 in Lal OOr NPu1 Pu2 Pu3 Pu4 GMd1 TMd3 GMy MTr4 MTr6; cited by Lakṣ 12.352.”
yan apuṅguṅ nimittanikiṅ adval tan dravyanya, nahan ta kavidhyaniṅ daṇḍanya, yapvan ⟨tan⟩ vruh ri tan dravyanya, ika ta maṅkana, takvanana rumuhun, i nimittanyan padravya ya.
Dyad 189
saṁbhogo yatra dr̥śyate
na dr̥śyetāgamaḥ kva cit |
āgamaḥ kāraṇaṁ tatra
na saṁbhoga iti sthitiḥ ||
- MDhŚ 8.200: Though there is a global correspondence of topic, the Old Javanese cannot be said to paraphrase the Sanskrit except in the loosest possible way.
ndya paṅavruhanya ri tuhu dravyanya, yan hulun-hulun katəmu, gəgvanana taṅanya, yan hənaṅ tuhu ika, yan sapinya katəmu, yan ariṅ iriya tuhu ika talyanana ikaṅ sapi yan atutūt, yan savahnya katəmu, takvanana i lvanya, mvaṅ isinya, yan patut tuhu ika, yan umahnya katəmu, takvanana ḍəpanikaṅ umah, yan patut tuhu ika.
Dyad 190
vikrayād yo dhanaṁ kiṁ cid
gr̥hṇīyat kulasaṁnidhau |
krayeṇa sa viśuddhaṁ hi
nyāyato labhate dhanam ||
- MDhŚ 8.201
deya saṅ vruh yan panəmu-nəmu dravya, riṅ savah, riṅ tambak, riṅ pāməṅ-aməṅan, riṅ ləmah, pirəṅvakəna riṅ vvaṅ akveh, kaprakāśa ta ya.
Dyad 191
atha mūlam anāhāryaṁ
prakāśakrayaśodhitaḥ |
adaṇḍyo mucyate rājñā
nāṣṭiko labhate dhanam ||
- MDhŚ 8.202
kinavruhan ta ya denikaṅ huvus abhyāsa rikaṅ dravya, mvaṅ kadaṅ, *hatur-tataṅganikaṅ kahilaṅan, tuhu ikaṅ dravyanya, alapənya yan maṅkana, irikaṅ dravya, tan doṣaa, phalanya pinrakāśakən.
Dyad 192
[…]
huvus nimittanikaṅ dravyan prasiddha, takvanana ika, katəmvanikaṅ dravya, de saṅ prāgvivāka, i saṅkanikaṅ dravya katəmu denya, nimittanya madravya ya, yathākrama ta denira takvan.
Dyad 193
[…]
huvusni saṅkanikaṅ dravya, kapva vinarahakən de saṅ katəmvaniṅ dravya, hr̥tən ikaṅ dravya, kədə̄n de saṅ prāgvivāka, takvanana tattvanikaṅ dravya, irikaṅ katəmvanya, liṅanira, tuduhakəna ta saṅkanikaṅ dravya, təka ri kita, maṅkana liṅa saṅ prāgvivāka.
Dyad 194
[…]
yapvan panuduhakən ya ika saṅkanikaṅ dravyan təkeriya, tan hana doṣa iriya, tuhun kahilaṅan paməli, yapvan tan manuduhakən, sadaṇḍaniṅ maliṅ daṇḍanya, mvaṅ kahilaṅan paməlinya, saṅ madravya pūrvaka madravya ya.
Dyad 195
[…]
ikaṅ vvaṅ aməli salviraniṅ dravya, vavaṅ pinintonakən iṅ vvaṅ akveh, śuddha ikaṅ maməli yan maṅkana, ikaṅ dravya yukti kavəlyan ika denya.
Dyad 196
abhakṣyam atha vāpeyaṁ
vaiśyādīn bhakṣayan dvijān |
jaghanyamadhyamotkr̥ṣṭa-
daṇḍān arhed yathākramam ||
- Interpolated after MDh 8.205. Attributed to Manu by Aparārka ad YDh 2.232–3.
ikaṅ śūdra akon amaṅan tan yogya paṅanən, aṅinum tan yogya inumən, i saṅ brāhmaṇa, veśya, yogya ikaṅ śūdra daṇḍan riṅ ⟨ma,⟩ mā, 12, ku, 1, mvaṅ riṅ ma, su, 1, mā, 9, mvaṅ riṅ ma, su, 3, mā, 2, tumutana varṇakrama.
Dyad 197
paṇāḥ śūdre bhaved daṇḍaś
catuṣpañcāśad eva tu |
grasitāraḥ svayaṁ kāryā
rājñā nirviṣayās tu te ||
- Interpolated after MDh 8.205. Attributed to Manu by Aparārka ad YDh 2.232–3.
kunaṅ yan śūdra, kinoniṅ śūdra, amaṅan aṅinuma, tan yogya, daṇḍan paṇa, 54, *pandaṇḍeriya mā, 2, ku, 2, hana pva śūdra mulat tan pohut, iṅgatakəna paravaśan de saṅ prabhu.
Dyad 198
gokumārīṁ devapaśum
ukṣāṇam r̥ṣabhaṁ tathā |
vāhayan sāhasaṁ pūrvaṁ
prāpnuyād uttamaṁ vadhe ||
- Interpolated after MDh 8.205. Attributed to Manu by Aparārka on YDh 2.226 and by Lakṣmīdhara in KKT.
ikaṅ vvaṅ akon aṅhirana irikaṅ ləmbu kanyā, ləmbu *kaṇḍaṅan, ləmbu saṅ hyaṅ, pañjalu kunaṅ, daṇḍan ya riṅ, ⟨ma,⟩ mā, 12, ku, 1, kunaṅ yan mati ikaṁ ləmbu denya, ḍaṇḍan ya, ma, su, 3, mā, 2, ḍaṇḍanya.
Dyad 199
nānyad anyena saṁsr̥ṣṭaṁ
rūpaṁ vikrayam arhati |
na sāvadyaṁ na ca nyūnaṁ
na dūre na tirohitam ||
- MDhŚ 8.203: Our text gives no paraphrase for the first stanza grouped in this section.
anyāṁ ced darśayitvānyā
voḍhuḥ kanyā pradīyate |
ubhe ta ekaśulkena
vahed ity abravīn manuḥ ||
- MDhŚ 8.204
ikaṅ vvaṅ amintonakən kanyā, donyan səḍaṅ tinonton, vinvatan vəlyan, vinaraṅ pva ya, aveh ta ya kanyā len, iki vərəh-vərəh, ya aṅalapa karva, irikaṅ kanyā, ikaṅ paməli, karvanana kaṅ kanyā, vəli pisan gatinya, maṅkana liṅ bhaṭāra manu ṅūnin pavarah i bhagavān bhr̥gu.
nonmattāyā na kuṣṭhinyā
na ca yā spr̥ṣṭamaithunā |
pūrvaṁ doṣān abhikhyāpya
pradātā daṇḍam arhati ||
- MDhŚ 8.205: Our text gives no paraphrase for the third stanza grouped in this section.
colophon
iti asvāmicarita.
Chapter 9 Topic of Nondelivery of Gifts
Dyad 200
r̥tvig yadi vr̥to yajñe
svakarma parihāpayet |
tasya karmānurūpeṇa
deyo ’ṁśaḥ sahakartr̥bhiḥ ||
dakṣiṇāsu ca dattāsu
svakarma parihāpayan |
kr̥tsnam eva labhetāṁśam
anyenaiva ca kārayet ||
- MDhŚ 8.206–207
saṅ brāhmaṇa kinon ta ayajña, tātan iṅuvusakənira tikaṅ yajña, huvus ta sira vinehan dakṣiṇā, mvaṅ upakalpanira, sayogyaniṅ karmanira ta deniṅ aveh, tātan ginavenira tikaṅ yajña, valuyakənanira tikaṅ dakṣiṇā, sakvehniṅ tinaṅgapira ri saṅ yajamāna, saṅ yajamāna ameta viku len, tumulusakəna tikaṅ kārya.
Dyad 201
yasmin karmaṇi yās tu syur
uktāḥ pratyaṅgadakṣiṇāḥ |
sa eva tā ādidīta
bhajeran sarva eva vā ||
- MDhŚ 8.208
ikaṅ dakṣiṇā humaḍaṅ i kālaniṅ yajña, *sasambhavanira saṅ dakṣiṇānana, yathākrama de saṅ yajamāna an dakṣiṇānana, saṅ viku kunaṅ manava i rovaṅira.
Dyad 202
rathaṁ hareta cādhvaryur
brahmādhāne ca vājinam |
hotā vāpi hared aśvam
udgātā cāpy anaḥ kraye ||
- MDhŚ 8.209
saṅ adhvaryuh, aṅalapa dakṣiṇā ratha, saṅ brahmādhāna, aṅalapa dakṣiṇā liman, saṅ hotā⟨,⟩ aṅalapa dakṣiṇā kuda, saṅ udgātā, aṅalapa ratha kuda liman. saṅ brāhmaṇa maṅaji yajuḥveda, adhvaryuh ṅaranira, saṅ maṅaji ātharvaṇa, brahmādhāna ṅaranira, saṅ maṅaji r̥gveda, saṅ hotā ṅaranira, saṅ maṅaji sāmaveda, saṅ udgātā ṅaranira, maṅkana kramaniṅ adum dakṣiṇā.
Dyad 203
sarveṣām ardhino mukhyās
tadardhenārdhino ’pare |
tr̥tīyinas tr̥tīyāṁśāś
caturthāṁśās tu pādinaḥ ||
- MDhŚ 8.210
saṅ brāhmaṇa mukhyaniṅ mayajña, dakṣiṇānana, ma, su, 1, saṅ kapiṅrvaniṅ luṅguh, dakṣiṇānana, ⟨ma,⟩ mā, 12, saṅ kapiṅtiganiṅ luṅguh, dakṣiṇānana, ⟨ma,⟩ mā, 8, saṅ kapiṅpatniṅ luṅguh, dakṣiṇānana, ⟨ma,⟩ mā, ¿3, ka,? maṅkana kramanya, liṅ bhaṭāra manu.
Dyad 204
saṁbhūya svāni karmāṇi
kurvadbhir iha mānavaiḥ |
anena vidhiyogena
kartavyāṁśaprakalpanā ||
- MDhŚ 8.211
kadumaniṅ lābha ulihniṅ kinabehan, gavayakəna de saṅ maṅabehi karma, makasādhana pavarah saṅ hyaṅ āgama, maran tan patəmahan vyavahāra.
Dyad 205
dharmārthaṁ yena dattaṁ syāt
kasmai cid yācate dhanam |
paścāc ca na tathā tat syān
na deyaṁ tasya tad bhavet ||
- MDhŚ 8.212
ikaṅ vvaṅ aveh dravyanya, asiṅ pavevehanya, dharma ta donya veh pūrvaka, ri vəkasan pinalakunya ta ya pavevehnya, tan yogya ikaṅ dravya maṅkana kilalanən, tan vehana ikaṅ akilala, ikaṅ vinehan makadravya ya.
Dyad 206
yadi saṁsādhayet tat tu
darpāl lobhena vā punaḥ |
rājñā dāpyaḥ suvarṇaṁ syāt
tasya steyasya niṣkr̥tiḥ ||
- MDhŚ 8.213
maṅədvakən pva yāmalaku pavevehnya, makanimitta lobhanya, mūrkhanya, mvaṅ hyunya riṅ ahala, daṇḍa ikaṅ vvaṅ maṅkana de saṅ prabhu, nəmaṅ suvarṇa daṇḍaanya, ma, su, 1, mā, 8, təkanya pirak, 9600, deniṅ doṣa maṅkana, katambayaniṅ doṣaniṅ maliṅ pavevehnya ṅaranika.
Dyad 207
dattasyaiṣoditā dharmyā
yathāvad anapakriyā |
ata ūrdhvaṁ pravakṣyāmi
vetanasyānapakriyām ||
- MDhŚ 8.213
nahan ta daṇḍanikaṅ vvaṅ viruddha pavevehnya, yogya deniṅ dumaṇḍa ya, mamuktya pāpa ya, pinagəhakən saṅ paṇḍita vruh riṅ āgama.
colophon
iti dattānapakarmacarita.
Chapter 10 Topic of Breach of Contract
Dyad 208
yo grāmadeśasaṁghānāṁ
kr̥tvā satyena saṁvidam |
visaṁvaden naro lobhāt
taṁ rāṣṭrād vipravāsayet ||
- MDhŚ 8.219
ikaṅ vvaṅ magavai samaya riṅ grāma, riṅ deśa, riṅ saṅgha, satyaa ya riṅ liṅnya, kunaṅ yan adva ya riṅ samayanya, makanimitta lobhanya, iṅgatakəna ya sakiṅ kahananya, maṅkana daṇḍanya de saṅ prabhu.
Dyad 209
nigr̥hya dāpayec cainaṁ
samayavyabhicāriṇam |
catuḥsuvarṇān ṣaṇniṣkāñ
chatamānaṁ ca rājatam ||
- MDhŚ 8.220
evaṁ daṇḍavidhiṁ kuryād
dhārmikaḥ pr̥thivīpatiḥ |
grāmajātisamūheṣu
samayavyabhicāriṇām ||
- MDhŚ 8.221
ikaṅ adva riṅ samaya, dadyaheri tuhunya, daṇḍan ta ya satus suvarṇa, ma, su, 1, 6400, daṇḍaniṅ mithyasamaya riṅ grāma, ma, su, 1, mā, 8, 9600, daṇḍaniṅ mithya riṁ deśa, ma, su, 1, mā, 4, 14600, daṇḍanikaṅ mithya riṅ saṅgha, ya ika sinaṅguh sipatniṅ nīrṇa samaya, daṇḍa gati ika.
colophon
iti samvidvyatikramacarita.
Chapter 11 Topic of Buying and Selling
Dyad 210
krītvā vikrīya vā kiṁ cid
yasyehānuśayo bhavet |
so ’ntar daśāhāt tad dravyaṁ
dadyāc caivādadīta ca ||
- MDhŚ 8.222
ikaṅ vvaṅ adval dravya, maməli kunaṅ, alarāmbəknya, alaraṅ paməlinya, amurah padvalanya, avicāraa kunaṅ, yan sapuluh vəṅi lavasanya vinəli, dinvalnya kunaṅ, valuyakəna ikaṅ pirak paməli dravya, valuyakəna ikaṅ dravya vinəlinya, ujarana aṅasih-asih, enaka kavuvusanya, ikaṅ aməli dravya ulihanya piraknya, ikaṅ vinəlinya vehakəna iriya, paḍa dharma ulah kālih yan maṅkana.
Dyad 211
pareṇa tu daśāhasya
na dadyān nāpi dāpayet |
ādadāno dadac caiva
rājñā daṇḍyaḥ śatāni ṣaṭ ||
- MDhŚ 8.223
kunaṅ yan livat sapuluh vəṅi, tan vehakəna ikaṅ dravya vinəlinya, mvaṅ piraknya tan valuyakəna, kədə̄ pva ya malaku dva-dvalanya, mvaṅ valuyaniṅ piraknya, ika ta vvaṅ maṅkana, yogya daṇḍa de saṅ prabhu, ma, su, 1, mā, 4, təkanya pirak, kunaṅ yan kəbo, sapi, vəḍus, vinəlinya, katon pva doṣanya de saṅ aməli, karva-təṅah lek lavasanya, valuyakəna i saṅ matumbasan, saṅ aməli valuyakəna piraknya, kunaṅ yan livat sakiṅ karva-təṅah lek, yogya daṇḍan ikaṅ amaluyakəna, ma, su, 1, mā, 4, daṇḍanya.
Dyad 212
aśvānāñ ca paśūnāñ ca
tripakṣād arpaṇam bhavet |
viparyaye tu daṇḍaḥ syāt
manūṣyāṇān tu vatsarāt ||
- OJ Aṣṭādaśavyavahāra REF
- Additional verse in Mandlik after DhŚ 8.223: paṇā dvādaśa dāpyaḥ syāt pratibodhe na ced bhavet | paśūnām apy anākhyāne tripadād arpaṇaṃ bhavet || .
kunaṅ yan vvaṅ vinəlinya, macañcala pva ya, satahun lavasanya, valuyakəna ya, i saṅ matumbasan, saṅ aməli valuyakəna piraknya, kunaṅ yan livat sakiṅ satahun, daṇḍan ikaṅ amaluyakən de saṅ prabhu, kadi ṅūni.
Dyad 213
yas tu doṣavatīṁ kanyām
anākhyāya prayacchati |
tasya kuryān nr̥po daṇḍaṁ
svayaṁ ṣaṇṇavatiṁ paṇān ||
- MDhŚ 8.224
ikaṅ vvaṅ maveh alakya riṅ kanyā, tatan vinarahakən doṣanya irikaṅ pavevehanya, ikaṅ vvaṅ maṅkana, saṅ prabhu dumaṇḍa ya, ri saṅaṅ puluh nəm paṇa, mā, 4, ku, 3, 1900, təkanyan pirak.
colophon
iti krayavikrayacarita.
Chapter 12 Topic of Boundaries
Dyad 214
divā vaktavyatā pāle
rātrau svāmini tadgr̥he |
yogakṣeme ’nyathā cet tu
pālo vaktavyatām iyāt ||
- MDhŚ 8.230
ikaṅ maṅvan vuvusən pramādanya, yan iṅ rahina təkaniṅ halanikaṅ maṅvan, kunaṅ yan iṅ vəṅi kahilaṅan ya, iṅ umahnikaṅ adravya ta ya, tan hana doṣanikaṅ aṅvan yan maṅkana, kunaṅ yan ahala vaṅkəlaṅnikaṅ kaṇḍaṅ, tan pinagər kunaṅ, tan vinarah ikaṅ madravya, hilaṅ tekaṅ kəbo riṅ vəṅi, ry umahnikaṅ madravya tuvi, ikaṅ maṅvan umaṅguha pramādanya, maṅəlyanana ta ya irikaṅ hilaṅ.
Dyad 215
gopaḥ kṣīrabhr̥to yas tu
sa duhyād daśato varām |
gosvāmyanumate bhr̥tyaḥ
sā syāt pāle ’bhr̥te bhr̥tiḥ ||
- MDhŚ 8.231: Our text gives no paraphrase for the first stanza grouped in this section.
naṣṭaṁ vinaṣṭaṁ kr̥mibhiḥ
śvahataṁ viṣame mr̥tam |
hīnaṁ puruṣakāreṇa
pradadyāt pāla eva tu ||
- MDhŚ 8.232
kunaṅ yan mati ulərən, sinahut iṅ asu, kaləbū riṅ juraṅ, sumur kunaṅ, tan tinuluṅan deniṅ aṅvan, maṅəlyanana juga ikaṅ maṅvan maṅkana.
Dyad 216
vighuṣya tu hr̥taṁ caurair
na pālo dātum arhati |
yadi deśe ca kāle ca
svāminaḥ svasya śaṁsati ||
- MDhŚ 8.233
ikaṅ vənaṅ-vənaṅ iṅalap riṅ maliṅ, maṅuhuh tikaṅ maṅvan, malaku tuluṅ, ikaṅ vənaṅ-vənaṅ təhər hilaṅ, tan yogya ikaṅ maṅvan maṅəlyanana yan maṅkana, kunaṅ yan tan vruh riṅ deśa paṅvanana, tan vruh riṅ kāla paṅvanana, hilaṅ ikaṅ iṅvan denya, mon rahina, yogyāṅəlyanana ikaṅ maṅvan yan maṅkana.
Dyad 217
karṇau carma ca vālāṁś ca
bastisnāyūni rocanām |
paśuṣu svāmināṁ dadyān
mr̥teṣv aṅkāṁś ca darśayet ||
- MDhŚ 8.234. var. b: bastiṁ snāyuṁ ca, var. d: aṅkāni
ikaṅ vənaṅ-vənaṅ yan mati, adoh ikaṅ madravya, taliṅanya, kulitnya, buntutnya, *əyəh-əyəhanya, *vayaṅ-vayaṅanya, hampərunya, ika ta kabeh, mr̥tāṅga ṅaranya, vvatakəna ri saṅ madravya, cihnanya yan mati ika, saṅ madravya tan pamahidvaa yan maṅkana.
Dyad 218
ajāvike tu saṁruddhe
vr̥kaiḥ pāle tv anāyati |
yāṁ prasahya vr̥ko hanyāt
pāle tat kilbiṣaṁ bhavet ||
- MDhŚ 8.235
ikaṅ vəḍus, vivi, minda kunaṅ, sinahut iṅ asu, tatan tinuluṅan denikaṅ maṅvan, mati pvekaṅ vəḍus, tan tinuluṅan, samūlyanikaṅ mati, həlyanana denikaṅ maṅvan.
Dyad 219
tāsāṁ ced avaruddhānāṁ
carantīnāṁ mitho vane |
yām utplutya vr̥ko hanyān
na pālas tatra kilbiṣī ||
- MDhŚ 8.236
ikaṅ vənaṅ-vənaṅ apulaṅ alah mareṅ sukət, hana ta sumiṅsal saviji, ya ta binuru sinahut deniṅ asu, ikaṅ arva-rvān tikaṅ asu, mati pva ya, tan ana doṣanikaṅ maṅvan.
Dyad 220
dhanuḥśataṁ parīhāro
grāmasya syāt samantataḥ |
śamyāpātās trayo vāpi
triguṇo nagarasya tu ||
- MDhŚ 8.237: Our text gives no paraphrase for the first stanza grouped in this section.
tatrāparivr̥taṁ dhānyaṁ
vihiṁsyuḥ paśavo yadi |
na tatra praṇayed daṇḍaṁ
nr̥patiḥ paśurakṣiṇām ||
- MDhŚ 8.238
ikaṅ sapi kəbo amaṅan pari, tan pinagər pva ya, asiṅ vənaṅ-vənaṅa yan maṅkana pva ya, tan daṇḍanən ika de saṅ prabhu, ikaṅ maṅvan, ri səḍəṅikāṅvan-ṅvan yāmaṅan pari tan pinagər.
Dyad 221
vr̥tiṁ tatra prakurvīta
yām uṣṭro nāvalokayet |
chidraṁ ca vārayet sarvaṁ
śvasūkaramukhānugam ||
- MDhŚ 8.239: Our text gives no paraphrase for the first stanza grouped in this section.
pathi kṣetre parivr̥te
grāmāntīye ’tha vā punaḥ |
sapālaḥ śatadaṇḍārho
vipālān vārayet paśūn ||
- MDhŚ 8.240
ikaṅ vənaṅ-vənaṅ amaṅan pari huvus pinagər, ikaṅ maṅvan mulat ta ya, yogya daṇḍan ikaṅ maṅvan, riṅ satus paṇa, mā, 5, 2000, tkanya. ikaṅ vənaṅ-vənaṅ maṅkana kramanya, yan tan hana ikaṅ maṅvan lumihata, vrəgakəna ya denikaṅ masavah.
Dyad 222
kṣetreṣv anyeṣu tu paśuḥ
sapādaṁ paṇam arhati |
sarvatra tu śado deyaḥ
kṣetrikasyeti dhāraṇā ||
- MDhŚ 8.241
yapvan pamaṅan pari ikaṅ kəbo sapi, adoha sakeṅ avan, sakeṅ thāni kunaṅ, ya ika kaliṅaniṅ ujar, anyeṣu, yogya daṇḍan ikaṅ maṅvan, ri satus lima likur paṇa, mā, 6, ku, 1, 2500. asiṅ pinaṅanya riṅ savah, satus paṇa, daṇḍanya, vehakəna ri saṅ masavah, maṅkana pahiṅan bhaṭāra manu.
Dyad 223
anirdaśāhāṁ gāṁ sūtāṁ
vr̥ṣān devapaśūṁs tathā |
sapālān vā vipālān vā
na daṇḍyān manur abravīt ||
- MDhŚ 8.242
kunaṅ yan ləmbu mānak-anak, tapvan təka sapuluh rahina, *kaṇḍaṅan, ləmbu saṅ hyaṅ kunaṅ, amaṅan pari riṅ savah, pinagər tan pinagər kunaṅ, tan ḍaṇḍan ikaṅ ləmbu maṅkana, liṅ bhaṭāra manu ṅūni.
Dyad 224
kṣetriyasyātyaye daṇḍo
bhāgād daśaguṇo bhavet |
tato ’rdhadaṇḍo bhr̥tyānām
ajñānāt kṣetrikasya tu ||
- MDhŚ 8.243
kunaṅ yan mati, tikəla ikaṅ ləmbu de saṅ masavah maṅdaṇḍa, galaknya hetu, daśaguṇakəna samūlyanikaṅ ləmbu, həlyananya de saṅ masavah, kunaṅ yan kavula saṅ masavah, amatyani anikəli kunaṅ, pañcaguṇakəna samūlyanikaṅ ləmbu, həlyananya, apan pakon saṅ tuhan ika.
Dyad 225
etad vidhānam ātiṣṭhed
dhārmikaḥ pr̥thivīpatiḥ |
svāmināṁ ca paśūnāṁ ca
pālānāṁ ca vyatikrame ||
- MDhŚ 8.244: Our text gives no paraphrase for the first stanza grouped in this section.
sīmāṁ prati samutpanne
vivāde grāmayor dvayoḥ |
jyeṣṭhe māsi nayet sīmāṁ
suprakāśeṣu setuṣu ||
- MDhŚ 8.245
ikaṅ grāma rvaṅ siki, avicāra sīmā, pagavayakəna sīmā vatəs, tambak, ikaṅ hīṅan prakāśakəna ya de saṅ prabhu, atūta yukty ata ya, riṅ jyeṣṭhātah māsanya, ika ta kabeh gavayakəna ya i pahīṅananiṅ sīmā.
Dyad 226
upachannāni cānyāni
sīmāliṅgāni kārayet |
sīmājñāne nr̥ṇāṁ vīkṣya
nityaṁ loke viparyayam ||
- MDhŚ 8.249
aśmano ’sthīni govālāṁs
tuṣān bhasma kapālikāḥ |
karīṣam iṣṭakāṅgārāṁś
charkarā vālukās tathā ||
- MDhŚ 8.250
ikaṅ sīmā-liṅga tan katon, upacchanna ṅaranya, konakəna gavayən de saṅ mavicāra sīmā kālih, ya ta paṅavruhanya hīṅaniṅ vatəsnya, an vulati kahilaṅanikaṅ cihna vr̥kṣa: vatu, tahulan, *bubatniṅ ləmbu, məraṅ, avu, kalapa, viṅka, karikil vatu, iṣṭaka, arəṅ, paras, hənī tasik. ika ta kabeh, sīmā-upacchanna-liṅga ṅaranya kabeh.
yāni caivaṁprakārāṇi
kālād bhūmir na bhakṣayet |
tāni saṁdhiṣu sīmāyām
aprakāśāni kārayet ||
- MDhŚ 8.251: Our text does not seem to gives paraphrase for the last stanza grouped in this section.
Dyad 227
sīmāvr̥kṣāṁś tu kurvīta
nyagrodhāśvatthakiṁśukān |
śālmalīsālatālāṁś ca
kṣīriṇaś caiva pādapān ||
- MDhŚ 8.246
gulmān veṇūṁś ca vividhān
śamīvallīsthalāni ca |
śarān kubjakagulmāṁś ca
tathā sīmā na naśyati ||
- MDhŚ 8.247
kavruhana de saṅ prabhu hīṅan-hīṅaniṅ ləmahikaṅ mavyavāhara, makanimitta cihnanya, tanəmana kayu ikaṅ vatəs, nyagrodha, variṅin, bodhi, ḍaḍap, śālmalī, lərək, sāla, raṇḍə, kṣīriṇa, kayv akəmbaṅ avoh, vanaspati, kayv agətih, ya ta lvirnikaṅ kayu tanəmən, riṅ pahīṅanan. śalmika, kasine, vehən makveha, raṇḍə rambataniṅ udvad magəṅ, valya, valuh, kavittha, jirət, ika ta kabeh tanəməniṅ sīmā vatəs, tatan hilaṅaniṅ sīmā vatəs yan maṅkana.
Dyad 228
taḍāgāny udapānāni
vāpyaḥ prasravaṇāni ca |
sīmāsaṁdhiṣu kāryāṇi
devatāyatanāni ca ||
- MDhŚ 8.248
etair liṅgair nayet sīmāṁ
rājā vivadamānayoḥ |
pūrvabhuktyā ca satatam
udakasyāgamena ca ||
- MDhŚ 8.252. The OJ paraphrase suggests that the author had before him a version reading kūpa instead of vāpi, with kūpa coming before udapāna. No such version of this stanza is known to us.
taṭāka, ḍavuhan, kūpa, sumur, udapāna, talaga sinukan, prasravaṇa, vulakan, mvaṅ ikaṅ pamukty alavas, udakasya, hilīniṅ kali kunaṅ, nahan ta cihna paṅavruhanira.
Dyad 229
yadi saṁśaya eva syāl
liṅgānām api darśane |
sākṣipratyaya eva syāt
sīmāvādavinirṇayaḥ ||
- MDhŚ 8.253
yan saṅśaya saṅ prabhu ri hananiṅ sīmāliṅga, pavarahniṅ sākṣi pituhunira, maṅkana deniṅ magəhakəna sīmā səḍəṅ cinarita.
Dyad 230
grāmeyakakulānāṁ tu
samakṣaṁ sīmni sākṣiṇaḥ |
praṣṭavyāḥ sīmaliṅgāni
tayoś caiva vivādinoḥ ||
- MDhŚ 8.254
i papupulninikaṅ təpi siriṅnikaṅ mavyavahāra sīmā kālih, takvanana de saṅ prabhu, i səḍəṅ prasiddhaniṅ vatəsnikaṅ thāni.
Dyad 231
te pr̥ṣṭās tu yathā brūyuḥ
samastāḥ sīmni niścayam |
nibadhnīyāt tathā sīmāṁ
sarvāṁs tāṁś caiva nāmataḥ ||
- MDhŚ 8.255
tinakvanan pva sākṣinya kabeh, mavaraha ta ya irikaṅ prasiddha vatəs, ri huvusnyan pavarah, tulisakəna ta nāmanya, mvaṅ sapavarahnya irikaṅ vatəs.
Dyad 232
śirobhis te gr̥hītvorvīṁ
sragviṇo raktavāsasaḥ |
sukr̥taiḥ śāpitāḥ svaiḥ svair
nayeyus te samañjasam ||
- MDhŚ 8.256
huvusnyan tinulisakən araniṅ sākṣinya kabeh, konən ta ya sākṣinya sumuhuna ikaṅ ləmah sinəṅguhanya vatəs, alapən sakala pagəṅnya, kambaṅana kambaṅ abaṅ, śapathanana ta ya de saṅ prabhu, liṅanira, tan təmva phalaniṅ gaventa hayu yan kita mithya, tuhu pva kitāvarah, katəmu pva phalaniṅ gaventa hayu⟨,⟩ liṅanira iriya.
Dyad 233
yathoktena nayantas te
pūyante satyasākṣiṇaḥ |
viparītaṁ nayantas tu
dāpyāḥ syur dviśataṁ damam ||
- MDhŚ 8.257
ikaṅ sākṣi kinənan śapatha, sapta divaśa hīṅanya, kadi pavarah ṅūni riṅ sākṣicarita, tan vikāra pva ya, pavitra ikaṅ satyasākṣi yan maṅkana, ikaṅ vatəs pavarahnya, pagəhakəna de saṅ prabhu, mithya pva sākṣinya, katəkan jāti-rogāgni-maraṇa, makāntaṅ sapta divasa, ika taṅ maṅkana, daṇḍan ta ya ikaṅ sākṣi, de saṅ prabhu, rvaṅ atus paṇa riṅ vvaṅ tuṅgalan, mā, 10, 4000, təkanya, ikaṅ avyavahāra mithya sākṣinya, sorakəna pakṣanya.
Dyad 234
sākṣyabhāve tu catvāro
grāmāḥ sāmantavāsinaḥ |
sīmāvinirṇayaṁ kuryuḥ
prayatā rājasaṁnidhau ||
- MDhŚ 8.258
yan tan hana sākṣya, takvanana taṅ caturgrāma, sakaparək deniṅ mavicāra, humatura riṅ saṅ prabhu, majara i tuhu sīmā vatəs vinicāra.
Dyad 235
sāmantānām abhāve tu
maulānāṁ sīmasākṣiṇām |
imān apy anuyuñjīta
puruṣān vanagocarān ||
- MDhŚ 8.259
vyādhāñ śākunikān gopān
kaivartān mūlakhānakān |
vyālagrāhān uñchavr̥ttīn
anyāṁś ca vanagocarān ||
- MDhŚ 8.260
te pr̥ṣṭās tu yathā brūyuḥ
sīmāsaṁdhiṣu lakṣaṇam |
tat tathā sthāpayed rājā
dharmeṇa grāmayor dvayoḥ ||
- MDhŚ 8.261
yan tan hana caturgrāma, vruh irikaṅ vatəs, tan hana ikaṅ maulāḥ, matakvan saṅ prabhu ikaṅ asabhā-sukət, vyādhān, tuha buru, śākunikān, pakṣimatsyamr̥gān hanti, prapikat, prajariṅ manuk, maṅvan javi-javi, kaivartān, vvaṅ aparahu-parahu, vvaṅ manuhan suḍa uvi hilus, vyālagrāhān, vvaṅ amet ulā, uvaya, uñchavr̥ttīn, vvaṅ aṅasag-asag siṅgaṅ, vanagocarān, vvaṅ anulup lutuṅ, añjala ivak, ika ta kabeh, takvanana de saṅ prabhu, pajarakəna, lakṣaṇanikaṅ vatəs, sapavarahnya pagəhakəna de saṅ prabhu, ikaṅ iṅ ləmah ikaṅ avicāra kālih, dharma sira yan maṅkana.
- Pāṇini, Aṣṭādhyāyī, 4.4.35 pakṣi-matsya-mr̥gān hanti. Examples of the grammatical derivation intended in this rule are given in Patañjali’s Vyākaraṇamahābhāṣya (ed. Kielhorn-Abhyankar I,176.25-177.16) pakṣi-matsya-mr̥gān hanti: mātsyikaḥ. tadviśeṣāṇām: śāpharikaḥ, śākulikaḥ. And in the Kāśikāvr̥tti: pakṣi-matsya-mr̥gān hanti | tad ity eva | pakṣyādibhyo dvitīyā-samarthebhyo hanti ity etasminn arthe ṭhak-pratyayo bhavati | svarūpasya paryāyāṇāṁ tadviśeṣāṇāṁ ca grahaṇam iheṣyate | pakṣiṇo hanti pākṣikaḥ | śākunikaḥ | māyūrikaḥ | taittirikaḥ | matsya - mātsyikaḥ | mainikaḥ | śāpharikaḥ | śākulikaḥ | mr̥ga - mārgikaḥ | hāriṇikaḥ | saukarikaḥ | sāraṅgikaḥ ||.
Dyad 236
kṣetrakūpataḍāgānām
ārāmasya gr̥hasya ca |
sāmantapratyayo jñeyaḥ
sīmāsetuvinirṇayaḥ ||
- MDhŚ 8.262
ikaṅ savah, sumur, talaga, kubvan, pomahan, lakṣaṇanikaṅ sīmā vatəs, pavarahniṅ sāmanta, yan tinakvanan de saṅ prabhu, kapagəhakəna ya, prasiddhā ya tuhu vatəs.
Dyad 237
sāmantāś cen mr̥ṣā brūyu
setau vivādatāṁ nr̥̄ṇām |
sarve pr̥thak pr̥thag
daṇḍyā rājñā madhyamasāhasam ||
- MDhŚ 8.263
ikaṅ sāmanta təpi siriṅ kabeh adva ta denyāvarah, irikaṅ vatəs cinarita, paṅavruha yan adva kadi ṅūni konən aśapatha: ya, vikāra ta ya, yogya daṇḍan ikaṅ təpi siriṅ kabeh, de saṅ prabhu, madhyamasāhasa daṇḍanya, mā, su, 1, mā, 9, 10000, ri sāmanta-sāmanta.
Dyad 238
gr̥haṁ taḍāgam ārāmaṁ
kṣetraṁ vā bhīṣayā haran |
śatāni pañca daṇḍyaḥ syād
ajñānād dviśato damaḥ ||
- MDhŚ 8.264
ikaṅ vvaṅ amiḍik ləmah, pomahan, kubvan, savah, talaga sinukan, yogya daṇḍan ikaṅ amiḍik, de saṁ prabhu, limaṅ atus paṇa daṇḍanya, mā, su, 1, mā, 9, 10000, təkanya, kunaṅ yan tan vruh yan pamiḍik, rvaṅ atus paṇa daṇḍanya, mā, 10, təkanya.
Dyad 239
sīmāyām aviṣahyāyāṁ
svayaṁ rājaiva dharmavit |
pradiśed bhūmim eteṣām
upakārād iti sthitiḥ ||
- MDhŚ 8.265
səḍəṅnyan paḍa kdə̄-kdə̄ ikaṅ mavicāra kālih, athavā deniṅ aṅartha, tan hana vənaṅ aṅisyani dravya-hajinya, pūrvasthiti kinavənaṅakən ya kunaṅ, alapən de saṅ prabhu ikaṅ sīmā, vruh riṅ dharma sira⟨,⟩ yan maṅkana, vehakəna ya i mantrinira, paṅivva dharma hetunya, athavā deniṅ aṅartha, vehakənanira ya rikaṅ deśākveh vvaṅnya, upakāra vənaṅ aṅisyani dravya haji, mvaṅ pūrvvasthitinya hetu, maṅkana liṅ saṅ hyaṅ haji, pilihana paḍa yukti ika.
Dyad 240
dhvajinī matsyanītaiva
naidhānī bhayavarjitā |
rājaśāsananītā ca
sīmā pañcavidhā smr̥tā ||
- Stanza interpolated after MDhŚ 8.265, ed. Mandlik & Dave: dhvajinī matsinī caiva, nidhānī ...
dhvajinī, sīma kataṇḍān, matsyanītā, sīmāṅaturakən ivak, naidhānī, sīma kudur, bhayavarjitā, sīma svatantra, rājaśāsana, sīma lukayan, parujar haji kunaṅ, lima kvehiṅ sīma kavruhakəna.
iti sīmācarita.
Chapter 13 Topic of Verbal Assault
Dyad 241
eṣo ’khilenābhihito
dharmaḥ sīmāvinirṇaye |
ata ūrdhvaṁ pravakṣyāmi
vākpāruṣyavinirṇayam ||
- MDhŚ 8.266: Our text gives no paraphrase for this stanza, which marks the transition to a new topic in the Sanskrit text. We next expect MDhŚ 8.267 but we first get four stanzas not included in the critical edition, and only one of them recorded in its apparatus.
[…]
halaniṅ śarīra, halaniṅ pajātyan, halaniṅ pinaṅan, halaniṅ gave, halaniṅ kajanman, halaniṅ kavitan, halaniṅ taliṅa, halaniṅ paṅrəṅə̄ kunaṅ, ika ta kabeh, inujarakəniṅ vvaṅ magalak, araniṅ ujar maṅkana, vākpāruṣya ṅaranya liṅ saṅ paṇḍita.
Dyad 242
[…]
ujar hala ulihniṅ paṅrəṅə̄ pūrvaka, inujarakən denikaṅ aṅrəṅə̄ sahakrodhānya ta ya, tuhu ta ya, ndan magavay alarāmbək riṅ len, donya{,} inujarakən, ṅaraniṅ ujar maṅkana, vākpāruṣya ṅaranya liṅ saṅ paṇḍita.
Dyad 243
[…]
ikaṅ vvaṅ manaṅguh vuta, vuta kita liṅnya, ikaṅ sinaṅguh vuta tuhva ya vuta, ṅaraniṅ ujar maṅkana, vākparuṣya ṅaranya muvah liṅ saṅ paṇḍita.
Dyad 244
patitaṁ patitety uktvā
cauraṁ caureti vā punaḥ |
vacanāt tulyadoṣaḥ syān
mithyā dvir doṣatāṁ vrajet ||
- Stanza interpolated after 8.277.
ikaṅ vvaṅ mojar iṅ ayan, ayan kita liṅnya, ndan ikaṅ ayan kr̥taprāyaścitta, mojar iṅ maliṅ, maliṅ kita liṅnya, ndan ikaṅ maliṅ huvus dinaṇḍa, sabyayaniṅ aprāyaścittanikaṅ ayan, sadaṇḍanikaṅ maliṅ ṅūni, ya kaliṅaniṅ tulyadoṣa, ya ta paṅdaṇḍa rikaṅ manaṅguh ayan, mvaṅ ikaṅ manaṅguh maliṅ, ujarnya hetunyan dinaṇḍa, riṅ tan doṣanya, mithyā pva ya panaṅguhnya maliṅ, mvaṅ ayan, dviguṇakəna ikaṅ byaya, mvaṅ daṇḍaniṅ maliṅ ṅūni, maṅkana daṇḍanya yan mithyā.
Dyad 245
śataṁ brāhmaṇam ākruśya
kṣatriyo daṇḍam arhati |
vaiśyo ’dhyardhaśataṁ dve vā
śūdras tu vadham arhati ||
- MDhŚ 8.267
kunaṅ yan kṣatriya vākpāruṣya riṅ saṅ brāhmaṇa, yogya ḍaṇḍan iṅ satus paṇa, mā, 5, təkanya, vaiśya vākpāruṣya i saṅ brāhmaṇa, rvaṅ atus limaṅ puluh paṇa, yogya ḍaṇḍan ya, mā, 12, ku, 2, 5000, təkanya, rvaṅ atus paṇa kunaṅ, mā, 10, təkanya, kunaṅ yan śūdra vākpāruṣya i saṅ brāhmaṇa, yogya patyana ya.
Dyad 246
pañcāśad brāhmaṇo daṇḍyaḥ
kṣatriyasyābhiśaṁsane |
vaiśye syād ardhapañcāśac
chūdre dvādaśako damaḥ ||
- MDhŚ 8.268
kunaṅ yan saṅ brāhmaṇa vākpāruṣya riṅ kṣatriya, daṇḍan limaṅ puluh paṇa, mā, 2, ku, 2, təkanya. saṅ brāhmaṇa vākpāruṣya riṅ vaiśya, daṇḍan ⟨rvaṅ puluh limaṅ paṇa⟩ mā, 1, ku, 1, təkanya. saṅ brāhmaṇa vākpāruṣya riṅ śūdra, daṇḍa rva vlas paṇa, ku, 2, sa, 4, təkanya.
Dyad 247
viprakṣatriyavat kāryo
daṇḍo rājanyavaiśyayoḥ |
vaiśyakṣatriyayoḥ śūdre
vipre yaḥ kṣatravaiśyayoḥ ||
- First stanza interpolated after 8.268.
saṅ kṣatriya, mvaṅ vaiśya silih vākpāruṣya, yogya daṇḍan kālih, yan vaiśya vākpāruṣya riṅ saṅ kṣatriya, daṇḍan ya satus paṇa, mā, 5, təkanya. saṅ kṣatriya vākpāruṣya riṅ śūdra, sadaṇḍaniṅ saṅ brāhmaṇa vākpāruṣya riṅ śūdra, vaiśya vākpāruṣya riṅ śūdra, 440, daṇḍanya. yan śūdra vākpāruṣya riṅ śūdra, ku, 2, pa, 2, daṇḍaa. śūdra vākpāruṣya riṅ vaiśya, mā, 5, daṇḍanya, kagavayaniṅ daṇḍa riṅ rāja.
Dyad 248
samutkarṣāpakarṣābhyāṁ
vipravad daṇḍakalpanā |
rājanyavaiśyaśūdrāṇām
r̥te vācyād iti sthitiḥ ||
- Second stanza interpolated after 8.268.
yan ⟨kṣatriya⟩ vaiśya śūdra kadi daṇḍa saṅ brāhmaṇa, tumūtana kasor kaləvihniṅ janma hetunika, tatan pamatyakəna* ya, maṅkana liṅ saṅ hyaṅ āgama.
Dyad 249
samavarṇe dvijātīnāṁ
dvādaśaiva vyatikrame |
vādeṣv avacanīyeṣu
tad eva dviguṇaṁ bhavet ||
- MDhŚ 8.269
ikaṅ pandaṇḍerikaṅ vvaṅ vākpāruṣya, kevala dvādaśa ya, paḍa vākpāruṣya riṅ sārah-arahnira sovaṅ-sovaṅ, hana pva vākpāruṣya irikaṅ tan hana doṣanya, kevalya dviguṇākəna ikaṅ dvādaśa paṇa, padlikur paṇa təmahanya, mā, 1, pa, 4, daṇḍanikaṅ maṅkana.
Dyad 250
ekajātir dvijātīṁs tu
vācā dāruṇayā kṣipan |
jihvāyāḥ prāpnuyāc chedaṁ
jaghanyaprabhavo hi saḥ ||
- MDhŚ 8.270
kunaṅ deniṅ amatyani śūdra yan antyanta hala ujarnya riṅ saṅ brāhmaṇa, kṣatriya, tugəlana liḍahnya, maṅkana liṅ saṅ hyaṅ āgama, maṅkana daṇḍaanya, apan antyanta sorniṅ janmanya.
Dyad 251
nāmajātigrahaṁ tv eṣām
abhidroheṇa kurvataḥ |
nikheyo ’yomayaḥ śaṅkur
jvalann āsye daśāṅgulaḥ ||
- MDhŚ 8.271
ikaṅ ayomayaḥ śaṅkuḥ, limpuṅ vəsi, *tunvakəna riṅ apuy, taṅan karva *təvəkakəna riṅ tutukniṅ śūdra, yan aṅuman-uman ri ṅaran saṅ brāhmaṇa, mvaṅ ṅaraniṅ tuha-tuhanira, makanimitta drohakanya ri sira.
Dyad 252
dharmopadeśaṁ darpeṇa
viprāṇām asya kurvataḥ |
taptam āsecayet tailaṁ
vaktre śrotre ca pārthivaḥ ||
- MDhŚ 8.272
ikaṅ śūdra, aṅuman-uman marah-marah saṅ brāhmaṇa, kədə̄ makanimitta bhaṅganya, syukana ləṅa səḍaṅ apanas tutuknya, taliṅanya, maṅkana daṇḍanya de saṅ prabhu.
Dyad 253
śrutaṁ deśaṁ ca jātiṁ ca
karma śarīram eva ca |
vitathena bruvan darpād
dāpyaḥ syād dviśataṁ damam ||
- MDhŚ 8.273
ikaṅ śūdra, aṅucap ri halanyājinya rovaṅnya paḍa śūdra, kajanmanya, deśanya, gavenya, śarīranya, ndatan tuhu sapaṅucapnya, makanimitta bhaṅganya, ika ta maṅkana, yogya daṇḍan rvaṅ atus paṇa, de saṅ prabhu, mā, 10, təkanya.
Dyad 254
kāṇaṁ vāpy atha vā khañjam
anyaṁ vāpi tathāvidham |
tathyenāpi bruvan dāpyo
daṇḍaṁ kārṣāpaṇāvaram ||
- MDhŚ 8.274
ikaṅ vvaṅ manaṅguh putikən, vuta, timpaṅ, salviraniṅ vikāra, yadyapi tuhva sapanaṅguhnya, yogya daṇḍa de saṅ prabhu, tigaṅ kārṣāpaṇa, tigaṅ saga vəsi, 120, təkanya.
Dyad 255
mātaraṁ pitaraṁ jāyāṁ
bhrātaraṁ tanayaṁ gurum |
ākṣārayañ chataṁ dāpyaḥ
panthānaṁ cādadad guroḥ ||
- MDhŚ 8.275
ikaṅ vvaṅ vākpāruṣya, *amlāmla *aṅiṅgatakən rībunya, ri strīnya tan padoṣa, i vvaṅ sānaknya, ibunya, tan patūt i maryādaniṅ guru kunaṅ, ika ta kabeh, yogya daṇḍan de saṅ prabhu, satus paṇa daṇḍanya, mā, 5, tkanya.
Dyad 256
brāhmaṇakṣatriyābhyāṁ tu
daṇḍaḥ kāryo vijānatā |
brāhmaṇe sāhasaḥ pūrvaḥ
kṣatriye tv eva madhyamaḥ ||
- MDhŚ 8.276
kunaṅ yan saṅ brāhmaṇa⟨janmāṅiṅgatakən mātā⟩dinira, daṇḍan sira riṅ pūrvasāhasa de saṅ prabhu, ⟨mā, 12, ku, 2,⟩ təkanya. saṅ kṣatriyajanmāṅiṅgatakən mātādinira, daṇḍan sira de saṅ prabhu, riṅ madhyamasāhasa, mā, su, 1, mā, 9, təkanya.
Dyad 257
viṭśūdrayor evam eva
svajātiṁ prati tattvataḥ |
chedavarjaṁ praṇayanaṁ
daṇḍasyeti viniścayaḥ ||
- MDhŚ 8.277
kunaṅ vaiśya, aṅiṅgatakən mātādinya, daṇḍan riṅ pūrvasāhasa de saṅ prabhu. śūdrāṅiṅgatakən mātādinya, ya kaliṅaniṅ svajātim prati, antyādi deniṅ aṅartha, daṇḍan ya riṅ madhyamasāhasa, de saṅ prabhu, yukti ika denira, ya kaliṅaniṅ dharmataḥ.
Dyad 258
eṣa daṇḍavidhiḥ prokto
vākpāruṣyasya tattvataḥ |
ata ūrdhvaṁ pravakṣyāmi
daṇḍapāruṣyanirṇayam ||
- MDhŚ 8.278
ikaṅ daṇḍa vākpāruṣya, huvus inajarakənmami, mavaraha ta kami daṇḍaniṅ ⟨daṇḍa⟩pāruṣya.
colophon
iti vākpāruṣyacarita.
Chapter 14 Topic of Physical Assault
Dyad 259
[…]
ikaṅ aṅlarani vvaṅ, aṅrahi vvaṅ, anikəlana, anibākəna, amatyanana kunaṅ, ṅaraniṅ ulah maṅkana, daṇḍapāruṣya ṅaranya, liṅ saṅ paṇḍita.
Dyad 260
[…]
ikaṅ vvaṅ aməraṅ, aṅgutuk iṅ vatu, viṅka kunaṅ, amupuh iṅ kayu kunaṅ, iṅ tahulan, ahabət i hri, mvaṅ tatali, aṅələmakən iṅ vvai, anampyal, andədəl, anahut, aṅgarut, anampək iṅ təḍa, nāhan pratyekaniṅ mulahakən daṇḍapāruṣya.
Dyad 261
[…]
ikaṅ rva, sādhya, sādhana, sādhya ṅaranya, duḥkhādi, sādhana ṅaranya, śāstrādi, vəkasniṅ sādhanapada, vidyād garīyaḥ, kavruhana ləvih de saṅ paṇḍita, ikaṅ asādhana śāstrādi ādinya, nāhan śāstra kavruhakəna ləvih təmən ika, de saṅ paṇḍita.
Dyad 262
yena kena cid aṅgena
hiṁsyāc cec chreṣṭham antyajaḥ |
chettavyaṁ tad tad evāsya
tan manor anuśāsanam ||
- MDhŚ 8.279
ikaṅ śūdra, aṅlarani saṅ brāhmaṇa, makanimitta salviraniṅ śarīrāvayavanya, ika ta sādhananya tugəlana ya de saṅ prabhu, maṅkana liṅ bhaṭāra manu.
- KM 226: riṅ bot dagaṅ aṅlarani riṅ brāhmaṇa, asādhana taṅan, suku, caṅkəm, śirah, ḍaḍa, gigir, bāhu, plat, silip (corr. silit) iku ta sādhanane pāruṣya riṅ samajanma ləvih kaṅ den-pāruṣyani, siṅ sādhanane aṇḍamalani, tu[ṅ]gelana de saṅ prabhu, maṅkana liṅ bha(ga)vā(n) manu riṅ śāsana.
Dyad 263
pāṇim udyamya daṇḍaṁ vā
pāṇicchedanam arhati |
pādena praharan kopāt
pādacchedanam arhati ||
- MDhŚ 8.280
ikaṅ śūdra yan paṅabət iṅ prəp, aṅayat riṅ palu-palu kunaṅ, i saṅ brāhmaṇa, yogya tugəlana taṅanya, de saṅ prabhu. andədəla ikaṅ śūdra i saṅ brāhmaṇa, makanimitta galaknya, yogya tugəlana sukunya, de saṅ prabhu.
Dyad 264
sahāsanam abhiprepsur
utkr̥ṣṭasyāvakr̥ṣṭajaḥ |
kaṭyāṁ kr̥tāṅko nirvāsyaḥ
sphicaṁ vāsyāvakartayet ||
- MDhŚ 8.281
ikaṅ śūdra yan aharəp aliṅgiha i paluṅguhanira saṅ brāhmaṇa, praṅən vaṅkiṅ-vaṅkiṅnya, ya cihnanya, mvaṅ *pva-pvalanya praṅən ya sasisih, dohakəna ya.
Dyad 265
avaniṣṭhīvato darpād
dvāv oṣṭhau chedayen nr̥paḥ |
avamūtrayato meḍhram
avaśardhayato gudam ||
- MDhŚ 8.282
ikaṅ śūdra aṅidoni riṅ saṅ brāhmaṇa, makanimitta galaknya, təvərən lambenya i sor i ruhur, de saṅ prabhu. aṅəyəhi ikaṅ śūdra i saṅ brāhmaṇa, tugəlana upasthanya. yen aṅəntuti saṅ brāhmaṇa, təvərana lətnya.
Dyad 266
keśeṣu gr̥hṇato hastau
chedayed avicārayan |
pādayor dāḍhikāyāṁ ca
grīvāyāṁ vr̥ṣaṇeṣu ca ||
- MDhŚ 8.283
ikaṅ śūdrārəṅgut hulu saṅ brāhmaṇa, amulirakən iruṅ, anəkək gulū, amijət *pəli, hayva ya iṅucap-ucap de saṅ prabhu, tugəlana ta hastanya kālih.
Dyad 267
tvagbhedakaḥ śataṁ daṇḍy
lohitasya ca darśakaḥ |
māṁsabhettā tu ṣaṇniṣkān
pravāsyas tv asthibhedakaḥ ||
- MDhŚ 8.284
salviranikaṅ daṇḍapāruṣya, ri savarṇanya, anecelakən* kulit, amətvakən rah, satus paṇa yogya daṇḍa de saṅ prabhu, mā, 5. kunaṅ yan paṅanini dagiṅ, daṇḍa ya riṅ ṣaḍniṣka, mā, su, 1, mā, 8, 9600, təkanya. kunaṅ yan panikəli, daṇḍan ya riṅ ṣaḍniṣka, iṅgatakəna ya.
Dyad 268
vanaspatīnāṁ sarveṣām
upabhogo yathā yathā |
tathā tathā damaḥ kāryo
hiṁsāyām iti dhāraṇā ||
- MDhŚ 8.285
kunaṅ ikaṅ vvaṅ aməraṅ kayu, salviraniṅ kayu, samūlyanikaṅ kayu daṇḍanya, yan mati ikaṅ kayu denya, maṅkā həlyananya, maṅkana liṅ bhaṭāra manu.
Dyad 269
manuṣyāṇāṁ paśūnāṁ ca
duḥkhāya prahr̥te sati |
yathā yathā mahad duḥkhaṁ
daṇḍaṁ kuryāt tathā tathā ||
- MDhŚ 8.286
ikaṅ aṅlarani vvaṅ, paśu kunaṅ, salaranikaṅ linaranya, pandaṇḍeriya, ya ta kaliṅaniṅ yathā yathā.
Dyad 270
aṅgāvapīḍanāyāṁ ca
prāṇaśoṇitayos tathā |
samutthānavyayaṁ dāpyaḥ
sarvadaṇḍam athāpi vā ||
- MDhŚ 8.287. Our author seems to have read vraṇa-, a variant reading attested in numerous witnesses for the Sanskrit text.
ikaṅ aṅlarani śarīra, aṅanini kunaṅ, aṅrahi, sabeyaniṅ anuluṅ *patiba-jampyaa, daṇḍan ta ya riṅ prathamasāhasa, mā, 12, ku, 2, təkanya.
Dyad 271
dravyāṇi hiṁsyād yo yasya
jñānato ’jñānato ’pi vā |
sa tasyotpādayet tuṣṭiṁ
rājño dadyāc ca tatsamam ||
- MDhŚ 8.288. A variant reading rājñā daṇḍyaś ca is recorded in Olivelle’s apparatus.
ikaṅ vvaṅ arəmpak dravyaniṅ len, makanimitta vruh tan vruh kunaṅ, ikaṅ maṅkana, aṅhəlyanana ta ya sapaṅanumānaniṅ dravya rinəmpaknya, kunaṅ yan tan [vruh] *paṅanumāna, həlyanana samūlyanikaṅ dravya rinəmpaknya, daṇḍan riṅ pūrvasāhasa.
Dyad 272
carmacārmikabhāṇḍeṣu
kāṣṭhaloṣṭamayeṣu ca |
mūlyāt pañcaguṇo daṇḍaḥ
puṣpamūlaphaleṣu ca ||
- MDhŚ 8.289
dval *viniṅkas, aṅrəmək guci, aṅrəmək dyun, anugəl rəbahan, aṅalap kasumba, tuñjuṅ, vovohan, pañcaguṇakəna samūlyanikaṅ bhāṇḍa daṇḍaanya.
Dyad 273
yānasya caiva yātuś ca
yānasvāmina eva ca |
daśātivartanāny āhuḥ
śeṣe daṇḍo vidhīyate ||
- MDhŚ 8.290
paṅlarani guluṅan, paṅlarani sārathi, paṅlarani ratha, sapuluh, liṅ saṅ paṇḍita, kunaṅ yan len sakeṅ sapuluh nimittanya paṅrəmpak bhāṇḍādi, vinarahakən daṇḍanya, ndya lvirnya sapuluh nihan.
Dyad 274
chinditāsye bhagnayuge
tiryakpratimukhāgate |
akṣabhaṅge ca yānasya
cakrabhaṅge tathaiva ca ||
chedane caiva yantrāṇāṁ
yoktraraśmyos tathaiva ca |
ākrande cāpy apehīti
na daṇḍaṁ manur abravīt ||
- MDhŚ 8.291-292.
chinditāsye, pəgat kəluhanya, bhagnayuge, tikəl pasaṅanya, tiryak, kahiriṅ, pratimukhāgate, katuṅkəb, akṣabhaṅge, rəmpak cakranya, chatrabhaṅge, rəmpak ululnya, chedane caiva yantrāṇām, pəgat *tali-rəṅganya, yoktraraśmyoḥ, pəgat *savədnya, pəgat taliniṅ kudanya, ākrande, paṅuhuhniṅ manuṅgaṅ, sumiṅgahakən ta liṅnya, yan maṅkana lvirnya paṅrəmpak bhāṇḍa, tan daṇḍan ika liṅ bhaṭāra manu.
Dyad 275
yatrāpavartate yugyaṁ
vaiguṇyāt prājakasya tu |
tatra svāmī bhaved daṇḍyo
hiṁsāyāṁ dviśataṁ damam ||
- MDhŚ 8.293
yan paṅambah vənaṅ-vənaṅ siṅ lviranya, ikaṅ maratha, makanimitta ⟨tan⟩ vruhnikaṅ amərəg, mati tikaṅ kāmbah denya, yogya daṇḍan ikaṅ aguluṅan, rvaṅ atus paṇa, daṇḍanya, mā, 10, təkanya, konən ta yāṅəlyanana samūlyanikaṅ pəjah.
Dyad 276
prājakaś ced bhaved āptaḥ
prājako daṇḍam arhati |
yugyasthāḥ prājake ’nāpte
sarve daṇḍyāḥ śataṁ śatam ||
- MDhŚ 8.294
ikaṅ sārathi, maṅaku i hayvaniṅ ratha, vruh amuruga, hana pva vikāra denya, maṅkā pva ya, yogya daṇḍa satus paṇa, mā, 5, təkanya, tan vruh pva ikaṅ amurug, mvaṅ tan paṅaku, hana pva vikāra denya, yugyasthāḥ, sakvehnikaṅ manuṅgaṅ yogya daṇḍa ri satus paṇa sovaṅ-sovaṅ, mā, 5, təkanya.
Dyad 277
sa cet tu pathi saṁruddhaḥ
paśubhir vā rathena vā |
pramāpayet prāṇabhr̥tas
tatra daṇḍo ’vicāritaḥ ||
- MDhŚ 8.295
kunaṅ ikaṅ rathāṅalah, hana sattva kavədinya, liman, kuda ri harəpnya, matya ikaṅ vənaṅ-vənaṅ kāmbah denya, maṅkana pva ya, tan ucapən, tan daṇḍa ya, ikaṅ paśu mati tan əlyanana ya.
Dyad 278
manuṣyamāraṇe kṣipraṁ
cauravat kilbiṣaṁ bhavet |
prāṇabhr̥tsu mahatsv ardhaṁ
gogajoṣṭrahayādiṣu ||
- MDhŚ 8.296
yan vvaṅ mati kāmbah denya, sadaṇḍaniṅ maliṅ daṇḍanikaṅ maratha, yan sattva prāṇi mati denya, mūlya ta ya, ləmbu, liman, kuda, sārdham, satəṅahniṅ corah, daṇḍanikaṅ maratha, ma, su, 1, mā, 9, təkanya.
Dyad 279
kṣudrakāṇāṁ paśūnāṁ tu
hiṁsāyāṁ dviśato damaḥ |
pañcāśat tu bhaved daṇḍaḥ
śubheṣu mr̥gapakṣiṣu ||
- MDhŚ 8.297
hana ta paśu kāmbah denya, rvaṅ atus paṇa, daṇḍanikaṅ maratha, mā, 10, təkanya, kunaṅ yan kidaṅ panuṇḍuṅ, manuk hayu, kāmbah denya, limaṅ puluh paṇa, daṇḍanikaṅ maratha, mā, 2, ku, 2, təkanya.
Dyad 280
gardabhājāvikānāṁ tu
daṇḍaḥ syāt pañcamāṣikaḥ |
māṣikas tu bhaved daṇḍaḥ
śvasūkaranipātane ||
- MDhŚ 8.298
kunaṅ yan gardabha, vəḍus, vivi, minda, mati kāmbah denya, mā, 5, daṇḍaanya, asu, və̄k, mati kāmbah denya, mā, 1, daṇḍanikaṁ maratha.
Dyad 281
bhāryā putraś ca dāsaś ca
preṣyo bhrātrā ca sodaraḥ |
prāptāparādhās tāḍyāḥ syū
rajjvā veṇudalena vā ||
- MDhŚ 8.299
strī, anak, hulun, śiṣya, sānak iṅ bapa, sānak iṅ babu, ika ta kabeh, sadoṣanya, palu-palu varahən ya, tali, vivilah kunaṅ, pamalvana.
Dyad 282
pr̥ṣṭhatas tu śarīrasya
nottamāṅge kathaṁ cana |
ato ’nyathā tu praharan
prāptaḥ syāc caurakilbiṣam ||
- MDhŚ 8.300
Dyad 283
eṣo ’khilenābhihito
daṇḍapāruṣyanirṇayaḥ |
stenasyātaḥ pravakṣyāmi
vidhiṁ daṇḍavinirṇaye ||
- MDhŚ 8.301
nahan daṇḍanikaṅ paruṣya, nirṇaya, huvus inajarakənmami, majara ta kami daṇḍaniṅ corah muvah.
Chapter 15 Topic of Punishment of Thieves
Dyad 284
paramaṁ yatnam ātiṣṭhet
stenānāṁ nigrahe nr̥paḥ |
stenānāṁ nigrahād asya
yaśo rāṣṭraṁ ca vardhate ||
- MDhŚ 8.302
saṅ prabhu yatnaa ta sira ri kadaṇḍaniṅ maliṅ, phalanya, vr̥ddhi yaśanira, mvaṅ apagəh kaḍatvanira, makanimitta ri kadaṇḍaniṅ maliṅ.
Dyad 285
abhayasya hi yo dātā
sa pūjyaḥ satataṁ nr̥paḥ |
sattraṁ hi vardhate tasya
sadaivābhayadakṣiṇam ||
- MDhŚ 8.303
kunaṅ saṅ prabhu yan maṅkana, aveh sira sukhaniṅ rāt, sira ta nityaśenastutiniṅ rāt, mataṅnyan maṅkana, apan paḍa kalavan mayajña sira, yan aṅgavaya karakṣaniṅ rāt, hana dānanira, pinakadānanira, paveh sukhaniṅ rāt.
Dyad 286
sarvato dharmaṣaḍbhāgo
rājño bhavati rakṣataḥ |
adharmād api ṣaḍbhāgo
bhavaty asya hy arakṣataḥ ||
- MDhŚ 8.304
sapanəmanira saṅ hyaṅ dharma sakeṅ sarvavarṇa, tinəmu saṅ prabhu, phalanira parakṣa ⟨[…]⟩.
Dyad 287
yad adhīte yad yajate
yad dadāti yad arcati |
tasya ṣaḍbhāgabhāg rājā
samyag bhavati rakṣaṇāt ||
- MDhŚ 8.305
saṅ maṅaji, saṅ mayajña, saṅ mapuṇya, saṅ matapa, sapanəmaniṅ dharmanira sovaṅ-sovaṅ, tinəmunira de saṅ prabhu, apan hayuniṅ maṅrakṣa saṅ prabhu, hetuniṅ siddha paṅajinira, siddha yajñanira, puṇyanira, tapanira.
Dyad 288
rājā stenena gantavyo
muktakeśena dhīmatā |
ācakṣāṇena tat steyam
evaṁ kartāsmi śādhi mām ||
- MDhŚ 8.314
saṅ prabhu paranana de saṅ maliṅ, aṅurai rambut mara riṅ harəpnira, avarah i kamaliṅanya, liṅnya, kartāsmi, luməkas maliṅ kami, patyanante kami, maṅkana liṅnya.
Dyad 289
skandhenādāya musalaṁ
laguḍaṁ vāpi khādiram |
śaktiṁ cobhayatas tīkṣṇām
āyasaṁ daṇḍam eva vā ||
- MDhŚ 8.315
maṅalapa ta saṅ prabhu, halu, palu-palu pə̄ṅ, lipuṅ alaṇḍəp i sor i ruhur, gadā vəsi, paṅdaṇḍanira ry avakniṅ maliṅ.
Dyad 290
annāde bhrūṇahā mārṣṭi
patyau bhāryāpacāriṇī |
gurau śiṣyaś ca yājyaś ca
steno rājani kilbiṣam ||
- MDhŚ 8.317
ikaṅ strī aməḍəl rare jro vətəṅ, pāpanya pinerakənya ri saṅ maveh səkul iriya, ikaṅ halvan yan mənəṅa jalunya, tan pamatyani ya, pinerakənya pāpanya riṅ jalunya, ikaṅ śiṣya, mvaṅ guru, tan pavarah riṅ daśaśīla, sapāpanya śiṣya, pinerakənya sapāpanya ri saṅ guru, saṅ prabhu yan tan paṅdaṇḍa maliṅ, sapāpaniṅ maliṅ pinerakənya ri saṅ prabhu.
Dyad 291
śāsanād vā vimokṣād vā
stenaḥ steyād vimucyate |
aśāsitvā tu taṁ rājā
stenasyāpnoti kilbiṣam ||
- MDhŚ 8.316. If indeed this is the underlying Sanskrit stanza, then we must note that our text departs from the order of the Sanskrit text and represents this stanza’s meaning very inadequately.
saṅ prabhu yan paṅdaṇḍa riṅ tan maliṅ, pinerakənya pāpaniṅ tan maliṅ ri saṅ prabhu.
Dyad 292
rājabhir dhr̥tadaṇḍās tu
kr̥tvā pāpāni mānavāḥ |
nirmalāḥ svargam āyānti
santaḥ sukr̥tino yathā ||
- MDhŚ 8.318
ikaṅ maliṅ yan huvus dinaṇḍa de saṅ prabhu, ləpas pāpanya mulih mariṅ svarga, kadi saṅ paṇḍita nirmala mantuk iṅ svarga.
Dyad 293
yas tu rajjuṁ ghaṭaṁ kūpād
dhared bhindyāc ca yaḥ prapām |
sa daṇḍaṁ prāpnuyān māṣaṁ
tac ca tasmin samāharet ||
- MDhŚ 8.319
ikaṅ vvaṅ malap timbaniṅ sumur, talinya kunaṅ, vvaṅ arəmpak ulul iṅ pasar kunaṅ, ikaṅ vvaṅ maṅkana, kālih yogya daṇḍa ya, mā 1, ku, 1, ikaṅ timba inalapnya, valuyakənanya, ikaṅ vavaruṅ rinusaknya, pahayunənya.
Dyad 294
dhānyaṁ daśabhyaḥ kumbhebhyo
harato ’bhyadhikaṁ vadhaḥ |
śeṣe ’py ekādaśaguṇaṁ
dāpyas tasya ca tad dhanam ||
- MDhŚ 8.320
ikaṅ vvaṅ maṅalap pari riṅ pagagan, ləvih sakeṅ sapuluh saṅga, patyana ya, yan kuraṅ sakeṅ sapuluh saṅga, ekādaśaguṇakəna ya riṅ sasaṅga, yan tan hana parinya, sapiraknikaṅ inalapnya, ekādaśaguṇa, ya daṇḍanya, aṅalap iṅ rahina upādhinika, kunaṅ yan vəṅi paṅalapnya, mon sañciṅ, sasaṅga, rvaṅ saṅga, inalapnya, patyana ya.
Dyad 295
tathā dharimameyānāṁ
śatād abhyadhike vadhaḥ |
suvarṇarajatādīnām
uttamānāṁ ca vāsasām ||
- MDhŚ 8.321
ikaṅ vvaṅ aṅalap salviriṅ tinarajvan, mvaṅ tinakər, yan ləvih sakeṅ satus kati, mvaṅ satus sukat, patyana ya. ikaṅ aṅalap pirak, vastra uttama kunaṅ, patyana ya.
Dyad 296
pañcāśatas tv abhyadhike
hastacchedanam iṣyate |
śeṣe ’py ekādaśaguṇaṁ
mūlyād daṇḍaṁ prakalpayet ||
- MDhŚ 8.322
kunaṅ yan ləvih sakeṅ limaṅ puluh sukat, ikaṅ tinarajvan tinakər inalapnya, tugəlana taṅanya, de saṅ prabhu, kunaṅ yan tan təka limaṅ puluh, ekādaśaguṇakəna ikaṅ inalapnya, ya daṇḍanya.
Dyad 297
puruṣāṇāṁ kulīnānāṁ
nārīṇāṁ ca viśeṣataḥ |
mukhyānāṁ caiva ratnānāṁ
haraṇe vadham arhati ||
- MDhŚ 8.323
ikaṅ vvaṅ maṅalap vvaṅ ajanma, strī viśeṣa kunaṅ, mvaṅ maṇi mūlya, yogya patyana de saṅ prabhu.
Dyad 298
mahāpaśūnāṁ haraṇe
śastrāṇām auṣadhasya ca |
kālam āsādya kāryaṁ ca
rājā daṇḍaṁ prakalpayet ||
- MDhŚ 8.324
ikaṅ vvaṅ maṅalap vənaṅ-vənaṅ akveh sañjatanya, tamba kunaṅ, kālanya, kāryanya, iṅət-iṅətənira, enak pva kavalik bəlahanya, tibākəna ikaṅ daṇḍa sayathāsambhavani doṣanya.
Dyad 299
goṣu brāhmaṇasaṁsthāsu
sthūrikāyāś ca bhedanam |
paśūnāṁ haraṇe caiva
sadyaḥ kāryo ’rdhapādikaḥ ||
- MDhŚ 8.325
ikaṅ vvaṅ maṅalap ləmbu saṅ brāhmaṇa, aməraṅ, anikəlana tahulaniṅ ləmbu kunaṅ, ika taṅ maṅkana, tugəlana sukunya sasisih, ya daṇḍanya de saṅ prabhu.
Dyad 300
sūtrakārpāsakiṇvānāṁ
gomayasya guḍasya ca |
dadhnaḥ kṣīrasya takrasya
pānīyasya tr̥ṇasya ca ||
veṇuvaidalabhāṇḍānāṁ
lavaṇānāṁ tathaiva ca |
mr̥ṇmayānāṁ ca haraṇe
mr̥do bhasmana eva ca ||
matsyānāṁ pakṣiṇāṁ caiva
tailasya ca ghr̥tasya ca |
māṁsasya madhunaś caiva
yac cānyat paśusaṁbhavam ||
anyeṣāṁ caivamādīnāṁ
adyānām odanasya ca |
pakvānnānāṁ ca sarveṣāṁ
tanmūlyād dviguṇo damaḥ ||
- MDhŚ 8.326–329
ikaṅ vvaṅ aṅahal lave, kapas, tahiniṅ ləmbu, gula, puhan vahu, puhan asəm, puhan putər, inum-inuman⟨,⟩ dukut, raga, vakul, guci, uyah, dyun, tanah, bhasma, ivak, manuk, ləṅa vatu, miñak, dagiṅ, madhu, bras, səkul, ikaṅ aṅahal maṅkana kabeh, samūlyanikaṅ pinetnya ləpihakəna ya daṇḍanya, de saṅ prabhu.
Dyad 301
puṣpeṣu harite dhānye
gulmavallīnageṣu ca |
alpeṣv aparipūteṣu
daṇḍaḥ syāt pañcakr̥ṣṇalaḥ ||
- MDhŚ 8.330
ikaṅ vvaṅ aṅalap kambaṅ, gaṅan, pari, odvad, kayu, ndatan pinagər ya, akəḍik tah ulihnya, ika taṅ maṅkana, daṇḍa ya riṅ limaṅ paṇa, ku, 1, 100, təkanya.
Dyad 302
paripūteṣu dhānyeṣu
śākamūlaphaleṣu ca |
niranvaye śataṁ daṇḍaḥ
sānvaye ’rdhaśataṁ damaḥ ||
- MDhŚ 8.331
ikaṅ aṅahal pari, huvi, taləs, pinagəran tuvi, ndatan hanātuṅgv iriya, ika taṅ maṅkana, yogya daṇḍa satus paṇa, mā, 5, 2000, təkanya, kunaṅ yan hanākəmit iriya, ¿nəmaṅ? puluh paṇa daṇḍanya, mā, 2, ku, 2, 1000, təkanya.
Dyad 303
syāt sāhasaṁ tv anvayavat
prasabhaṁ karma yat kr̥tam |
niranvayaṁ bhavet steyaṁ
kr̥tvāpavyayate ca yat ||
- MDhŚ 8.332
ikaṅ vastu kinəmit, denikaṅ madravya, inalap pva ya, ikaṅ haṅalap maṅkana, yeka valat ṅaranya, nāhan hetunyan dinaṇḍa limaṅ puluh paṇa, kunaṅ ikaṅ aṅalap ri tan hanātuṅgu, aṅas prāyanikā, ika taṅ maṅkana, dadya ya səṅguhən maliṅ, nāhan hetunyan dinaṇḍa satus paṇa.
Dyad 304
yas tv etāny upakl̥ptāni
dravyāṇi stenayen naraḥ |
taṁ śataṁ daṇḍayed rājā
yaś cāgniṁ corayed gr̥hāt ||
- MDhŚ 8.333
ikaṅ vvaṅ aṅalap dravya pinahayu, vvaṅ aṅalap sādhananiṅ ahoma, ikaṅ hanery umah, ika taṅ maṅkana kālih, daṇḍan ya riṅ prathamasāhasa, mā, 12, 4800, təkanya.
Dyad 305
yena yena yathāṅgena
steno nr̥ṣu viceṣṭate |
tat tad eva haret tasya
pratyādeśāya pārthivaḥ ||
- MDhŚ 8.334
ikaṅ maliṅ luməkas maṅalap dravyaniṅ vvaṅ, makasādhana avaknya, konakəna ya praṅən avaknya de saṅ prabhu, ndatan matya ya, cihnanyan kavruhan yan maliṅ deniṅ vvaṅ riṅ dlāhan.
Dyad 306
pitācāryaḥ suhr̥n mātā
bhāryā putraḥ purohitaḥ |
nādaṇḍyo nāma rājño ’sti
yaḥ svadharme na tiṣṭhati ||
kārṣāpaṇaṁ bhaved daṇḍyo
yatrānyaḥ prākr̥to janaḥ |
tatra rājā bhaved daṇḍyaḥ
sahasram iti dhāraṇā ||
- MDhŚ 8.335–336: Our text gives no paraphrase for the first two stanzas grouped in this section.
aṣṭāpādyaṁ tu śūdrasya
steye bhavati kilbiṣam |
ṣoḍaśaiva tu vaiśyasya
dvātriṁśat kṣatriyasya tu ||
- MDhŚ 8.337
ikaṅ śūdra yan maliṅ, daṇḍa ya, mā, su, 2, təkanya. kunaṅ ikaṅ veśya yan maliṅ, daṇḍa ya, mā, su, 4, təkanya. kunaṅ yan kṣatriya maliṅ, daṇḍanira, mā, su, 8, təkanya.
Dyad 307
brāhmaṇasya catuḥṣaṣṭiḥ
pūrṇaṁ vāpi śataṁ bhavet |
dviguṇā vā catuḥṣaṣṭis
taddoṣaguṇavid dhi saḥ ||
- MDhŚ 8.338
kunaṅ saṅ brāhmaṇa yan maliṅ, daṇḍanira mā, sū, 16, təkanya. dadi pūrva satus paṇa ṅaraniṅ daṇḍanira, apan sira vruh riṅ doṣaguṇa, umambah paṅavruhira yan maṅkana.
- A very close parallel is found in Leiden Or 9376 (Sārasamuccaya): ika vvaṅ śūdra yaṅ maliṅ, daṇḍa su 2. kunaṅ ikaṅ vvaṅ vaiśya yan maliṅ, daṇḍa su4. kunaṅ yan vvaṅ kṣatriya yan maliṅ, daṇḍanira supra (8?). kunaṅ saṅ brāhmaṇa yan maliṅ, daṇḍanira su 16, dadi pūrva satus paṅarani daṇḍanira. pan sira vruh riṅ doṣaguna, umambah paṅvruhnira, yan maṅkana.
Dyad 308
eteṣāṁ śanakair muṣṭir
gr̥hītavyā maryādinā |
śākaṁ śākapramāṇena
gr̥hyamāṇaṁ na duṣyati ||
- Our tentative reconstruction of a variant version of a stanza interpolated in some MDhŚ manuscripts after 8.341. Olivelle found it in his mss. BCa OOr with the wording eteṣāṁ śanakair muṣṭir gr̥hitavyā padhacchitaiḥ [?] | śākaṁ śānapramāṇena gr̥hyamāṇaṁ na duṣyati ||. More coherent readings of the stanza are quoted in various dharmanibandha texts, with attribution to Nārada.
- Devaṇṇabhaṭṭa’s Smr̥ticandrikā, Āhnikakāṇḍa: nārado ’pi | śālivrīhitilānāṃ tu muṣṭir grāhyā vidhīyate | yavagodhūmayor vāpi yadi vā mudgamāṣayoḥ || eteṣāṃ mānavair muṣṭir grahītavyāpadi sthitaiḥ | śākaṃ śākapramāṇena gṛhyamāṇaṃ na duṣyati || grahītavyāni puṣpāṇi devatārcanakāraṇāt | adattadāyinaṃ vidyād yady abhyadhikam icchati || āpadi sthitair adhikam ity arthaḥ, "tilamudgamāṣayavagodhūmādīnāṃ sasyamuṣṭigrahaṇeṣu na doṣaḥ pathikānām" iti smaraṇāt |
- Lakṣmīdhara’s Kr̥tyakalpataru, Gr̥hasthakāṇḍa: nāradaḥ | śālivrīhiprasūtānāṃ muṣṭir grāhyo vidhīyate | [324] yavagodhūmayor vāpi yadi vā mudgamāṣayoḥ || aniṣiddhair (?) gṛhītavyo muṣṭir ekaḥ pathi sthitaiḥ | śākaṃ śākapramāṇena gṛhyamāṇaṃ na duṣyati || grahītavyāni puṣpāṇi devatārcanakāraṇāt | adattādāyinaṃ vidyād yadi tv adhikam icchati || “śākapramāṇam” hārītoktaṃ muṣṭidvayam | vṛddhamanuḥ | caṇakavrīhigodhūmayavānāṃ mudgamāṣayoḥ | anirbaddhair gṛhītavyo muṣṭir ekaḥ pathi sthitaiḥ || “anirbaddhaiḥ” asaṃbaddhaiḥ asvāmibhir iti |
ikaṅ kayu alapənya, maryādī, saṅke galəṅ saṅkanya, sāgəman ta hiṅananya, makahiṅana kukunya, kunaṅ yan gaṅan, sayogya gaṅana hiṅananya, tan doṣana ika.
Dyad 309
asaṁditānāṁ saṁdātā
saṁditānāṁ ca mokṣakaḥ |
dāsāśvarathahartā ca
prāptaḥ syāc caurakilbiṣam ||
- MDhŚ 8.342
ikaṅ vvaṅ maṅapusi tan yogyāpusana, aṅuvakən ri yogyāpusana kunaṅ, aṅalap hulun-hulun, kuda, ratha, ika ta kabeh, sadaṇḍaniṅ maliṅ daṇḍanya, mā, su, 3, mā, 2
Dyad 310
anena vidhinā rājā
kurvāṇaḥ stenanigraham |
yaśo ’smin prāpnuyāl loke
pretya cānuttamaṁ sukham ||
- MDhŚ 8.343
kadaṇḍaniṅ maliṅ gavayakəna saṅ prabhu, makasādhana varah-varah saṅ hyaṅ āgama, maṅkana pva sira, amaṅguh sira yaśa riṅ loka, mvaṅ uttamaa sukhanira riṅ dəlahan.
colophon
iti coradaṇḍacarita.
Chapter 16 Topic of Violence
Dyad 311
[…]
ikaṅ doṣa sāhasa, salviranya, varahakənaṅkva, maṅkana pva ya, śr̥ṇu, maṅrəṅva ta kita, ndya ya, govadhaḥ, naravadhaḥ.
Dyad 312
vānaspatyaṁ mūlaphalaṁ
dārv agnyarthaṁ tathaiva ca |
tr̥ṇaṁ ca gobhyo grāsārtham
asteyaṁ manur abravīt ||
- MDhŚ 8.339
⟨aṅalapa kayu⟩ makambaṅ avoh, ikaṅ mūlaphala, kayu tunu, pūjākəna i yajña donanya, aṅalapa dukut pakananiṅ ləmbu donanya, ikaṅ maṅalap maṅkana, tan maliṅ ika liṅ bhaṭāra manu.
Dyad 313
yo ’dattādāyino hastāl
lipseta brāhmaṇo dhanam |
yājanādhyāpanenāpi yathā
stenas tathaiva saḥ ||
- MDhŚ 8.340
kunaṅ saṅ brāhmaṇa anaṅgapi mas sakiṅ taṅaniṅ maliṅ, pavehniṅ maliṅ iṅ sira, səḍaṅnira pinakaviku, pinakapaṅajyan, saṅ brāhmaṇa maṅkana, paḍa lavan maliṅ sira yan maṅkana.
Dyad 314
dvijo ’dhvagaḥ kṣīṇavr̥ttir
dvāv ikṣū dve ca mūlake |
ādadānaḥ parakṣetrān
na daṇḍaṁ dātum arhati ||
- MDhŚ 8.341
nahan saṅ brāhmaṇa yan palaku-laku tan hana pinaṅanira, aṅalapa ta sira təbu rvaṅ utər, ¿əmpuniṅ taləs oliha rvaṅ viji, riṅ kubvan? pinakādi jroniṅ pagər, tan daṇḍa sira liṅ bhaṭāra manu.
Dyad 315
caṇakavrīhigodhūma-
yavānāṃ mudgamāṣayoḥ |
aniṣiddhair gṛhītavyo
muṣṭir ekaḥ pathi sthitaiḥ ||
- The paraphrase seems to correspond well enough to this stanza which, though absent from Olivelle’s edition, is attributed to Manu by some medieval authorities on dharmaśāstra and cited by them immediately after (or close to) MDhŚ 8.341. See, e.g., Lakṣmīdhara (KKT ...), Vijñāneśvara (Mitākṣarā ...). A similar stanza is interpolated here in some mss. collated by Olivelle (mss. BCa OOr La1): śālivrīhimasūrāṇāṁ muṣṭigrāhe vidhīyate | yavagodhūmayor vāpi tathā ca mudgamāṣayoḥ || (read: -grāhyaṁ?).
kunaṅ yan pari, kətan, java, atak baṅ, putih, sāgəman ta olihanirāṅalapa, tan sikaranən ta sira yan maṅkana.
Dyad 316
[…]
ulahaniṅ atavan-tavan, amati ləmbu, amati vvaṅ hamərəp strī laraṅan, ika ta kabeh sāhasa ṅaranika.
Dyad 317
[…]
vvaṅ amahala kanyā, aṅlarani vvaṅ alaku-laku, amahala thāni, aṅrəmpak umahniṅ vaneh, ika ta kabeh, sāhasa ṅaranika.
Dyad 318
na mitrakāraṇād rājā
vipulād vā dhanāgamāt |
samutsr̥jet sāhasikān
sarvabhūtabhayāvahān ||
- MDhŚ 8.347
hayva mənəṅ saṅ prabhu, yan ikaṅ vvaṅ sāhasika, yadyapin mitraa, mon vənaṅ anahurākveh, apan karəsniṅ vvaṅ akveh inulahakənira, patyananira ta pva ya.
Dyad 319
śastraṁ dvijātibhir grāhyaṁ
dharmo yatroparudhyate |
dvijātīnāṁ ca varṇānāṁ
viplave kālakārite ||
- MDhŚ 8.348. Olivelle reports a variant read jātīnāṁ ca savarṇānāṁ from his witness MTr6.
dharma saṅ brāhmaṇa, tan yogya ri sañjata, yadyapi maṅkana, səḍəṅiṅ ⟨sa⟩varṇa katəkan duhkha sināhasan, tan savarṇaa kunaṅ, tuluṅən katəkan duhkha sināhasan, apan phalanyan gəgə̄n.
Dyad 320
ātmanaś ca paritrāṇe
dakṣiṇānāṁ ca saṁgare |
strīviprābhyupapattau ca
ghnan dharmeṇa na duṣyati ||
- MDhŚ 8.349
saṅ prabhu tan pāpa sira, matyani sāhasika, rumakṣāvaknira, rumakṣa dakṣiṇā, tan kālapa deniṅ maliṅ, katuluṅan⟨an⟩iṅ strī mvaṅ saṅ brāhmaṇa, ika ta kabeh, dharma ika ulahnira, mataṅnyan tan hana pāpa siran pamatyani sāhasika.
Dyad 321
guruṁ vā bālavr̥ddhau vā
brāhmaṇaṁ vā bahuśrutam |
ātatāyinam āyāntaṁ
hanyād evāvicārayan ||
- MDhŚ 8.350
guruṁ vā, mon rare, mon atuha, mon brāhmaṇa, mon vruh maṅaji, yan umulahakən ātatāyi, luməkas pva ya, ika ta kabeh, hanyāt tumuluy, patyanana de saṅ prabhu, hayva inucap-ucap juga ya.
Dyad 322
agnido viṣadaś caiva
śastrakaras tv atharvaṇaḥ |
rājapiśuno dārāti-
kramaḥ ṣaḍ ātatāyinaḥ ||
- Reconstructed from the lemmata in the paraphrase. A close parallel is found in Ślokāntara 32: agnido viṣadātharvau śastraghno dārātikramaḥ | piśunas tatra tad rājñi ṣaḍ ete hy ātatāyinaḥ ||.
- Olivelle’s edition of MDhŚ records an similar verse as interpolated in some witness after 8.351: agnido garadaś caiva śastrapāṇir dhanāpahaḥ | kṣetradāraharaś caiva ṣaḍ ete ātatāyinaḥ ||. The same verse is also transmitted as VDhS 3.16.
kunaṅ ṣaḍ ātatāyi ṅaranya, agnidaḥ, anunvani, viṣadaḥ, aṅracun, śastrakaraḥ, aṅamuk, atharvaṇaḥ, anəluh, rājapiśunaḥ, amitukarakən saṅ prabhu, dārātikramaḥ, aṅalvani, amuṅpaṅ kunaṅ, nəm kvehnya, ātatāyi ṅaranya, tan hana pāpaniṅ amatyani ātatāyi, maṅkana pagəhniṅ pavarah saṅ hyaṅ dharma.
Dyad 323
nātatāyivadhe doṣo
hantur bhavati kaś cana |
prakāśaṁ vāprakāśaṁ vā
manyus tanmanyum r̥cchati ||
- MDhŚ 8.351: Our text gives no paraphrase for the first stanza grouped in this section.
paradārābhimarśeṣu
pravr̥ttān nr̥̄n mahīpatiḥ |
udvejanakarair daṇḍaiś
cihnayitvā pravāsayet ||
- MDhŚ 8.352
ikaṅ vvaṅ aməkul strī laraṅan, cihnana ya de saṅ prabhu, salvirniṅ daṇḍa kelik-elik daṇḍaanya, pravāsayet, dohakəna ya.
Dyad 324
tatsamuttho hi lokasya
jāyate varṇasaṁkaraḥ |
yena mūlaharo ’dharmaḥ
sarvanāśāya kalpate ||
parasya patnyā puruṣaḥ
saṁbhāṣāṁ yojayan rahaḥ |
pūrvam ākṣārito doṣaiḥ
prāpnuyāt pūrvasāhasam ||
yas tv anākṣāritaḥ pūrvam
abhibhāṣate kāraṇāt |
na doṣaṁ prāpnuyāt kiṁ cin
na hi tasya vyatikramaḥ ||
- MDhŚ 8.353–355: Our text gives no paraphrase for the first three stanzas grouped in this section.
parastriyaṁ yo ’bhivadet
tīrthe ’raṇye vane ’pi vā |
nadīnāṁ vāpi saṁbhede
sa saṁgrahaṇam āpnuyāt ||
- MDhŚ 8.356
ikaṅ vvaṅ aṅucap-ucap lavan strīniṅ len, inuhutan ya riṅ deśanya, daṇḍan ya riṅ pūrvasāhasa, mā, 12, ku, 2, təkanya.
Dyad 325
upakārakriyā keliḥ
sparśo bhūṣaṇavāsasām |
sahakhaṭvāsanaṁ caiva
sarvaṁ saṁgrahaṇaṁ smr̥tam ||
- MDhŚ 8.357: the paraphrase seems to imply a variant reading tat strīsaṅgrahaṇaṁ instead of sarvaṁ saṁgrahaṇaṁ.
hana strī aveh riṅ vvaṅ lanaṅ, asivo-sivo lavan lanaṅ, kaṅgoniṅ bhūṣaṇanya, mvaṅ dodotnya deniṅ lanaṅ, pasaṇḍiṅnya luṅguh mvaṅ lanaṅ, ika taṅ ulah maṅkana, strīsaṅgrahaṇa ṅaranika.
Dyad 326
striyaṁ spr̥śed adeśe yaḥ
spr̥ṣṭo vā marṣayet tayā |
parasparasyānumate
sarvaṁ saṁgrahaṇaṁ smr̥tam ||
- MDhŚ 8.358
ikaṅ vvaṅ maṅgaməl strī riṅ śūnya, ginaməl deniṅ strī kunaṅ, umənəṅ ta ya, səḍəṅnyan *inanumanani rovaṅnya, ikaṅ vvaṅ lanaṅ maṅkana ulahnya, strīsaṅgrahaṇa ṅaranya.
Dyad 327
abrāhmaṇaḥ saṁgrahaṇe
prāṇāntaṁ daṇḍam arhati |
caturṇām api varṇānāṁ
dārā rakṣyatamāḥ sadā ||
- MDhŚ 8.359
kunaṅ yan tan brāhmaṇa gumavayakən strīsaṅgrahaṇa, atyanta ta ya yogya patyana, kunaṅ yan tan atyanta doṣanya, daṇḍan, mā, su, 3, mā, 2, 20000, daṇḍanya de saṅ prabhu, paramārthaniṅ caturjanma, rakṣa təmən juga ya.
Dyad 328
bhikṣukā bandinaś caiva
dīkṣitāḥ kāravas tathā |
saṁbhāṣanaṁ saha strībhiḥ
kuryur aprativāritāḥ ||
- MDhŚ 8.360
saṅ bhikṣuka, vetālika, saṅ dīkṣita, uṇḍahagi, ika ta kabeh, tan uhutana⟨,⟩ dadya paṅucap-ucapa lavan strīniṅ len.
Dyad 329
na saṁbhāṣāṁ saha strībhiḥ
pratiṣiddhaḥ samācaret |
niṣiddho bhāṣamāṇas tu
suvarṇaṁ daṇḍam arhati ||
naiṣa cāraṇadāreṣu
vidhir nātmopajīviṣu |
sajjayanti hi te nārīr
nigūḍhāś cārayanti ca ||
kiṁ cid eva tu dāpyaḥ syāt
saṁbhāṣāṁ tābhir ācaran |
praiṣyāsu caikabhaktāsu
rahaḥ pravrajitāsu ca ||
- MDhŚ 8.361–363
kunaṅ yan paṅucapa mvaṅ strīniṅ hulun-hulun, strīniṅ menmen, tan aranana strīsaṅgrahaṇa, apan kasəgəhakənaṅ donikan mara, hayva tan asənətan yan paṅucap-ucap.
kunaṅ yan iṅ śūnya, maṅucap-ucapa kalavan strīniṅ cāraṇa, menmen⟨,⟩ strī vruh kinonkon, strīniṅ vvaṅ bhakti, kili-kili kunaṅ, yogya daṇḍan kadi ṅūni, sasuvarṇa, mā, 4, təkanya.
Dyad 330
yo ’kāmāṁ dūṣayet kanyāṁ
sa sadyo vadham arhati |
sakāmāṁ dūṣayaṁs tulyo
na vadhaṁ prāpnuyān naraḥ ||
- MDhŚ 8.364
ikaṅ vvaṅ sāhasāmuṅpaṅ kanyā, ika taṅ maṅkana, yogya patyana usən ya de saṅ prabhu, kunaṅ yan mahyun ikaṅ kanyā, mvaṅ paḍa kavvaṅanya, tan patyanana ikaṅ maṅkana.
Dyad 331
kanyāṁ bhajantīm utkr̥ṣṭaṁ
na kiṁ cid api dāpayet |
jaghanyaṁ sevamānāṁ tu
saṁyatāṁ vāsayed gr̥he ||
- MDhŚ 8.365
ikaṅ vərəh-vərəh, sujanma, anavanakən kanyā sor janmanya, tan daṇḍa ikā, vaṅ samātra tuvi, tuhātah, kunaṅ yan sor janmanya ikaṅ anavanakən, alapana ikaṅ kanyā usən, dohakəna sakery umahniṅ lanaṅ.
Dyad 332
uttamāṁ sevamānas tu
jaghanyo vadham arhati |
śulkaṁ dadyāt sevamānaḥ
samām icchet pitā yadi ||
- MDhŚ 8.366
kunaṅ yan sor janmanya ikaṅ vərəh-vərəh, anavanakən strī uttama, yogya patyanana ikaṅ vərəh-vərəh maṅkana. kunaṅ yan paḍa janmanya, kalavan ikaṅ kanyā, aveha vəlyanikā ya, ikā ta yan harəp bapaniṅ kanyā.
Dyad 333
[…]
kunaṅ ikaṅ amuṅpaṅ kanyā, tan yogya makarabyanya, rehnyānom dahat, tugəlana taṅanyātah daṇḍanya, muvah daṇḍan satus paṇa de saṅ prabhu, mā 5 təkanya, kunaṅ yan mati ikaṅ kanyā denya, yogya patyana ya.
Dyad 334
abhiṣahya tu yaḥ kanyāṁ
kuryād darpeṇa mānavaḥ |
tasyāśu kartye aṅgulyau
daṇḍaṁ cārhati ṣaṭśatam ||
- MDhŚ 8.367. It seems that our author may have had before him a reading of the Sanskrit text starting with avivāhyāṁ instead of abhiṣahya.
ikaṅ bahud *aṅrabyani kanyā, tan yogya makastrīnya, pan rare dahat, ikaṅ vvaṅ maṅkana, śīghra ta tugəlana jarijinya rvaṅ siki, daṇḍa ta ya muvah, nəm atus paṇa, mā, su, 1, mā, ⟨1⟩4, təkanya.
Dyad 335
sakāmāṁ dūṣayaṁs tulyo
nāṅgulicchedam āpnuyāt |
dviśataṁ tu damaṁ dāpyaḥ
prasaṅgavinivr̥ttaye ||
- MDhŚ 8.368
ikaṅ vvaṅ paḍa muṅpaṅ kanyā, ndan ahyun ikaṅ kanyā, vəkasan pacodyanya, tan yogya tugəlana jarijinya rvaṅ siki, daṇḍan ya rvaṅ atus paṇa de saṅ prabhu, mā, 10, marapvan tan hana tumirva ulahnya maṅkana.
Dyad 336
kanyaiva kanyāṁ yā kuryāt
tasyāḥ syād dviśato damaḥ |
śulkaṁ ca triguṇaṁ dadyāc
chiphāś caivāpnuyād daśa ||
- MDhŚ 8.369
ikaṅ kanyānduvəl *pukiniṅ kanyā, ta⟨n⟩ śīlanya hetu, ika taṅ kanyā maṅkana, yogya daṇḍa rvaṅ atus paṇa de saṅ prabhu, mā, 10, təkanya. kunaṅ yan huvus vinəli ikaṅ kanyā, saguṅiṅ tukvanya, triguṇakəna daṇḍanya, tugəlana ta itilnya, kapintəluni daṇḍanya.
Dyad 337
yā tu kanyāṁ prakuryāt strī
sā sadyo mauṇḍyam arhati |
aṅgulyor eva vā chedaṁ
khareṇodvahanaṁ tathā ||
- MDhŚ 8.370
kunaṅ ta huvus alaki ikaṅ strī, anduvəlāta pukiniṅ kanyā, guntiṅən tumuli, mvaṅ jarijinya rvaṅ siki tugəlana, konakəna ta ya rabyanana deniṅ kuda, nahan ta daṇḍanya de saṅ prabhu.
Dyad 338
bhartāraṁ laṅghayed yā tu
jñātistrīguṇadarpitā |
tāṁ śvabhiḥ khādayed rājā
saṁsthāne bahusaṁsthite ||
- MDhŚ 8.371. For b, the edition records a widely attested variant reading strī jñātiguṇadarpitā which might partially underlie the OJ paraphrase.
ikaṅ strī maṅalvanakən svāminya, vəgig makanimittākveh kadaṅnya, mvaṅ kvehni kavruhnya, ikaṅ strī maṅkana duṣṭanya, apusana, konakəna ya sahutəniṅ asu riṅ pamaṅgahan, de saṅ prabhu, tontonən kəmbulana deniṅ vvaṅ makveh, maran tan hana tumirva maṅkana.
Dyad 339
pumāṁsaṁ dāhayet pāpaṁ
śayane tapta āyase |
abhyādadhyuś ca kāṣṭhāni
tatra dahyeta pāpakr̥t ||
- MDhŚ 8.372
ikaṅ lanaṅ uṅgvakəneṅ kavali vəsi, apuyana i sor, gəsəṅana ya de saṅ prabhu, ikaṅ vvaṅ riṅ sabhā paḍa maṅatərana kayu, samāṅgəsəṅana ikaṅ pāpakarma.
Dyad 340
[…]
ikaṅ strī akon lumakvālakya riṅ kanyā, andulurakən kunaṅ, aveha uṅgvaniṅ alaki kunaṅ, vəgilan kunaṅ, ikaṅ strī maṅkana katəlu, daṇḍan ya rvaṅ atus paṇa de saṅ prabhu, mā, 10, təkanya, 4000.
Dyad 341
[…]
ikaṅ vərə-vərəh, huvus amvati vəlyaniṅ kanyā, *pinasatya-samayakən təkaaniṅ śubhadivasa, uṅgahanya, mithyā ta ya, tan paṅantyakən, marabi ta ya kili-kili lañji, caṇḍāla, dāsī kunaṅ, atiṅgal paməlinya, ya daṇḍanya, kunaṅ yan ahyun anomaha malih, paməlinya dviguṇākəna ya, akurəna ta ya, aməli piṅrva təkanya.
Dyad 342
[…]
ikaṅ dravya ulihniṅ mandaṇḍa, tan kəkəsana ya de saṅ prabhu, tan beyaaniṅ magave dharma, vehakəna dəmakaniṅ vadva siṅgih donanya.
Dyad 343
[…]
ikaṅ dravya ulihniṅ andaṇḍa saṅ brāhmaṇa, paṇḍita, tan kəkəsana ya, vehakəna riṅ brāhmaṇa, purohita, pilih brāhmaṇa lyana, saparananya, ndan paḍa lavan saṅ purohita.
Dyad 344
[…]
ari vadvan, kaponakan vadvan, rabiniṅ paman, penan sakiṅ bapa, penan sakiṅ babu, valvaniṅ bapa, valvan saṅ brāhmaṇa, nāhan lvirnya kaṅ tan yogyālapən, manəmva mahāpātaka təmən ika, kunaṅ yan hana maṅkana, daṇḍa ya de saṅ prabhu, lvirniṅ daṇḍanya.
Dyad 345
[…]
ikaṅ makastrī maṅkana, upasthanya tugəlana, kaninya syuki uyah, kunaṅ yan saṅ brāhmaṇa mulahakən apacāra, śīghra dohakəna, maṅkanātah pavarah bhaṭāra manu.
- Sārasamuccaya 149: kunaṅ yan hana maṅkana daṇḍanya dera saṅ amava bhūmi ndan pastanya tugəlana kaninya syuki uyah.
Dyad 346
[…]
ikaṅ vvaṅ amalat mastrya kili, satya suśīlāta saṅ kili, ika ta vvaṅ maṅkana, kadi daṇḍanikaṅ mastrī bhāginyādi daṇḍanya.
Dyad 347
[…]
kunaṅ yan lañji ikaṅ kili, daṇḍa ikaṅ mastrī ya, uttamasāhasa, de saṅ prabhu, mā, su, 3, mā, 2, 20000, təkanya.
Dyad 348
[…]
kunaṅ ikaṅ strī-strī sujanma, alaki, tan palaki kunaṅ, tan vehən mahāsāhasa, maṅantya riy umah, pahayun vaṅkəlaṅana ikaṅ umah, kahananya, yeka prasiddha umah, liṅ bhaṭāra manu.
Dyad 349
[…]
ikaṅ marery umahniṅ len riṅ vəṅi, ndan hanestri-kahyunya hetu, ikaṅ vvaṅ maṅkana, sevu paṇa daṇḍaanya, de saṅ prabhu, mā, su, 3, mā, 2, 20000, təkanya.
Dyad 350
[…]
kunaṅ yan rahina kālanya mara, ndatan strī kahyunya hetu, pūrvasāhasa daṇḍaanya, de saṅ prabhu, mā, 12, ku, 2, təkanya.
Dyad 351
[…]
yan pamava sañjata, ikaṅ vvaṅ marery umahniṅ len riṅ rahina, uttamasāhasa ḍaṇḍaanya, mā, su, 3, mā, 2, təkanya.
Dyad 352
yasya stenaḥ pure nāsti
nānyastrīgo na duṣṭavāk |
na sāhasikadaṇḍaghnau
sa rājā śakralokabhāk ||
- MDhŚ 8.386
ika saṅ prabhu, tan hana maliṅ riṅ kaḍatvanira, tan hanārabi-rabi laraṅan, muvah tan hana hala ujarnya, tan hana pati praṅ-praṅa, ika ta saṅ prabhu maṅkana kramanira, tan hana pahinira kalavan bhaṭāra indra kaḍatvanira, paḍa lavan svarga.
Dyad 353
eteṣāṁ nigraho rājñaḥ
pañcānāṁ viṣaye svake |
sāṁrājyakr̥t sajātyeṣu
loke caiva yaśaskaraḥ ||
- MDhŚ 8.387
saṅ prabhu umaṅguhakən ikaṅ rājya uttama, makanimitta paṅdaṇḍanira riṅ durjana, corādi, ri svadeśanira, lumrā yaśanira riṅ loka.
colophon
iti strīsaṅgrahaṇacarita.
Apparatus
^1. ulaha] L K M, hulla B
^2. taṅ] L K M, nikaṁ B
^3. vihikan] L K B, vikan M
^4. mantrinira vruh] M, mantri riṁ vruḥ L B, mantri vruh K
^5. maviveka] L M B, mavikveka: K
^6. aliṅgihāpagəha] norm., haliṅgihapagəha L, haliṅgihapagəḥha M B, haliṅgiḥ pagəha: K
^7. kiva] L K B, kiṭa: M
^8. suśīlātah] K M, sugiḥla:taḥ L
^9. yogyāyogyani] L M, hogya:yogyaniṁ K
^10. masiha] L K B, maśita: M
^11. makasādhanaṅ] L M B, makasḍanaṁ K
^12. varah-varah] K M, varavaraḥ L B
^13. mānavādi] K, manava:vī L, navavi: M, manavaravi B
^14. sapañjiṅ] L K B, saṁ mañjiṁ M
^15. deśa ṅaranya,] K M B, om. L (eye-skip)
^16. sa⟨ka⟩ḍaṅayan] conj., sadaṅayan L K M B • None of the witnesses transmit the syllable ka that we conjecture on the basis of epigraphic evidence, especially the Sima Anglayang charter (14r1): sapinasukniṁ yavadvĭpa kabeḥ, lasun·, paḍa, paṅkaja, kanuruhan·, lamajaṁ, panumbaṁṅan·, pavuyahan·, deśa luvuk·, vuravan·, kaḍaṅayan· kabeḥ.
^17. sajasun-] M B, sajamus- L K
^18. savuravan] L K B, savahava:n· M
^19. ika] L K B, tika: M
^20. an] conj., ankan L K, antan M, anka B
^21. svadeśanikaṅ] L K M, sva:deśani B
^22. aṣṭādaśasu mārgeṣu] em., Aṣṭadaśasu margge L M B, haṣṭa:deṣa:su ma:rgge K
^23. vvalu] L, valu K, riṁ vva:lu M, ri vva:lu B
^24. salviraniṅ vicāraniṅ] L M B, salviriṅ K
^25. paḍa] L M B, om. K (eye-skip)
^26. madudva-dudvan] L, padudva:-dudva:n· K M B
^27. hiṁsāṁ yaḥ] B, Iṅsīya L, Iṅsa:ya K M
^28. mamatyani] L K M, mama:tya B (haplography)
^29. nirdoṣa, kunaṅ] L M B, nirdoṣa:, maṅlarani nirdoṣa, kunaṁ K (additive)
^30. vā] norm., va L K M B
^31. prayacchati] em., prayaścati L K B, paya:śati M
^32. vehakəna] L M B, vehikna K
^33. vehakənanya] L K M, vaihaknanyan B
^34. sthāne] L M B, svane K
^35. vivādasya] L K B, vamva:dasya M
^36. ika] L M B, hikaṁ K
^37. sthānaniṅ] L K M, stha:niṁ B
^38. mūlanya] K M B, malanya L
^39. bhinne] B, bhine L K, bhanne M
^40. ’ṣṭādaśadhā] em., ṣṭedaśada: L K B, ṣṭedaśada:n M
^41. vetanasya na ca dānam] SvaMSS, vetanasyaiva cādānaṁ EdO • See our note on the lemma in the paraphrase below.
^42. āhvānam] SvaMSS, āhvaya EdO
^43. vyavahārasthitāni ha] SvaMSS, vyavahārasthitāv iha EdO
^44. teṣām ādyam] norm., tapīmadyam L, tepaṁ*(m a)dyam K, tesa:ṁ*maḍyam M
^45. r̥ṇādānam] em., r̥ṣada:nī L, r̥sadanaṁ* K, r̥⟨2r3⟩ṇanaṁ* M
^46. kasahuraniṅ] norm., kasahura L, kasahura K, kasuhūraniṁ M, kasavurraniṁ B
^47. asvāmi] L K B, Astha:mi- M
^48. vikraya] em., -vikriya L K M B
^49. sambhūya ca] em., sambhūyasya L M, sambuyasya K, sa:mbhuyasya B • All mss. point to sambhūyasya, analogous to dattasya but ungrammatical.
^50. samutthānam] norm., samūrtthaniṁ L, samūtthanaṁ* K, samūrtthanaṁ* M, samūrttanaṁ* B
^51. dattasyānapakarma] M B, dattasyanasaka:rmma L, dattasyana: karma K
^52. *karuddhāniṅ] L M B, karadḍaniṁ K
^53. vetanasya na ca dānam] • All mss. indicate that this was the received Sanskrit text, which makes perfect sense, but is nevertheless problematic because it is unmetrical.
^54. vetanasya] L M B, veka:nasya K
^55. dānam] K M B, daniṁ L
^56. kavehaniṅ] L K B, tavehaniṁ M
^57. krayavikrayānuśayo] em., krayavikrayanūṣa:yoḥ L M, krayavikraya:nuṣa:yoḥ K, krayanūṣa:yoḥ B (eye-skip)
^58. ⟨padvalnya,⟩] conj., om. L K M B (eye-skip)
^59. vivādaḥ] em., viva:dḍaḥ L K, viṭa:dḍa:ḥ M, viva:dḍa B
^60. svāmipālayoḥ] em., sva:miphalayaḥ L K M B
^61. vivādaniṅ] L M B, vivana:daniṁ K
^62. sīmāvivādadharmaś] norm., sīma:viva:ḍḍadarmmaś L K, sima:vava:dḍada:rmmaś B
^63. sāhasa] em., saha:rṣa L K B, sata:rsa M
^64. steyam] B, stheyam L, sveyam K, stheyəm· M
^65. ⟨strī⟩saṁgrahaṇam eva ca] conj., saṅgrahaname Uva:cca: L K M, saṅgrahaname Uva:sca: B
^66. ⟨strī, strīpuṁdharmo, dharmaniṅ⟩] conj., om. L K M B (eye-skip) • A conjecture is necessary to obtain eighteen items and to resolve the problem of sense posed by the reading ulah tan yogya riṅ laki-strī that seems to have been received on Bali.
^67. vibhāgaś] M, vinagaś L K M
^68. dyūtam] em., dyuta L K M B
^69. tan] L M B, om. K
^70. āhvānam] norm., Ahvānam· L K M, Atva:nam· B • The vulgate reading of MānDhŚ is āhvaya here, but several mss. used by EdO share the reading with n that seems to have been received on Bali.
^71. padāny] em., pada L, om. K, padaṁ* M B
^72. vvalu] norm., va:lu L M B, valu K
^73. vyavahārasthitāni ha] L K M B • The vulgate reading of MānDhŚ is vyavahārasthitāv iha here, but it seems that the text received on Bali had the reading that we adopt here. Olivelle’s ms. Be1 has the variant -sthitāni ca.
^74. pinakasthānaniṅ] L M B, pinaka:stana: K
^75. eṣu] em., Evu L M B, Uvu K
^76. sthāneṣu] em., stha:neṣṭa L K M B
^77. bhūyiṣṭham] em., bhuya:ṣṭiṁ L, bhūyaśṭaṁ* K, bhūya:ṣṭaṁ* M B
^78. vyavahāra] L K B, vyava:vu- M
^79. vvalu] norm., va:lu L B, valu K, lu M
^80. katəmunya ṅkāna] em., tatmunya ṅkana L K, tatmūnya ṅka:na M B • Cf. §3 hana tinəmunya ṅkāna salah siki.
^81. gumavayakən] L K B, gumavaya:n M
^82. brāhmaṇa] L M B, prabrahmaṇna K
^83. maṅaji] L M B, aṅaji K
^84. yogyāyogya] M, yogya- L K B • Cf. §2 iṅət-iṅətənirātah yogyāyogyani kāryanikaṅ mavyavahāra kālih.
^85. saṅ brāhmaṇa saṅ vruh riṅ aṣṭādaśavyavahāra,] L M B, om. K
^86. sira ta] L K B, siranata M
^87. sinaṅguh] L K B, sinaṅgaḥ M
^88. tarka, vruha] L K B, tan kavruha K
^89. śruti] L K B, smvataṁ* M
^90. vicāre] • The Old Javanese paraphrase suggests that its author knew the Sanskrit stanza with a reading vicāre instead of vivāde (Rangaswami Aiyangar 1941).
^91. takvan iṅ] em., tantraniṁ L K B, tankvaniṁ M
^92. gavayakəna] L K M, vayahakna B
^93. matakvan irikaṅ] L M B, patakvan ikaṁ K
^94. mataṅyan] B, mataṅhyan L K, mataṅhya ta M
^95. pva] L K M, mvaṁ B
^96. aṅiṅət-iṅəta ta] L M B, haṅiṅətiṅəttha K
^97. i kāryanikaṅ] L B, hinaryyanikaṁ K, hiṁ ka:ryyanikaṁ M
^98. ta] K M B, om. L
^99. sabhā] L M B, sana: K
^100. tumamaa] L M B, jumamaha: K
^101. sirāluṅguhāpagəha] norm., sira:luṅguḥhapagəha L, siraluṅguḥhapagəha K, sira:luṅguḥha:pagə:ḥha M, sira:luṅguhapagəḥha B • It would also be possible to interpet the manuscript evidence as supporting sirāluṅguh apagəha, with irrealis suffix only on the second form.
^102. brāhmaṇas], brahmaṇas EdO • Several of Olivelle’s witnesses read brāhmaṇas, and this reading is clearly implied by the OJ paraphrase.
^103. tigaṅ] L K B, gaṁ M
^104. ta] M B, om. L K
^105. prajñā] M B, prajña:n L, pradñan K
^106. yeka deśa sabhā ṅaranya de saṅ paṇḍita] K M B, yeka de saṁ paṇḍita L (eye-skip)
^107. vr̥ddhā na te] • Thus NārSm; na te vr̥ddhā NārMS.
^108. sabhā] L M B, śana: K
^109. iṅ] L M B, riṁ K
^110. iṅ] L M B, riṁ K
^111. agəgvana] L K M B • All mss. present an irrealis here. Emend agəgvan?
^112. kasatyan] M, kajatyan· L K B
^113. ṅaranika] L K M, ṅaranira: B
^114. ginavayakən] L M B, gina§⟨3v1⟩va:yan K
^115. sahaneṅ] L M B, saṁ haneṁ K
^116. mapan] M B, mavan L K
^117. kavoraniṅ] em., kavoranaṅ L K M B
^118. doṣanya] L M, ḍeṣanya K
^119. ika] L K, tika M
^120. kasatyanira] M, kasaktyanira L K
^121. hilaṅ ikā] M, hilaṁnika: L K
^122. paḍa hana] L K, padaha M
^123. patimbunaniṅ] L M, patambunaniṁ K
^124. maṅrakṣa] L M, marakṣa K
^125. mataṅyan] M, mataṅhyan· L, mataṅhya K
^126. pva kita] L M, om. K
^127. maṅkana] K M, maṅka L
^128. ⟨[…].⟩] • All mss. have atəhər (spelled at:hər) directly following liṅ. This seems grammatically impossible, as maṅkana liṅ is always used in a possessive construction immediately followed by a designation of the speaker. We can only guess that words like bhaṭāra manu have been omitted.
^129. pramāṇastava] em., praṇama:stava L, pr̥ṇattama:stava: K, pranatomastava M
^130. apan] M, lapan L, hapan M
^131. pinakapramāṇaniṅ] em., pinakapra:maṇan riṁ L M, pinakapr̥maṇan riṅ K
^132. loka, sira] L M, loka:, [... K (eye-skip)
^133. loka, sira … (.) loka maṅkana] A gap due to omission intervenes in K caused by eye-skip.
^134. saṅ magave] M, samagave L
^135. gamāntyanya] norm., gamantyanya L M
^136. umagəhakən] L, umagəgakən M
^137. de saṅ] L, seṁ M
^138. ikaṅ] L, hika K
^139. loka maṅkana] L M, ...] maṅkana: K
^140. mataṅyan] M, mataṅnyan L, mataṅhyan K
^141. bhaṭāra] L M, bha:va:ra K
^142. pva vvaṅ] M, vvavva L, ta vaṁ K
^143. tan] L K, om. M
^144. saṅ] M, sa L K
^145. pati] L K, mati M
^146. saparapatan] L M, sapa ⟨⟨ra⟩⟩ ṭa:pantan K
^147. saparapatanira] M, saparaparatanira L, saṁ parapata sira: K
^148. saṅ hyaṅ] L M, saṁṅyaṁ K
^149. kasatyan ginavayakən] L M, ka:satyaniṁ ginavya:kən· K
^150. riṅ] K M, ri L
^151. siṅ] L M, si K
^152. kahava tkeṅ] L, kahavat·⟨lb⟩tkeṁ K, kahava təke M
^153. prāgvivākanira] L, pr̥gvivakanira K, pragivaksira M
^154. durbala] M, ḍūrbbala: L, ḍūrgghala K
^155. riṅ] K, om. L, ri M
^156. kakehaniṅ] L M, iṁ kakehaniṁ K
^157. akveh vvaṅ] L M, hakeḥ vaṁ K
^158. deniṅ lapā] L K, den alapa M
^159. sirāmivakṣaa] L K, sira vivaksaha M
^160. kavruhnira] L M, kavruḥnya K
^161. veda] L K, deva M
^162. *pamivakṣana] L K, pavivaksana M (morphological)
^163. saṅ umuṅguh] L M, hikaṁ muṅguḥ K
^164. irika, sira ta] L M, hirika ta sira K
^165. maṅkanānakəna] em., maṅkanakna L, maṅkana:kna K, maṅkana M
^166. payajñan] K, vayajña:n· L, payadñan M
^167. sarvavīja,] L M, om. K
^168. prāgvivāka] L K, pragivaka M
^169. mavəḍihana, asalimputa] em., mavḍihana, saliputa L, mavḍihana:, salimputa K M
^170. taṅ] M, kaṅ L K
^171. mvaṅ ikaṅ] L M, mvahaṁ§⟨lb⟩kaṁ K
^172. adharma] M, haḍarmma:- L, da:rmma:- K
^173. iṅətakənanya] em., Iṅətakənya L K M
^174. tuvi, kavruhana] L K, tvinya kavruhana kavruhana M
^175. prāgvivāka] L K, pragivaka M
^176. vāhyaliṅgaiḥ] em., vaya:liṅge L K, vahyaliṅge M
^177. makanimitta] L M, makadimitta K
^178. *paṅanumāna] L M, paṅanumaha K
^179. eṅas] L, haṅa:s K, eṅgas M
^180. ri] L M, ra K
^181. mulat] K M, malat· L
^182. salah] M, sahalah L K
^183. alaṅə̄] L, aṅə: K, alaṅo M
^184. yadyapi] L M, yapi K
^185. inət-ətakən] em., hinəhəttakən L K, inəhətakən M
^186. prāgvivāka] L K, pragivaka M
^187. makanimitta] norm., mukanimitta L K, makanimita M
^188. vāhyaliṅga] L M, vayaliṅga: K
^189. ākāraiḥ] norm., Akareḥ L K M
^190. iṅgitaiḥ] em., Iṅgitaḥ L K, iṅgita M
^191. carita] M, -caritta L, -ca:ritta, K
^192. niṅ] L M, -ni K
^193. uvuh-uvuh] M, tuvuhuvuḥ L K
^194. apa] L K, apan M
^195. yāvat sa syāt] em., yavatna:syat· L, yavatnasyat·, K, yavatsyat M
^196. samāvr̥tto] norm., samavr̥to L M M
^197. huvus] L M, vus K
^198. yan] L M, ya K
^199. huvus] L M, vus K
^200. sakiṅ] L K, riṁ sakiṁ M
^201. rare] M B, raray L K
^202. rakṣanən] L M B, rakṣanan K
^203. valu] em., valva L B, valva: K, vala M
^204. pabapebu] K M, pabavebu L, pa ⟦gave⟧ ⟨⟨pe⟩⟩ bhū B
^205. valu] L K, vulu M B
^206. *makapaṅguhan] norm., makapaṅgvan L K B, makapaṅgavan M • The same form is found also in dyad 67. We do not see any other solution than to ignore the ma- prefix. Emend sakapaṅgihan?
^207. satyanya] L K M, patyanya B
^208. hana vvaṅ avamāna] L M B, avvaṁṅamana K
^209. mataṅnyan] norm., mataṅhyan L K B, mataṅyan M
^210. ikaṅ] M B, Ika L, Ika: K
^211. katvaṅananira] L B, katatvaṅarananira K, katvaṅanira M
^212. yan ⟨tan⟩] em., yan L K M B
^213. ikaṅ] L K B, kaṁ M
^214. hayva] K M B, tayva L
^215. kadaṅ] L M, kaṇḍaṁ- K
^216. daṇḍan ikaṅ] em., ḍaṇda Ikaṁṅ L M, ḍaṇḍa hikaṁṅ K • Reconsider this emendation: it seems that ḍaṇḍa in this text might actually be capable of meaning daṇḍan.
^217. aṅalap] L M, alap K
^218. daṇḍaanya] K M, ḍaṇḍanya L • The parallel in §34 suggests that we should read an irrealis form here.
^219. strīsatyasaṅrakṣaṇa] norm., strisatyasara:kṣaṇa: L, strisatya:ra:kṣaṇa K, stridyasaṅraksana M
^220. lavasanya] L, lavasnya K M
^221. təka] L M, tkiṁ K
^222. ikaṅ] M, tikaṁ L K
^223. sakeṅ] L, sakiṁ K M
^224. ikaṅ] M, tika L, tikaṁ K
^225. liṅnya, saṅ] K, liṁnyansaṁ L M
^226. maṅaku dravya] L M, maṅakuvadr̥vya K
^227. ika taṅ] M, Ika:kaṁ L, Ikaṁ K • The construction ika taṅ maṅkana is also found in §61.
^228. siṅgih ika dravyanya,] L M, om. K
^229. tan avruh] L K, tatan vruḥ M
^230. ri kahilaṅaniṅ] L, rikaṁ hilaṅaniṁ K, ri kahilaṅani M
^231. kvehnya,] L K, om. M
^232. tika] M, hika: L K
^233. kinavruhanya] L M, kavruhanya K
^234. kevalya] L M, saṁ K
^235. dravya juga] L, dr̥vya, ⟦Ikamaṅkana:,⟧ juga: K, drəvya suka juga M • The string cancelled in K was initially written due to eye-skip from the preceding paragraph.
^236. ika ta vvaṅ] L K, ika ta vaṁ ⟨6r14⟩ika ta vaṁ M (dittography)
^237. daṇḍan ika] em., ḍaṇḍa Ika: L M, ḍaṇḍahika: K • The same hesitation applies to our emendation here as in our note to the same emendation made in §31.
^238. samūlya] L K, saṅgulya- M
^239. ikaṅ] K M, Ika L
^240. ikaṅ] M, Ika L, hika: K
^241. dharmanira] L M, ḍarmma sira:ṅ K
^242. alapənya] K M, hapapənya L
^243. mapa] L K, mapan M
^244. daṇḍanika] L M, caṇḍanika: K
^245. sikəpən] L K, sikəpəpən M
^246. sabhākəna] em., sabha:kukna L, sabhakakna K M
^247. ambahakəna] L K, nambahakəna M
^248. dravyaṅku] L K, drəvyaku M
^249. tan] L M, tatan K
^250. kinəmit] L K, kənəmit M
^251. sapanəmanikaṅ] L, sapanmunikaṁ K, sapanəmanika M
^252. mithya] norm., miṭya L, vivya K, midya M
^253. sapavvalunya] L, sapavalunya K, saṁpavalunya M
^254. ləvihana] M, L̥viha L K
^255. sapanəm-bəlasnya] K, sapanəmbalanya L, sapənəmbəlasan M
^256. panəmva] M, panəmvaṁ L K
^257. pinəṇḍəm] M, pinənəm L, pinənḍəmm K
^258. alavas] L K, alavasa M
^259. aṅśanana] L, aṅśana: K, saṅkuna M
^260. viśeṣan] K M, viśeṣa:n· L
^261. janma] L M, jadma K
^262. panəmva] L K, manəmva M
^263. aveha] K M, taveha L
^264. mataṅyan maṅkana] M, mataṅhyan L, kunaṁ mataṅyan K
^265. parva] em., paruha: L K M
^266. saṅ] L K, saṁ ⟨7r5⟩saṁ M
^267. nirān paṅrakṣaṅ] conj., -nira para:kṣaṁ L, -nira:parakṣaṁ K, -nira paṅraksa M
^268. tattvanira.] L K, tatvanira. iti pahuracarita. M • M inserts an extra colophon. Cf. the case of paṇacarita.
^269. nikaṅ] K M, -nika M
^270. yan] L M, yen K
^271. kapaṅgiha] M, kapaṅgya: L, kapaṅgva: K • Or should we normalize kapaṅguha? See kapaṅguh below. It seems that the spelling with u predominates in this text.
^272. kinapagəhakən iṅ] L, napagəhakniṅ K, kinapagəhakəna M
^273. janma] L M, jadma K
^274. kinapagəhakən iṅ] L M, kapagəhakniṅ K
^275. thāni] norm., tani L M, taniṁ K
^276. baṇyāga] norm., bha:nyaga L, na:nyaga: K, banyaga M
^277. kunəṅ] L K, kuni M
^278. kavatəkanya kunaṅ, ika] M, kavatəkanya, kunaṁ Ika L, kavatəkanya kunaṁ hika K
^279. yan] em., ya L K M • Or would yar i be syntactially permissible here, and allow the same translation? Or can ika ta kabeh kapagəhakəna de saṅ prabhu ya ri svadharma stand as equivalent to ika ta kabeh kapagəhakəna ya de saṅ prabhu ri svadharma?
^280. puṇḍuhnya] K M, puṇḍaḥnya L
^281. ginavayakənya] K M, gavayakənya L
^282. kajanmanya] L M, kajadmanya K
^283. ri] L M, riṁ K
^284. varṇasaṅkara] em., varṇnasaṅhara- L K, parnasaṅara- M
^285. yan] L K, yatan M
^286. prāgvivāka] K, pvagvivaka- L, pvagivaka- M
^287. tan paṅapa] K, tan paṅama L, tatan paṅapa pa⟨7v22⟩tatan paṅapa M
^288. maṅaji] em., paṅa:ji L M, vvaṁṅaji K
^289. tuha] L M, tva K
^290. titisniṅ rahnya] L M, om. K
^291. kavruhananira tādva-tuhunikaṅ] em., kumavruhanira tadva:tuhunikaṁ L, kumavruhanira: tanḍya:tuhunikaṁ K, kumavruhanira advatuhunikaṅ M • Our emendation to kavruhananira here is made in conjunction with our choices of reading in the next section, and in §56.
^292. vāhyaliṅgādi] L, vvahyaliṅga:ḍḍi K, tahyalaṅgadi M
^293. kavruhana] M, kavruhanika L K
^294. buddhiniṅ mavyavahāra] M, om. L K (eye-skip) • The reading in M may be compared with the string found in §27.
^295. kavruhananira] L M, kavruhana: sira K
^296. mapagəha] em., makapagəha L K M
^297. huvus] L M, vuḥvus K
^298. ginavayakən] L M, ginavayakna K
^299. dhārmika] em., ḍarmmikaṁ L, dharmikaṁ K M
^300. -mārga] K, -vargga L, -ma⟨7v32⟩marga M
^301. saṅ] L K, om. M
^302. prāgvivāka] L K, pragivaka M
^303. kədvakəna] M, kḍva:kna L K
^304. denikaṅ] L K, dekaṅ M
^305. pradhana] norm., pra:ḍa:na L, pr̥daṇa K, pradana M • OJED records only pr̥dana (one occurrence each in Koravāśrama and Kuṭāra-Mānava), but the source of this word is evidently Sanskrit pradhana.
^306. *huvusaniṅ] L M, husaniṁ K
^307. pihutaṅnyan] L, pahutaṁnya: K, pyu⟨8r5⟩taṅnya M
^308. vehən] L M, veha: K
^309. maṅgəh] L K, maṅga M
^310. panahuranaṅ] em., panahuraniṁ L M, panaturraniṁ K • Our emendation is supported by Kuṭāra-Mānava §7 kaṅ amateni amanahurana hutaṅe kaṅ den-pateni ikā and §77 anake amanahurana hutaṅe kaṅ apəpəgatan ikā.
^311. asih-asihən] L M, a:sira:sihasihən· K
^312. taṅtaṅən] M, taṁtaṅəna L, taṁtaṅəna: K
^313. adāna] norm., hadana L M, hadana: K
^314. dānana tuṅgal] em., dinana, tuṅgul· L, dinana, K, dinana, tuṅgun M
^315. pihutaṅnya] L, pahutaṁnya K, pyutaṅnya M
^316. tan] L K, yatan M
^317. valātkāran] L K, malanta⟨8r11⟩ran M
^318. mapihutaṅ] L, mavihutaṁ K, mapyutaṁ M
^319. mijila] L K, umijila M (morphological)
^320. tatan] L M, tata:t K
^321. tumagihakən] L M, tugihakən K
^322. anaṅguh] L K, om. M
^323. ri] L M, riṁ K
^324. pañji] M, pañjiṁ L K
^325. puhakakənanya] em., puha:knanya L, puhaknanya K M
^326. sakesi] em., sakeṁsi L, sakiṁsi K, sakesa M • A second hand has crossed out the anusvāra in L.
^327. pañji] L M, om. K
^328. pradhana] norm., praḍa:na L, pr̥dana: K, pradana M
^329. sakavənaṅnya] L K, sakənavənaṅnya M
^330. sinamayakən] L K, sinamahakən M
^331. təka] L K, təkan M
^332. samaya] L M, yasmaya: K
^333. sinahuranya] L K, sinahuran utaṅnya M
^334. limaṅ] K M, pañcasaṭa L
^335. tumutana] norm., tumuttanaṁ L, tumutkanaṁ K, tumuttaṁ M
^336. ku, 1, mā, 5] K M, mā, 10, mā, 2 L
^337. mithyanya] norm., miṭyanya L, midyanya K, mityanya M
^338. yan] L M, yana K
^339. paṅas tan pasamayā] L K, masamaya- M
^340. katəpətan] L M, katəpatan K
^341. pañca] K M, pañcasaṭa L
^342. ku, 2] K, ku, 2, śu, I, ma, 2 L, ku, ṅu M
^343. paṅḍaṇḍeriya] L K, paṅande M
^344. śāsana] K M, śaṇasa L
^345. ya tapva ahutaṅ, …, ḍaṇḍa kaṅ sinambat vrat iṅ apadu.] L • These paragraphs are absent in witnesses K M and seem extraneous to our text.
^346. katut] em., kanut L
^347. pirak kaṅ] norm., pira:kaṁ L
^348. hinuṅgah iṅ] em., hinuṅgeṁ L
^349. yathā] em., yadṭa L
^350. kahanan] L K, kahinan M
^351. pahutaṅ] L K, ahutaṁ M
^352. pintonana] M, mintonana L K
^353. tan hana] K M, tana L
^354. ananagih] K M, anagiḥ L • The reduplicated form ananagih found twice in this section also occurs in §102.
^355. ananagih] norm., hananagiḥ L K, ananagiha M
^356. putra *kalāntara] L K, puhakalantara M
^357. hanāmituturi] L K, hanamityari ⟨8v30⟩ samasatan hanataḥ M
^358. bhaṭāra] L K, bharata M
^359. kumavruhanā] K M, kumavruha- L
^360. tinuduh] K, tinuduḥ ⟦mva⟧ L, tinuduhnya M
^361. tan vruh ri] M, ta vruḥ L, ta ⟨⟨n·⟩⟩ vruḥ riṁ K
^362. kveh-kəḍikniṅ pihutaṅnya] L M, kveḥkḍik hutaṁnya K
^363. mvaṅ] L M, mvaḥ K
^364. piraknyan] L K, pirakniṅ M
^365. hanāpihutaṅ] K M, nahan pihutaṁ L
^366. lāgi] L M, lagiḥ K
^367. maṅucapana] L M, maṅucapaṇna L
^368. prāgvivāka] L K, pragivaka M
^369. sumahuri] M, ṣumavura: L, sumavura: K
^370. huvus] K M, vuhus L
^371. prāgvivāka] L K, pragivaka M
^372. huvus] M, huhus L, vus K
^373. tinakvanan] K M, tinakvana:- L
^374. mavyavahāra] norm., mavya:vara: L, mavya:vara K, ma⟨9r8⟩mavyavahara M
^375. saṅ] L M, sa K
^376. prāgvivāka] K, pra ⟦gra⟧gviva:ka L, pragivaka M
^377. ri] L M, riṁ K
^378. tambeyan] K M, tambaya:n· L
^379. ri] L M, riṁ K
^380. rumuhun] L K, ru⟨9r11⟩mun M
^381. kāri] L M, kariṁ K
^382. ika ta] L, ikaṁ taṁ K, ika taṁ M
^383. tika] L, teka K, kita M
^384. sorakəna] L K, corakəna M
^385. jñātāraḥ] norm., jñataraḥ L M, jñatara, K
^386. uktvā] em., anta L, antaḥ K, aktaḥ M
^387. ta] L M, om. K
^388. makveh] L K, akveḥ M
^389. diśeti] norm., diseti L K, deseti M
^390. na cet] em., na ceta L, na cetaḥ K, neceta M
^391. vijilakən ya] L K, vijilakəna M
^392. yan sor pakṣanya] L, yan pakṣanya ⟨⟨sor⟩⟩ K, yan sopaksanya M
^393. saṅ] L M, om. K
^394. prāgvivāka] L K, pragivaka M
^395. tinakvanan] L M, tinakvana: K
^396. kāraṇaniṅ] L K, karaniṁ M
^397. pihutaṅnya] L, pahutaṁnya K, pyutaṅnya M
^398. kapənət] L M, kapət· K
^399. sikəpən] K M B, sikən· L
^400. daṇḍan ika] L K, danda ika M
^401. satinagihakənanya] M, satinagiḥ⟨07-11⟩nya L, raśa:tinagiha:knanya K
^402. ləpihakəna] L K, ṅapihakəna M
^403. paṅujarakəna] M, pahujarakna L, pahujar=rakna K • Or could the form paüjarakəna have been intended by the author?
^404. tripakṣa] em., trisakṣi L K M • All mss. read tripakṣa in §93.
^405. ndya] L M, ṇḍyan· K
^406. hana […] prāgvivāka. • All witnesses indicate a strong punctuation after ləpihakəna.
^407. yan pahutaṅ] L M, yanapahutaṁ K
^408. riṅ tan pahutaṅ] em., tan papihutam L, ririhanpahutaṁ K, tan ⟨9v25⟩ ahutaṁ M
^409. ikaṅ aṅas] M, Ikaṁṅkaṅas· L, hika:ṅka:ṅa§s· K
^410. yan pahutaṅ] L M, yanapahutaṁ K
^411. aṅas yan pahutaṅ] K M, haṅas· yan pa ⟦tu⟧hutaṁ, haṅas· yan pahutaṁ L
^412. mvaṅ] em., vvaṁ L K, vaṁ M
^413. apihutaṅ] L K, apyutaṁ M
^414. daṇḍan] M, ḍaṇḍa L K
^415. hutaṅ inaṅasnya] em., utaṅnya, kaṅ hinaṅas L, hutaṁ haṅasnya K, utaṅ iṅasnya M
^416. hutaṅnya] M, hutaṁ L, hutaṁnya hutaṁ sakuR̥nya: L̥piha ya, Ikaṁ yan· L̥piḥniṁ hutaṁnya K
^417. satinagihakən ləpihakəna] L, satinagiha:kənya L̥pihakna ya: K, satinagihakəna ləpihakəna ta ya M
^418. riṅ] K M, om. L
^419. yan tinagih ikaṅ ahutaṅ] M, ikaṅ inagih vvaṁṅ avutaṁ L, yan anagiḥ hikaṁṅ ahutaṁ K
^420. sākṣyakəna ri] L M, sakṣihakna I K
^421. sākṣi] K M, pakṣi L
^422. hinanākəniṅ] em., hinanahakniṁ L, hina:nayakniṁ K, inanabakəniṁ M
^423. pradhana] norm., praḍaṇa: , pr̥ḍaṇa: K
^424. varahakəna] L K, ujarakəna M (lexical)
^425. liṅnikaṅ] L, liṁṅikaṅ K, liṅ iki M
^426. pradhana] norm., praḍaṇ ⟦ḍ⟧a L, pr̥ḍaṇa K, pradana M
^427. carita] L M, -carittha K
^428. magr̥ha] em., pragr̥ha: L, pr̥gr̥ha: K, pragəha M
^429. maulāḥ] norm., molaḥh L, molah K M
^430. tani] L M, taniṁ K
^431. kṣatriya janma] M, kṣatrya janma L, kṣatriya jadma: K
^432. vaiśya,] norm., veśya, L M, om. K
^433. śūdrayoni] norm., sudrayoni L, sudr̥yoniṁ K, sudə⟨10r4⟩rayoni sudrayoni, M
^434. riṅ] K M, ri L
^435. *makapaṅguhana] norm., maka:paṅgvana: L K, makapvaṅgvana M • The same form is found also in §30.
^436. gavayakəna sākṣi] em., om. L, gavayana: sakṣi K, gaveyan saksi M
^437. riṅ] K M, ri L
^438. polahnya] L K, polyanya M
^439. sākṣya] L K, saksi M
^440. mūlātukar] L, mulattakar· K, mulat tukar M
^441. rovaṅnya] K M, rovanya L • Emend vvaṅ ma-?
^442. menmen,] K M, om. L
^443. lanāṅuṅguh-uṅguh] em., lana huṅguhuṅguḥ L, lanaṁ huṅguḥhuṅguḥ K, lanuṅgu-uṅgu M
^444. inucap iṅ hala] em., iṅucap hala: L, hiṅucap haṅ ala K, itucap iṅ ala M
^445. maliṅ prakāśa,] K M, om. L
^446. amaṇḍagiṇa] L K, amanduṅina M
^447. atuha] M, voṁṅatuha: L, tatuha: K
^448. ⟨dahat, rare⟩] • The two words supplied here are assumed to have been omitted in transmission due to eye-skip. Their restoration is supported by two other occurrences of the pair atuha/rare in our text, in §74 and YY.
^449. dahat] L K, nahava M
^450. tuṅga-tuṅgal] L M, tuṅgaltuṅgal· K
^451. caṇḍāla,] L M, om. K
^452. vuta] M, huttha L, hutta K
^453. sākṣya] K M, sakṣi L
^454. səḍaṅ] K M, sḍəṁṅ L
^455. alara] L M, alira K
^456. səḍaṅ] K M, sḍəṁṅ L
^457. buddhinyāvərə̄] norm., budinyavəR̥ L, buddhinyavuR̥ K, budinya avro M
^458. deniṅ ṅelnya] L, deniṁhaṁhelnya: K, deniṅelnya M
^459. pəṅiṅan] norm., pṅiṅan· L K, paṅiṅan M
^460. akukuh śabdanya] L, a:kuku, bḍa:nya K, akukuḥ sa⟨10v20⟩sabdanya M
^461. yan strī ikaṅ] K M, Ikaṁ histri L
^462. mavyavahāra] K M, mavyavara: L
^463. sākṣinya] L K, saksyanya M
^464. yan dvija mavyavahāra,] K M, dvija L
^465. dvija sākṣinira] M, sa:kṣya dvija: L, dvija sakṣyanira K
^466. yan śūdra mavyavahāra] K M, yan vika:ra sudra L
^467. sākṣinya] L, sakṣyanira K, saksinira M
^468. caṇḍāla mavyavahāra] K M, cacaṇḍala Lac, caṇḍala Lpc
^469. sākṣinya] L M, sakṣyanya K
^470. kunaṅ […] sākṣinya. • The readings of the three witnesses represent two recensions that cannot be reconciled with each other without doing violence to the one or the other. It is noticeable that the recension represented by K and M, which we follow here, is much more coherent than that represented by L. By the principle of lectio difficilior potior, the latter should perhaps be preferred: its readings are less consistent, somewhat elliptical, and compressed, whereas the readings of the other recension could be interpreted as an expansion and systematization. On the other hand, the use of -nira in reference to the Śūdra must be a slip.
^471. yan enak] M, ⟨⟨ya⟩⟩ n ena:k· L, nenak· K • The agreement between the uncorrected reading in K and the reading prior to scribal addition in L is remarkable.
^472. ya ika yogya] norm., ya yogya L, yanhika:yogya: K, ya ikaṁ yogya M • Cf. div 78.
^473. səḍaṅ] K, sḍəṁṅ L, sədəṅ M
^474. iṅ jro umah] norm., Iñjromaḥ L, hi jro Umaḥ K, i joḥ M
^475. alas] Lpc K M, alap Lac
^476. kunaṅ] K M, om. L
^477. strī] K M, histri L
^478. bālena] norm., valena L M, yogya sakṣi lanā K
^479. atuha dahat,] M, tuha dahat, L, om. K (eye-skip)
^480. pinakānak riṅ] norm., pinakanakka L, pinakahanak riṁ K, pinaka anak riṅ M
^481. kabeh] L M, ka K
^482. tatkālaniṅ] L K M • Should we emend kālaniṅ? See the situation in §66.
^483. āpadgatakāla] K M, padgata:kala: L
^484. yan rare lavan atuha] norm., yan· rare lavan yatuhva L, rare lavan yan a:tuha: K, rare lavan yan atuha M
^485. mithya] norm., mitya L, matya K, mivya M
^486. ujarnya] L K, ujarnyan M
^487. ri] L, om. K M
^488. səḍaṅnya] L, sḍəṁnya K, sədəṅnya M
^489. pinakasākṣi] L M, pinaka:hanasakṣi K
^490. prāgvivāka] L K, pragivaka M
^491. kunaṅ] K M, mvaṁṅ L
^492. grahacarita] M, -gracaritta L, -graha:,carittha K
^493. sākṣya ika kabeh] M, hika: sa⟨08-15⟩kṣya kabeḥ L, sakṣya, hika ta kabeḥ K
^494. səḍaṅnyan] norm., sdaṁnyan L, sḍaṁnyan K, sədəṅnyan M
^495. ikaṅ] L M, hika: K
^496. mavyavahāra] L K, avyava:hara L
^497. kālih] L M, ka:la K
^498. asiṅ] L M, Asaṅ K
^499. akveh] L K, akveha M
^500. pituhun] L K, pinituhun M
^501. prāgvivāka] L K, pragivaka M
^502. kvehniṅ] K M, kveḥ L
^503. sujanmaniṅ] L M, śujadmaniṁ K
^504. pituhun saṅ] K M, pituhun·, de saṁ L (syntactic)
^505. prāgvivāka] L K, pragivaka M
^506. marə̄] L K, mara M
^507. ya ika yogya] K, ya yogya Ika: L • On the problem of word order here, cf. §73.
^508. denyāṅrəṅə̄] K, denyaR̥ṅə: L, denya arəṅa M
^509. prakāśa] L M, vrakaśa K
^510. mojar pva] L K, mo pva M
^511. dharmārtha] norm., ḍa:rmattha L, ḍa:rmmata: K, darmarta M
^512. ika makasākṣya] K, Ika: sa⟨08-21⟩kṣya L, ika masaksya M
^513. prāgvivāka] L K, pragivaka M
^514. sakarəṅə̄] L, kaR̥ṅə: K, sakarəṅa M
^515. tika] L K, ika M
^516. maṅguh avāṅ naraka] em., maṅguḥnaraka: L, maṅgəhavana:raka: K, maṅgiḥhavannaraka M • In the Sanskrit lemma, the word avāṅ has been entirely lost in L.
^517. sinuṅsaṅ] K M, sinusaṁ L
^518. tinurunakən … kabeh] K M, om. L (eye-skip) • This sentence seems to have been omitted in L due to the scribe jumping from kavaḥ to kabeḥ.
^519. sakeṅ] K, sakiṁ Mom. L (eye-skip)
^520. ikaṅ] L, om. K M • Or is the K M reading to be preferred here?
^521. rəṅə̄] L K, -rəṅa M
^522. takvanana] em., takvana L K M (haplography) • The expected verb from in the same construction is correctly transmitted in §33 takvanana ya irikaṅ dravya inakunya.
^523. prāgvivāka] L K, pragivaka M
^524. rəṅə̄] L K, -rəṅe M
^525. ṅūni] L M, ṅuniṁ K
^526. makasākṣya] M, makasakṣiha: L K
^527. akveha] L K, akeha M
^528. sādhua] em., sadvaha L M, sadva:ha K
^529. tan yogya] K M, tanogya L
^530. makasākṣya] L M, maka:sakṣi K
^531. sake] L M, saṁkve K
^532. sambaddha] norm., sa ⟦mba⟧mbada L, sambadḍa: K, sambada M
^533. matakvana … sākṣi] L M, om. K (eye-skip)
^534. matakvana] L, matakvan Mom. K (eye-skip)
^535. sākṣi] L, saksya Mom. K (eye-skip)
^536. mavyavahāra] K M, mavyava:ra L
^537. ujaranira] K, Ujarranira:, L, ujaranya M
^538. ika] L, hika: K, tika M
^539. sākṣi] L, sakṣya K M
^540. mavyavahāra] K M, avyavara L
^541. i sira] L K, usira M
^542. dva-] L M, om. K
^543. ika] K, rika: L M
^544. irikaṅ] L M, Ika:ṁ K
^545. vicāranya] L M, vicara: K
^546. pratuhunta] L M, pr̥tuhun[... K
^547. pratuhunta … (.) satya vacananta] A gap due to omission intervenes in K.
^548. ri] L, i M
^549. mulahakəna] L, mulahana M
^550. kālih.] M, kaliḥ || [... L
^551. kālih. … (.) ikaṅ] A gap due to omission intervenes in L.
^552. satya vacananta] M, ...]ya vacananta: K
^553. kita] M, kitta: K
^554. de] M, den K
^555. sākṣi […] brahmā. • A few sections down (dyad 93), and then in all three manuscripts, we find the words kapaṅgih ta ikaṅ svarga uttama denta, preserved here only in M, almost literally repeated: kapaṅguh ikaṅ svarga denta, mvaṅ kamokṣan, pasaṅgrahan
^556. sākṣy anr̥ta] em., śakṣi ya mr̥śa K, saksyarəta M
^557. makahīṅan], makahīṅanya K M • The emendation is requireds by the maka- construction. We suspect a vowel killer was miswritten as pasangan ya.
^558. pañjanmanya] M, pañjadmanya K
^559. ikaṅ] K M, ...] Ikaṁ L
^560. kasatyanya] L K, kasatyanira K
^561. ulah yukti vr̥ddhi deniṅ kasatyanya,] L M, om. K (eye-skip)
^562. ujarakəna ta] em., ujaraknanta L K M
^563. mavyavahāra] K M, pavyavahara: L
^564. səḍaṅnyan] K, sḍəṁnyan L, sədaṅnya M
^565. ¿saṅ kasatyan?] L M, kasaṁkasaṁ,kasatyan K • Emend sakeṅ kasatyan, as in next section? Or kasatyan Or saṅ hyaṅ kasatyan?
^566. ikaṅ] L K, iki M
^567. inaran ikaṅ satyena] conj., Inaraniṁ kasatyana L, hinaraniṁ kasatya:naṁ K, inarahniṅ kasatyana M
^568. aṇḍa mariṅ] K M, haṇḍarmariṁ L
^569. svarga] M, śvargga L, śvarghgan· K
^570. parahu] K M, prahu- L
^571. niṅ vvaṅ mahyun məntasa] L, om. K, -niṁ vaṁ mahyun matasa M
^572. kasatyan … sakeṅ] L K, om. M (eye-skip)
^573. pāpa] K, pa:pan Lom. M (eye-skip)
^574. lena] em., len L, lekan Kom. M (eye-skip)
^575. sakeṅ] K, sakiṁṅ Lom. M (eye-skip)
^576. saṅhāra] K, saṅara L M
^577. loka] M, loka:ṁ L, leka: K
^578. hetunika] K M, hetuniṁka: L
^579. havya] norm., hayo L, mataṅhyan tan yogya K, mataṅyan ayo ⟨13r12⟩ ayo M
^580. iṅilaṅakən] L K M • All manuscripts agree on this form, instead of hinilaṅakən.
^581. de saṅ] L, dḍera saṁ K, desasaṁ M
^582. hala] L M, ahala K
^583. kumavruhi ry aku] L, kumavruhiyyaku K, kumavruha iriyaku M
^584. kaharəpnya] K M, kaR̥p·nya L
^585. mulat iriya] L, mulati hiriya K, mulahiriya M
^586. tan vruh pva] M, tan· pva L, tan vruḥ pa K
^587. ikaṅ ulah] K, ika hulaḥ L, ikaṅ unya M
^588. salah] L K, sa⟨13v18⟩salaḥ M
^589. prāgvivāka] L K, pragivaka M
^590. vinuni] L M, vanuni K
^591. hīriya] L M, -hiya: K
^592. ndya lvirnira] K, om. L
^593. dyaur] em., bhyoḥ L, nyoḥ K, byoḥ M
^594. bhūmir] L K, rumir M
^595. āpo hr̥dayaṁ] K M, apoḥ L
^596. candrārkāgni] L M, ca:nḍrakagni- K
^597. yamānilāḥ] em., -yama:,niliṁ L, -yama:nilaṁ* K, -camaniliṁ M
^598. rātrir] em., latri, L, ratriḥ K, ratri M
^599. dvisandhye] em., dvisandyo L K, dvisandya M
^600. dharmaś ca] norm., damaś ca: L, da:rmma:ś ca K, ḍarmasca M
^601. vr̥ttajñāḥ] norm., vrattha:jñaḥ L, vr̥ta:jñaḥ K, vrətadñaḥ M
^602. dehinām] norm., dehi⟨09-21⟩nam· || [... L, -nehinam· K, -dahinam M • The long omission in L that starts here and ends after the paraphrase of the following stanza may be due to eyeskip from one punctuation sign to another.
^603. dehinām … (.) kunaṅ] A gap due to omission intervenes in L.
^604. dyauḥ] em., nyoḥ K, byoḥ M
^605. bhūmiḥ] norm., bhumi K, bumi M
^606. āpaḥ] norm., hapaḥ K, apaḥ, apaḥ M
^607. vvay] norm., vyay· K, vay M
^608. hr̥dayam] norm., hr̥daya: K M
^609. candraḥ] norm., canḍra: K, candra M
^610. vulan] M, Ulan K
^611. arkaḥ] norm., ha:rkka K, arka M
^612. agniḥ] norm., Aghni K, agni M
^613. yamaḥ] norm., ya:mma K, yama M
^614. anilaḥ] norm., Anila: K, anila M
^615. rātriḥ] norm., ratri K, rati M
^616. sandhye] norm., -saṇḍye K, -sandya M
^617. makādi] M, mkadi L
^618. dharma] em., atma M, ḍa:mma: K
^619. sapolahniṅ] norm., sapolahiṁ K, polahniṁ M
^620. sarvajanma] M, śajadma K
^621. ika] K, ikana M
^622. mvaṅ] em., mva K, mvaḥ M
^623. tiṅkahniṅ] K, tiṅkahiṁ M
^624. kāpusan] M, kasan K
^625. pāśa] M, paśaḥ K
^626. sevu kvehnya] M, śevūhakveḥnya K
^627. paḍomilət] M, panomilət K
^628. kunaṅ] K M, ...] kunaṁ L
^629. yan satya kita,] K M, om. L
^630. sakarəṅə̄ denta] K, sakaR̥ṅəntentasakṣi L, sakarəṅe kita M
^631. tuhv ata] M, yen tuhu L, tuhuta K
^632. mvaṅ] L K, vaṁ M
^633. pasaṅgrahan,] L K, om. M
^634. prāgvivāka] L K, pragivaka M
^635. inujaran] L K, inujara M
^636. prāgvivāka] L K, pragivaka M
^637. ta ya pituṅ vai lavasanya] L K, ta ya pituṁ ve lavasnya ta ya pituṁ ve lavas⟨14r3⟩nya M (dittography)
^638. katəkan] K M, kavkan· L
^639. ikaṅ] norm., yikaṁ L, hikaṁ K M
^640. katunvan umahnya kunaṅ] K M, kunaṁ katunvan umaḥnya L (transposition)
^641. sinaṅguhnya] K M, pinaṅguḥnya L
^642. pan daṇḍa] L K M • We reject a prima facie interpretation as pandaṇḍa, since the only occurrences of such a word known to us from other texts are spelt paṅdaṇḍa and it would anyhow not make sense in the context.
^643. pinakasākṣi] M, pinaṅkanśa:kṣi L, pika:nsakṣi K
^644. paṅujarakən] L M, pahujarakən· K
^645. ekadeśaniṅ] M, Eka:deṣa ⟨⟨ni⟩⟩ L, hena:deṣani K
^646. likhita, sākṣi, bhukti] K M, sakṣi, likittha, bhūkti L (transposition)
^647. sinaṅguh] K M, sinaṅguḥniṁ L
^648. kinon] L K M • We feel that kinonakən would have been better here. Must we emend the text?
^649. pradhana] norm., praḍaṇna L, pr̥dana: K, pradana M
^650. nikaṅ] L, -hikaṁ K M
^651. ya daṇḍanya] L M, ḍanḍaṇḍanya K
^652. puluhanya] K M, -puluṅanya L
^653. tātan vruh saṅ prāgvivāka ri hutaṅnya] K M, om. L (eye-skip)
^654. prāgvivāka] K, pragivaka Mom. L (eye-skip)
^655. asatyaa ikaṅ] K, hasatyaha:⟨10-02⟩kaṅ L, amatyaha ikaṅ M
^656. śapatha] L, sapadḍa: K, sapata M
^657. ginavayakən de] L M, ginavayakəde K
^658. mahār̥ṣi] L K B, saṁ maharəsi M
^659. makadon kapəgataniṅ] L M, makatona:pgataniṁ K
^660. vasiṣṭha] L K, visista M
^661. rāja] L K, praja M
^662. dinalih] L M, kadalih K (morphological)
^663. nda] L, nḍan K M
^664. daṇḍan] L M, ḍaṇḍa: K
^665. *həlyan] L M, həlyad K
^666. denikaṅ] K M, deniṁṅ L
^667. səṅguhən] L K, səṅgutən M
^668. sādhu sadākāla] L M, sadukalaḥ K
^669. maśapatha] L M, masavata K
^670. tuhva] M, tuva: L, tva: K
^671. apan] L, Avan K, om. M
^672. śinapathakənku] L M, sinapa:takənta K
^673. tika] L, tikaṁ K, nika M
^674. sakeṅ] L K, sakiṁ M
^675. hayva ta maṅkana,] L K, om. M
^676. maśapatha] em., pasapaṭa: L K M
^677. dlāhan] L M, dlaha: K
^678. maṅkana liṅ saṅ hyaṅ āgama] K M, om. L • It is unclear why the final phrase would have been omitted in L.
^679. saṅ] M, sa Kom. L
^680. səḍaṅ] norm., sḍaṁ- L K, sədəṅ- M
^681. strī] K M, histri- L • Or edit istri-vicāra? Cf. cases of (hi)stri-kahyun.
^682. hāraka] L K, karaka- M
^683. saṅ] K M, om. L
^684. tan hana] L K, tana M
^685. pāpaniṅ maśapatha maṅkana] L M, pa:pa masapaṭa: samaṅkana: K
^686. anapathaniṅ] L K, hanapataniṁ K, anapatani M
^687. hilaṅa] L M, halaṅa K
^688. tan] K M, ta L
^689. prāgvivāka] L K, pragivaka M
^690. manapathani] L M, manapata:niṁ K
^691. vāhananta] L M, Avahananta K
^692. liṅ] L K, liṅa M
^693. prāgvivākān] L K, pragivaka M • M does not only repeat it usual error in spelling this word but also omits the enclitic particle attached to it.
^694. panapathani] L M, panapaṭaniṁ K
^695. kṣatriya] M, satrya: L, triya K
^696. masta hilaṅa,] M, lac. L K (eye-skip)
^697. liṅanirān] L K, liṅanira M
^698. panapathani] L M, panapaṭaniṁ K
^699. sakvehniṅ] L, sakvehiṁ K M
^700. kabhuktia] norm., kabhūktiha L, ka:bhuktiha: K, kabuktya M
^701. yen] L K, yan M
^702. aṅgaməla] M, aṅamla:- L, gamla:- K
^703. prāgvivāka] L K, pragivaka M
^704. konən asiləma] M, konasiL̥ma L, konəsiL̥ K
^705. vvay ajro] norm., vvaya,jro L, vaya:jro K M
^706. anaknikaṅ] L M, a:nakna:kaṁ K
^707. satuṅgal de saṅ] L M, ḍe saṁ tuṅgal saṁ K
^708. prāgvivāka] L K, pragivaka M
^709. vvai] L, vai K, ve M
^710. satya vacananikaṅ] M, tika:ṁ vacaṇa L, satya:nikaṁ vacaṇa: K • We retain the M reading which is analogous to a phrase in §75: kavruhana mithya ujarnya de saṅ prabhu.
^711. prāgvivāka] L K, pragivaka M
^712. ri] K M, riṁ L
^713. śapatha] K M, ⟦ṣa⟧sapaṭṭa:ka L
^714. mahārāja] L M, mavlara:ja K
^715. vatsa] L M, tatsa K
^716. apuy] K M, apviy· L
^717. rambutira] L M, mrambutira: K
^718. tan] L M, ta K
^719. gəsəṅa] M, gsəṅa L K • Emend gəsəṅ? Cf. Dharma Pātañjala p. 324 tan gəsəṅ sira yan katunu riṅ apuy. But the Saṅ Hyaṅ Hayu (BnF Mal-Pol 161, 14v4) has tan pəgat deniṅ kadga, tan gəsəṅa deniṅ apuy.
^720. deniṅ] L K, deni M
^721. satya] L, śaktya- K, kasatya- M (morphological)
^722. asākṣita] M, hanasakṣiha: L, Asakṣiha: K
^723. sinatyan] L, sanatyan K, si⟨15r11⟩sinatyan M
^724. prāgvivāka] L K, pragivaka M
^725. yadyapi] L K, yadyapu M
^726. kalāntara] L M, kalaṣara: K
^727. tan yogya] K M, tanogya L
^728. ika sorakəna] L, hika: sora,kna K, kasorakəna M
^729. mutahakəna] L M, mutakna K
^730. pinaṅanya ta] L K, pinaṅanyaṅata M
^731. mūrkhanya,] L M, om. K
^732. hyunya,] L M, om. K
^733. yeka] L K, ya ta M
^734. vitatha] em., vita L M, vita: K • Or emend viṭa?
^735. ṅaranya, liṅ saṅ hyaṅ āgama] K M, ṅa L • Or should the K M reading be considered due to expansion in transmission?
^736. səḍaṅnya] norm., sḍəṁnya L, sḍaṁnya K, sədaṅnya M
^737. pinakasākṣi] L M, na:kasakṣi K
^738. {r̥ṇacaritādi,} lobha pinakādinya,] L K M • The text as it stands is doubtful. We seem either to lack a word like makahetu before lobha, as in the previous section, or to require expunging the string r̥ṇacaritādi as carried over from dyad 93, to obtain the string riṅ lobha pinakādinya as gloss of eṣām anyatame sthāne. It is provisionally the latter option that we retain.
^739. ḍaṇḍa ika] L K M • Emend ḍaṇḍan ika? Cf. DISCUSSION IN INTRODUCTION.
^740. kāraṇanyādva] L K, karananyaṅa karanyadva M
^741. səḍaṅnyan] M, sḍəṅnya L, sḍaṁnya K
^742. ḍaṇḍanya] L K, dandahanya M
^743. 3] L M, 1 K
^744. kunaṅ yan] K M, yan L • Starting here, K M read kunaṅ repeatedly at sentence start where L omits this word.
^745. hetunyan adva] K M, hetunya hadva L
^746. sāhasa] L M, -sahaśra: K
^747. panḍaṇḍeriya] L K, madanda iriya M
^748. 3] L M, 2 K
^749. təkanya] K M, om. L • Starting here, K M read təkanya several times at sentence end where L omits this word.
^750. kunaṅ […] təkanya. • The second half of the Sanskrit stanza is not paraphrased at all. It is likely that corresponding sentences of the Old Javanese text have been lost due to eye-skip.
^751. kunaṅ] K M, om. L
^752. istri-kahyunya ⟨hetunya⟩ adva] conj., histri-kahyunya hadva L, iṁstri-kahyunyan hadva: K, stri-kahyunyan adva M • Cf. two other case of istri-kahyun in §348-349, and an occurrence of strī-vicāra in dyad 97. Assume the compound to be histri-kahyun or strī-kahyun?
^753. daśaguṇakəna] L M, daguṇa:kna K
^754. sāhasa] L M, -sahapa K
^755. 1] L K M • Conjecture 13?
^756. təkanya] K M, om. L
^757. hetunya] L M, hetunyan K
^758. ḍaṇḍa, … puṅguṅnya hetunya adva] transmitted in L K, om. M (eye-skip)
^759. hetunya] L, hetunyan Kom. M (eye-skip)
^760. panḍaṇḍeriya] K M, ḍaṇḍeriya: L
^761. təkanya] K M, om. L
^762. hetunya] L, hetunyan K M
^763. təkanya] K M, om. L
^764. ḍaṇḍaniṅ] L M, caṇḍaniṁ K
^765. vinarahakən] M, vinarahakan L, virahakan K
^766. prabhedanya] L, pranedanya K, prabedaniṁ pra⟨16r2⟩bedanya M
^767. donya] M, denya L K
^768. hanaaniṅ] norm., ananiṁṅ L K, hananiṅ M
^769. umulahakən] L K, umulahakəniṅ M
^770. ḍaṇḍaniṅ […] adharma. • None of the witnesses has final punctuation after this sentence.
^771. kṣatriya] M, satrya L, satriya K • Cf. divs 66, 98, 125 on the spelling of this word.
^772. veśya, śūdra,] L M, om. M
^773. gumavayakəna] M, gumavehakna L, gumaveya K
^774. kūṭa] L K, om. M
^775. səḍaṅnya] M, sḍəṁnya M, sḍaṁnya K
^776. niṅ avyavahāra] L, -niṁ vyavahara K M
^777. yathāparādha ya] norm., yataparadaya L M, yataparada:ry ⟦y⟧a K, yataparadaya L • The term yathāparādha recurs in dyad 159.
^778. brāhmaṇān] K, brahmaṇna L, yan brahmana M (syntactic)
^779. ḍaṇḍan] K M, ḍaṇḍa L
^780. iti sākṣicarita] M, Iti sakṣi caritadi L, Itaṁ* sakṣicaritthadaṁ* K
^781. svāyambhuva] norm., sva:yambuhva: L, śvayambuhva: K, svayambuhva M
^782. kunaṅ liṅira] L K, kunalaṅira M
^783. tan hana … brāhmaṇa] transmitted in K M, om. L (eye-skip)
^784. hana] M, om. Kom. L (eye-skip)
^785. pakənanikaṅ] norm., pakaḍananiṁ K, pakənaniṅkaṅ Mom. L (eye-skip)
^786. vətəṅ] K, vtaṁ L, vətaṁ M
^787. sthānaniṅ] norm., svarṇaniṁ L, svananiṁ K, stananiṁ M
^788. ⟨ḍaṇḍa riṅ trivarṇa,⟩] conj., om. L K M • Our restitution is based on the parallel in dyad 109.
^789. paganti-gantiniṅ] K M, pagantagantaniṁ L
^790. sahurniṅ] L M, om. K (eye-skip)
^791. kavruhana] L M, kavruha K
^792. maṅkanātah] L K, maṅkanata M
^793. adon] L M, don K
^794. ta] L M, om. K
^795. tibākəna] K, tibaka:kna L, tibakakəna M
^796. ta] L, taṁ K M
^797. ḍaṇḍan] K M, ḍaṇḍa L
^798. mandaṇḍa, hala sira] M B, ma:nəṇḍa:, hala sira: L, manaṇḍa: halanira K
^799. hilaṅ puṇyanira, hilaṅ svarganira,] K M B, Ilaṁ śvarganira:, Ilaṁ punyanira:, L (transposition)
^800. taṅ andaṇḍa] L, taṁ daṇḍa K B, tandaṇḍa M
^801. panḍaṇḍa] L M, paḍaṇḍa K
^802. ḍaṇḍan,] K M, ḍaṇḍa, L • All witnesses show a higher-level punctuation sign here, not the one we normally represent as comma.
^803. panḍaṇḍa] em., paḍaṇḍa L K, mandanda M
^804. irikaṅ] L K, ikaṁ M
^805. ḍaṇḍa saṅ prabhu … amaṅgih pāpa] Thus formulated in K M, ḍəṇḍa, hamaṅguḥ dūryyaṣa: saṁ prabhū, makadḍi hamaṅguḥ papa:- L • The L reading is smoother with regard to the placement of saṅ prabhu; we have nevertheless decided to adopt the word order and punctuation of K M. The somewhat awkward placement of saṅ prabhu could be smoothened by moving the punctuation mark to stand before instead of after saṅ prabhu.
^806. duryaśa] L, ḍūryyaṣan K Mḍəṇḍa, hamaṅguḥ dūryyaṣa: saṁ prabhū, makadḍi hamaṅguḥ papa:- L
^807. amaṅgih] K, hamaṅguḥ L, amaṅguḥ Mḍəṇḍa, hamaṅguḥ dūryyaṣa: saṁ prabhū, makadḍi hamaṅguḥ papa:- L
^808. naraka] L M, -nraka: K
^809. ujar ahala] L, Ujaraha: K, ujarala M
^810. gavayakəna] L M, gava:kna K
^811. kapiṅrvanya] K M, kapiṁrvana: L
^812. ḍaṇḍa dhana] norm., ḍaṇḍa dana: L K, daṅda danda dana M
^813. anibākəna] L K, anibakakəna M
^814. tibākənanira] L M, tibakanira: K
^815. ḍaṇḍan] K M, ḍaṇḍa L
^816. tāmra] K M, tambra L
^817. patəmahan] L K, patəmagan M
^818. māṣa] em., ma:s· L K M
^819. makadon] L M, maṅka:don K
^820. ya tikāja] L M, yateka:ja- K
^821. vvalu] em., vaṁlu L M, vvaṁlu K
^822. səḍəṅiṅ] L, sḍaṅi K, sədaṅiṁ M
^823. raviteja sumənə̄ riṅ] K, ravisuteja:, sumnərriṁ L, raviteja sumna riṁ M
^824. salikṣā ṅaranya] K M, salikṣa:, ṅa L
^825. sasavi] L K, saṅ asvavi saṁ sasavi M
^826. sakr̥ṣṇalam] L K, sakrənalam M
^827. ṅaranya, limaṅ] L M, ṅaranya, [... K (eye-skip)
^828. ṅaranya, limaṅ … (.) ṅaranya, ikaṅ] A gap due to omission intervenes in K caused by eye-skip.
^829. samāṣa] em., sama:s· L M
^830. māṣa] conj., mas· ṅaranya L M • We conjecturally remove ṅaranya from the text and emend transmitted mas· to māṣa.
^831. kuna] M, kunaṁ L • This is the first occurrence of the expression tahil kuna whose second word is quite consistently transmitted as kunaṁ (though it incidentally figures as kuna here in M right before the word ṅaranya); apparently the meaning of the term had become obscure already by the time of the archetype of our manuscripts.
^832. pataṅ] L, kunaṁ pataṁ M
^833. kuna] em., kunaṁ L M
^834. ṅaranya, ikaṅ] L M, ...] ikaṅ K
^835. kuna] em., kunaṁ L K M
^836. sadharaṇa] em., sadara L K M
^837. 2, mā,] L, 2, ṅa, ma:, K M
^838. yan iṅ pirak] L, yan pirak· K M
^839. dve kr̥ṣṇale samadhr̥te] norm., dve kr̥ṣṇale, sama:dr̥te L, dve trapbale, samadr̥te K, edvakrəsnale, samadrəte M • All witnesses read a punctuation sign between dve kr̥ṣṇale and samadhr̥te.
^840. samadhr̥te] norm., samadr̥te L K M
^841. təkākəna] em., tkaknən L, tkanən K, tə-⟨17r9⟩kakən M
^842. vehən] conj., veḥ L K M
^843. rūpyamāṣakaḥ] norm., rupyaḥma:slaka: L, rupanyamasakaḥ K, rupyamasakaḥ M
^844. māṣa] em., mas· K L M
^845. dharaṇa] L K, karana M
^846. ṅaranya] K M, ṅa L
^847. i pirak] K, pirak· L, ikaṁ pirak, iṁ pirak M
^848. purāṇa] M, suraṇa L K
^849. pamrata] M, pamr̥ttha L, patratū K
^850. ya sakārṣāpaṇa] L M, ya ta ka:rṣapaṇa K
^851. mapa yan] L K, mapan yan M
^852. tāmra] L K, tvaratamra M
^853. kuna] em., kunaṁ L K M
^854. 2] L K, ṅa M
^855. mā] em., ma:s· L K M
^856. kunaṅ ikaṅ … sapuluh ma] Thus formulated in K M, kunaṁ Ikaṁ pirak ṣapuluḥ pana:, ma:, || ○ ||
R̥ṇadeve vratijñante,
pañcama siṁtam ahartti,
hapanave dadviguṇiṁ,
tan manom anuṣasaniṁ,
nipṭiṁ vak nityaṁ* krodaṣṭaṁ*,
valat śobr̥ṁ* namasṭadḍi,
niṣṭe maḍyamaṁ* hutamaṁ*,
purvvakaṁ* mituva ḍaṇḍaṁ*,
^857. pirak paṇa sapuluh] L K, sapuluh pana pirak M (transposition)kunaṁ Ikaṁ pirak ṣapuluḥ pana:, ma:, || ○ ||
R̥ṇadeve vratijñante,
pañcama siṁtam ahartti,
hapanave dadviguṇiṁ,
tan manom anuṣasaniṁ,
nipṭiṁ vak nityaṁ* krodaṣṭaṁ*,
valat śobr̥ṁ* namasṭadḍi,
niṣṭe maḍyamaṁ* hutamaṁ*,
purvvakaṁ* mituva ḍaṇḍaṁ*,
^858. 2] L K, ṅa M
^859. təkanya] K M, om. L
^860. śatamāna ṅaranya] M, satapana:, ṅa L, satama: ṅaranya K
^861. saniṣka] em., saniskara L K M
^862. mavarah-varah] K M, mavaraḥ L
^863. limaṅ] L, lima K M
^864. paṇa, paṇa] L K, paṇa M
^865. tāmra] K M, hamra L
^866. ⟨mā,⟩], om. L K M • In order for the arithmetic in this paragraph to work, we absolutely need this sentence to state a quantity of twelve and a half māṣas (i.e., 12 māṣa + 2 kupaṅ). Should we also supply ma before mā? Probably not, as ku in the last sentence is also not preceded by ma. For our author, ma, su seems to have been a fixed combination with ma no longer able freely to be combined with other units, as happens in the epigraphic corpus.
^867. 2] L K, ṅa M
^868. yan iṅ pirak] M, pira:k· L, yani pirak· K
^869. ma, su, 1, … sevu paṇa,] L K, om. M (eye-skip)
^870. təkanya] K, om. Lom. M (eye-skip)
^871. 2] L K, lpa M
^872. təkanya] K, om. L, təkaniṁ təkanya M
^873. mapan ikaṅ] L M, om. L
^874. ku, 1], 1, ku L
^875. təkanya riṅ pirak.] K, yen pirak· || L, təkanya riṁ pirak. iti pana-carita kunaṁ. M • Since it is not matched in L K, we reject the interesting chapter colophon inserted here in M.
^876. pavarah] L K, varaḥ M
^877. vasiṣṭha] L K, visista M
^878. gavayakəna] L M, kavayakna K
^879. satus] L K, satis M
^880. māṣa] em., ma:s· L K M
^881. pradhanāṅalāntarakəna] M, praḍana:, ṅalantarakna L, pr̥daṇa:kalantarakna K
^882. ku, ⟨1,⟩], ku, L K, ksa M • All witnesses omit the number 1 that is required after unit ku.
^883. kalāntaraniṅ] K, ṅala ⟦(ṅa)⟧nta:raniṁ L, aṅalantaraniṁ M
^884. ma, su, 9] L M, ma:, 1, 9 K
^885. 6, riṅ sapuluh tahun] conj., A riṁ salek· L K, A, riṁ salek· M • The witnesses clearly point to a value of 9 suvarṇas. This means the total number of māṣas in question is at least 144, i.e., a factor of 10 times the annual yield on the loan. For this reason, we conjecture that the number corruptly transmitted as A in all witnesses was a 6, reject the reading riṅ salek despite unanimous manuscript support for it, and conjecture sapuluh tahun. It is not evident why our author would have thought of a ten-year period in the present context, but it may be relevant that this duration will be mentioned explicitly two times not far below (dyad 130dyad 132).
^886. mā 2] em., maṅu L K M
^887. aṅalantarakən] L, aṅalantara:kənya K M
^888. māṣa] em., ma:s· L K M
^889. prabhedanikaṅ] K M, prabeda sira yan maṅkana:, kaṁ L
^890. mā, 2] em., ma:s·, 2 L, mas·, dadi ma:s·, 2 K, ma:s·, ṅsa M
^891. mā, 3] em., ma:s·, 3 L K, ma:s·, ṅvya M
^892. mā, 4] em., ma:s·, 4 L K, ma:s·, A M
^893. mā, 5] em., ma:s·, 5 L K M
^894. salek] L, salekya K M
^895. yan] em., yanya L K M
^896. aṅalāntaranana] em., haṅala ⟦[1×]⟧ ntarana: L, Aṅalantarana: K, haṅalantarana M
^897. yan] em., yanya L M, yenya K
^898. kṣatriya] M, satrya L, saktrya K
^899. mā, 3] L K, ma:s· M
^900. yan] em., yanya L M, yenya K
^901. vaiśya mahutaṅ] norm., veśya mavutaṁ L, ṣyai mahutaṁ K, vaiśya:Utaṁ M
^902. mā, 4] L K, ma:, A M
^903. yan] em., yanya L K M
^904. śūdra mahutaṅ] L K, śudra:Utaṁ M
^905. aṅalāntaranana] K M, haṅalantara L
^906. salek] L, saleknya K, salekya M
^907. saṅ manaṇḍa-naṇḍa] M, sama:naṇḍanaṇḍa L, samana:naṇḍa:naṇḍa: K
^908. paṅupakāra] L K, paṅuvaka:ra M
^909. tan] L M, han K
^910. gantanya] L, gantaknanya K, ha:nta:knanya M
^911. dvalən] L M, dvaL̥m· K
^912. lələba] K M, L̥L̥bakna K
^913. deniṅ saṅ manaṇḍa] L, de saṁ masaṇḍa: K M
^914. papobhaya] M, pasobhaya L, mapoya: K
^915. kabhuktianya] L M, bhuktiyanya K
^916. pakalāntara], paṅalantara L
^917. kṣaya] K M, kṣatriya L
^918. yan] L M, yen K
^919. iṅaṅgo] L K, idaṅgo M
^920. həlyanana samūlyanikaṅ] L, lyana:na samulyah(i)kaṁ K, əlyanikaṁ M
^921. yan] L, kunaṁ yan K M
^922. aṅga maṅəlyanana] norm., haṅga maṅalyanana L, aṅga ⟦[1×]⟧ ṅəlyana:na K, aṅgatṅəlyanana M
^923. saṇḍa] L K, san⟨lb⟩sanda M
^924. ṅaranya yan] K M, ṅaran vaṁ L
^925. patuvava] em., patuvavan· L M, patuvavahan· K
^926. ika] L K, ika ⟨: ⟩ ika M
^927. inaku] L K, anuku M
^928. sobhaya] K, pobhaya L M
^929. mvaṅ] K M, om. L
^930. tuvi] L K, tvi M
^931. lələba] L K, lələb M
^932. ikaṅ] L, kunaṁ hikaṁ K M
^933. sapi] K M, sampi L
^934. patuvavakna] L K, tuvavakəna M
^935. lələba, ya] L K, lələba ta ya M
^936. patuvavan] em., matuvava L, patuvava K, atuvava M
^937. salviraniṅ] K M, salvirriṁ L
^938. salviraniṅ] K M, salviriṁ L
^939. ri] L M, riṁ K
^940. lavasanya] L, lavasnya K M
^941. mulat ta] norm., mula:ta L, mulata K M
^942. ya humənəṅ] L, ya:, Umnəṁ ta ya: K M
^943. ikaṅ] M, Ika L, hika: K
^944. makadravyaanya] L, hika:dravyahanya K, ika makadrəvyahanya M
^945. matuvava kunaṅ] L, Ikaṁ vvaṁ matuvava K, ikaṁ vaṁ matuvava M
^946. mulat ta yan] norm., mulata: yan L, mula ya K, mulat yan M
^947. humənəṅ] L, Umnəṁ ta ya, hana K M
^948. ya iṅucap-ucap] conj., ṅucap-ucap L K M • We consider that two syllables have been lost in the manuscript transmission and restore them based on the partial parallel hayva ya hiṅucap-ucap de saṅ prabhu in div ???.
^949. ikaṅ] L K, ika M
^950. iṅucap] L, hinucap K, iṅucapan M
^951. ikaṅ] K M, riṁ L
^952. vvaṅ vavaṅ] L K, vaṁ vvaṅ M
^953. bhinuktiniṅ] norm., binukti, riṁṅ L, bhinuktini len· K, binukti iṁ M
^954. ri] L M, riṁ K
^955. saṅ] L K, om. M
^956. patuvavan] M, matuvava L, patuvava K
^957. ta ya irikaṅ] K M, om. L
^958. sabhinuktinya] L M, saṁ binuktinya K
^959. masaṇḍa] M, manaṇḍa L, manaṇḍa: K
^960. mvaṅ saṅ] K M, om. L
^961. matuvava] L, patuvava K, tuvava M
^962. abəh] L K, əbaḥ M
^963. amukti] L K, mamukti M
^964. ucapən] norm., hucapan L, hiṅucapan K, iṅucapan M
^965. vehən] norm., vehin L, vehan K M
^966. alah ika] K M, hala ⟦hi⟧ Ika L
^967. amənaṅ iṅ] M, hamna Ikaṁṅ L, Amnaṁ hikaṁ K
^968. dravyaniṅ] L K, drəvya si M
^969. dravyaniṅ] L, dravya saṁ K M
^970. tinuvavakən] M, hinuvava:kən· L, tinvavakən· K
^971. niṅ ratu] L, saṁ prabu K M (lexical)
^972. ya] K M, om. L
^973. yadyapin] L, yadyapi K M
^974. katəka riṅ kadaśavarṣa] L, katkaha daśavarṣaha K, katəkaha dasavarsa M • Or emend to katəka rikaṅ daśavarṣa?
^975. maṅəlyanana kaṅ amukti] L, həlyana:na de saṁṅ amuktya maṅkana: K, elyanana de saṅ amuktya maṅana M
^976. ya] L M, yen K
^977. kalāntaran] L K, kakalantaran M
^978. alapən] M, halapan L, Alapan M
^979. ri] L M, riṁ K
^980. ya] em., yan L K M • We emend because kaməna is never construed with yan, while kaməna + ya + irrealis verb form is found, e.g., in the Patitihan charter (5r4–5) tigaṁ vṅi kamnā ya L̥L̥ba.
^981. dhānya] norm., da:nya L, danya K M
^982. sada] em., ta:ya L, saya: K M
^983. lava, vāhya] M, vaya, larva L, vaya, lava: K
^984. alavas ta] L, Alavasata K M
^985. kasahuran] M, katahura:n· L, katahuran· K
^986. panahuranya] L M, panahurnya K
^987. atak] L M, yatak· K
^988. ṅaranya] K M, ṅa L
^989. bəsar] L K, bəras M
^990. sinaṅguh] L, sinəṅgaḥ K, sinaṅgaḥ M
^991. sada] em., smaya: L, saya: K, saya M
^992. ṅaranya] M, ṅa L, ṅaraka: K
^993. ghr̥ta] em., ghaṭa L, gatta: K, gata M • Our emendation is inspired by such parallels as TK 52.25 (goh uttama deniṅ pəhanya mvaṅ ghr̥tanya) and Tk 1.69a (gr̥ta pə̄han sinaṅguh pavitra).
^994. pataraṇa] L, pataraṇa: K, patarana M • OJED records only the spelling paṭāraṇa, but the spelling with ta found in our witness is actually very widespread.
^995. vāhya] em., vaya L K, vavyahya M
^996. ləpihakəna] L M, kalpihakna K
^997. ya] K M, om. L
^998. sakeṅ] L, sakiṁ K M
^999. liṅ saṅ paṇḍita.] K, om. L, liṅ saṅ paṇḍiṭa. [... M
^1000. liṅ saṅ paṇḍita. … (.) cakravr̥ddhi ⟨kālavr̥ddhi kārikāvr̥ddhi⟩ kāyikāvr̥ddhi] A gap due to omission intervenes in M.
^1001. muvah] L, mvaḥ K
^1002. mās su] em., mma:s· L, ma:s· K
^1003. gənəpana] L, gnəpana: Uga K
^1004. pradhanāṅalap kalāntara] conj., pradana:ṅalantara: kalap· L, pr̥daṇa:ṅalantara kalap· K • Since the sentence seems to us incapable of interpretation with the words aṅalāntara kālap that the witnesses transmit here, we are forced to resort to conjecturing that an inversion of word order has occurred, induced by the fact that aṅalap and aṅalāntara have their first two syllables in common.
^1005. hana] L, hana ta K • K seems to have transposed particle ta here from the following sentence.
^1006. cakravr̥ddhi ⟨kālavr̥ddhi kārikāvr̥ddhi⟩ kāyikāvr̥ddhi] conj., cakravr̥di, kayika:vr̥di L, cakr̥vradi ṅaranika:, Ana: kayika:vr̥di K, ...] hana kayikavrədi M
^1007. ta] L M, om. K
^1008. kalāntara] L M, ka:ntara: K
^1009. inilvakən] K M, Inilvan L
^1010. pradhana] norm., pradana: L M, pr̥dana [... K
^1011. pradhana …satuməkanaṅ kalāntaraniṅ] A gap due to omission intervenes in K.
^1012. ṅaranya] M, ṅaran· L
^1013. inalapan] L, inalapn M
^1014. ya] M, ye L
^1015. ¿kinalāntaran konkonan?] L M • The witnesses agree on a reading that seems corrupt. We are unsure how to emend. Among options we have considered are kalāntara-n kinonkon, kalāntara-n kinonakən, ikaṅ hutaṅ kinalāntaraniṅ konkonkan, kalāntaraniṅ konkonkan.
^1016. denikaṅ] em., de saṁ L, deniṁkaṁ M
^1017. kārikā] norm., karika:- L M
^1018. rikaṅ] L, riṁka M
^1019. kinalāntaran] L, kalantaran M
^1020. satuməkanaṅ kalāntaraniṅ] L, ...]n kalantara:niṁ K, stumkunaṁ kalantaraniṁ M
^1021. kalāntara] L K, kalantaran M
^1022. iṅaṇḍəh] em., hiṅanḍiḥ L K M • The same sentence pattern is found in the Ramwi charter of 804 Śaka (1v11) mamalaku ya Inaṇḍəḥ gavainya.
^1023. pva] L M, kapva K
^1024. yān] em., yana L M, ya:na K
^1025. ikaṅ […] putra. • All witnesses read a lowest-level punctuation sign here and after the gloss of the next stanza: it seems that MDhŚ08.154–156 were considered to form a group.
^1026. kalāntara] K M, ka:rantara K
^1027. mapanas] norm., manəs· L, mapanəs· K, panas M
^1028. sahurənya] M, sahurana L, savuranya K
^1029. muvah] norm., mvaḥ L K, mvaṁ M
^1030. sahurən] L, savuR̥nya K, sahurənya M
^1031. mañakravr̥ddhyakən] norm., ma:ñakravr̥dihakən L, mañakr̥vr̥dhḍiyakən K, mañakrəvrədyakən M
^1032. *tinəguhan] L M, tinəṅguhan· K
^1033. minithyanya … kāla,] L M, om. K (eye-skip)
^1034. *minithyanya] L, minisyanya Mom. K (eye-skip)
^1035. apihutaṅ] L M, hutaṅ K
^1036. vruh ri] M, vru ri L, vruḥ riṁ K
^1037. ta ri] em., kari L M, riṁ K
^1038. katəmvanikaṅ lābha] em., ka:təmvaniṁ kalabha L, katəmvaniṁ kaṁ labha: K, katəmvaniṁ kalaba M
^1039. rikaṅ] L M, rikna K
^1040. mvaṅ vruh ya] L M, mvaḥ ya vruḥ K
^1041. katəkaniṅ] L, tkaniṅ K, təkani M • We prefer the reading with katəkan, derived from the same verb tuməke that also underlies satuməkana in §135.
^1042. ri] L M, riṁ K
^1043. yadyapin] L, yadyapi K M
^1044. maṅkana] L K, maṅkana-maṅkana M
^1045. satəkanya juga] L M, patanya juga:n K
^1046. pahutaṅanya] L K, pahutaṅnya M
^1047. ri] L M, riṁ K
^1048. *palayaran] L, palayaranya K M
^1049. kalāntaraniṅ] L K, kalantarani M
^1050. maṅaku] L K, paṅakū K
^1051. ri] L M, riṁ K
^1052. vvaṅ] norm., voṁ L, om. K M • Both reading are equally acceptable. We tentatively prefer that with vvaṅ on the grounds of the unanimous manuscript support for ikaṅ vvaṅ mahutaṅ in div 49.
^1053. pinintonakənya] L K, pinintonakəna M
^1054. meṅəta] L K, meṅəta-meṅəta M
^1055. ri] L M, riṁ K
^1056. iṅgataniṅ] L K, aṅgataniṅ M
^1057. alaṅ-alaṅ] L K, aṅalaṅ-alaṅi M
^1058. śeṣaniṅ tukon … anak putuniṅ ahutaṅ] Thus formulated in L, śeṣaniṁ ḍaṇḍa, śeṣa vlan·, Ika ta kabeḥ, yan matikaṁ mahutaṁ, tan yogya tagihən hanaknya K, sesaniṁ, sesa vəlyan, ika ta kabeḥ yan mati kaṁ mahutaṁ, tan yogya tagihən anaknya M, śeṣaniṅ daṇḍa, śeṣa vlyan, ika ta kabeh, yan matīkaṅ mahutaṅ, tan yogya tagihən hanaknya K M • Paradosis of K M: śeṣaniṅ daṇḍa, śeṣa vlyan, ika ta kabeh, yan matīkaṅ mahutaṅ, tan yogya tagihən hanaknya • The two alternative ways of reading the last sentence, represented respectively by L and K M, seem equally acceptable. It is remarkable that where L reads śeṣaniṅ tukon, K M seem to reflect śeṣa vlyan in their hyparchetype, while they agree with L on reading śeṣaniṅ ḍaṇḍa. There is external textual evidence in Perpusnas L882 (mvah hutaṅ tan kaliliranā deniṅ putra, hutaṅ tan paputra, hutaṅ totohan, śeṣadaṇḍa, hutaṅ tukon, hutaṅ sajə̄ṅ) that might support conjecturing śeṣa ḍaṇḍa in our text. There is also evidence in UBL Or 5037 that tukon and vəlyan were felt to be equivalent in this genre of literature (ana vvaṅ istrī linamar saptapayu sinrahan ikaṅ tukon mati taṅ istrīkaṅ sinrahan tukon vəlyan ika si baṅavan ika tan vaṅsulakna ikaṅ tukon).
^1059. ikaṅ] K M, om. L
^1060. ginavayakəniṅ] L, ginavayakən riṁ K M
^1061. *kuṭumbi] em., kuhumbi L, kudumbi K M
^1062. ri] L M, riṁ K
^1063. bapanya] M, bapanta L K
^1064. bapanya] M, maṅkana: bapa:nya L, maṅkana: bapanya K
^1065. bapa] L, bapanya K M
^1066. ika] K, ikaṁ M, om. L
^1067. tiṅkahaniṅ hutaṅ] L K, tiṅkahniṅ ahutaṁ M
^1068. kaṅ] L M, om. K
^1069. yogya] K M, ogya L
^1070. anak] L, hanaknya K M
^1071. tan iṅgataniṅ] L M, taniṁ K (eye-skip)
^1072. yadyapi] L K, yadyapinyan M
^1073. dānapratibhūḥ] norm., da:napratibhuḥ L, dana:pratibuḥ K M
^1074. dānapratibhūḥ] norm., dana:pratibhuḥ L, dana:pr̥tibuḥ, dana:pratibhuḥ K (dittography), danapratibuḥ M
^1075. ri] L M, riṁ K
^1076. hutaṅ, ikaṅ] norm., utaṁ Ikaṁ L, pihūtaṁnya, Ikaṁ K, utaṁnikaṅ M
^1077. ikaṅ anaknikaṅ] conj., hinakunya, Ikaṁ L K M
^1078. saṅ pradhana] conj., maṅaku dana:pratibhuḥ L, maṅaku dana:pr̥tibhuḥ K, maṅaku danapratibuḥ M
^1079. sumahurana] M, sumahurana L K
^1080. hutaṅ ikaṅ] em., hutaṁnikaṁ L M, hūtaṁnikaṁ K
^1081. senakuniṅ] L, sena:kuni K, senakunni M
^1082. anakiṅ] em., hanak riṁ L K M
^1083. maṅkanātah] M, maṅkana ta L K
^1084. nikaṅ inakuniṅ bapanya panahuranya] K M, manavur anaknya sahinakuniṁ bapa L • The variation of reading between L and the other two witnesses is unusually significant.
^1085. ika […] panahuranya. • This paragraph is transmitted ibn exceedingly corrupt form in all witnesses; we are forced to take recourse to extreme conjectures to obtain a coherent text.
^1086. ri] L M, riṁ K
^1087. pihutaṅnya] L K, utaṅnya M
^1088. kinavruhan] L M, kavruhan K
^1089. yan] K, ya,h L, om. M
^1090. ulih anyāya] em., hulihanya: L
^1091. sādhanaa] conj., sadanmana L, sadana:na K M
^1092. konkonakəna] K, kokonakna L, konkonana M
^1093. ya] K M, om. L
^1094. sahurən] K, saUra: L, iron M
^1095. piraknya] L K, si[displacement from 21r12 to 12r2]raknya M
^1096. maṅakva] em., manaṅakva L, maṅakuvva K, >maṅkana M
^1097. sahurənya ikaṅ] L M, sahuranyanikaṁ K
^1098. senakunya] em., senaku L, senakumna K, senakuna M
^1099. nirādiṣṭa] em., niraniṣṭa: L K, niradipta M
^1100. maṅakva] L K, maṅakvana M
^1101. liṅ bhaṭāra manu,] K M, om. L • We tentatively accept the extra clause found here in K M.
^1102. tan kinaliliraniṅ] L, ta kaliliran K, tan kitanaliliran M
^1103. *papendahnya] L M, paveṇḍaḥnya K
^1104. mavyavahāra] K, mavyavara: L, mavivahara M
^1105. avərə̄] L K, avro M
^1106. edan] K M, Eha:n· L
^1107. phalanya] em., maphalanya L, mapalanya K M
^1108. katut] L K, katurut M
^1109. riṅ] L K, ri M
^1110. *pinakakasornya] conj., pinaka:sornya L K, pinasanya M
^1111. yadyapi tuhva] M, dya:pi tuhu L, dya:pa tva: K
^1112. mattādi] M, matta:ndi L, mantanḍi K
^1113. prāgvivāka] L K, pragivaka M
^1114. lvirniṅ] K M, lvir L
^1115. prāgvivāka] L K, pragivaka M
^1116. yogāvapana] norm., yogavapaṇna L, yogya:yogavapaṇa: K, yogavapana M
^1117. yogavikraya] em., yogavikriya L K M
^1118. upanidhi] L K, upadini M
^1119. yogāvapana] norm., yogavapaṇna L, yogavapaṇa: K, yogavapana M
^1120. vvitaniṅ] K, vitaniṁṅ L, vaṁtanaṅ M
^1121. akrayavikraya] conj., akira L K M
^1122. paveveh] L M, paveḥ K
^1123. yogavikraya] em., yogavikriya L, om. K, yogavikrya M
^1124. ṅa] L K, ṅaranya M
^1125. kinonakən dvalən] L K, kinona[displacement from 12v17 to 11r18]len M
^1126. vəkasan] M, ri vkasan L K
^1127. yogadāna] L M, yogga:ḍaṇa: K
^1128. ṅa] L K, ṅaranya M
^1129. vkasan] L K, ri vəkasan M
^1130. sinaṅguhnya] L M, pinaṅguḥnya K
^1131. yogapratigraha] L K, jagrapatigraha M
^1132. ṅa] L K, ṅaranya M
^1133. patuvava] L K, pativava M
^1134. sinaṅguhnya] L M, pinaṅguḥnya K
^1135. upahan] L, upaya M
^1136. ṅa] L K, ṅaranya M
^1137. sinaṅguhnya] L M, pinaṅguḥnya K
^1138. konakəna] norm., kvanakna L, kvana:kna K, kananakəna M
^1139. valuyakəna] L, valuya:ka K
^1140. rika] L K, ri M
^1141. prāgvivāka] L K, pragivaka M
^1142. saṅ maluyakən ika] M, saṁ valuyaknira L, savaluya:kənira K
^1143. vvaṅ *maṅuṅguh-uṅguh] L K, vaṅuṅgu-uṅgu M
^1144. deśa] M, ri deṣa L, desaṁ K
^1145. kapahayvaniṅ] L K, kapatayvaniṁ M
^1146. *kuṭumbi] L M, kudumbi K
^1147. de saṅ] K M, deniṁ saṁ L
^1148. lvirniṅ] L M, lvirnin K
^1149. parārtha] em., pararṣa: L M, para:ṣa K
^1150. sākṣi] L M, kaṁ sakṣi K
^1151. vəkaniṅ] em., vkasaniṁṅ L K, vəkasaniṅ M
^1152. kvehnya] K, om. L, kuvehnya M
^1153. vipra,] L M, om. M
^1154. vaṇija] K M, vinija: L
^1155. duhkhaa] norm., ḍuka: L K, dukaha M
^1156. alapənira] K, om. L, a[displacement from 12r2 to 21r2]pənira M
^1157. maṅalap] L M, malap K
^1158. paṅalap] K M, paṅalapa: L
^1159. yogya] K M, ogya L
^1160. maṅke] Lpc K, maṅko Lac M
^1161. dlāhan] L K, dlaha M
^1162. deśa] L M, da:pa: K
^1163. ya] L M, ya ta K
^1164. prabhu] L M, pabhu K
^1165. sira] L K, de sira M
^1166. ulaha] K M, Ulahan· L
^1167. hayva hana] L, Ayva habha: K, Ayvana M
^1168. kady aṅganiṅ] L M, kadḍihaṅganiṁ K
^1169. mandaṇḍa] em., manaṇḍa L M, manaṇḍa: K
^1170. dumaṇḍaa] norm., duməṇḍata L, duməṇḍaha K M B
^1171. rumakṣaa] norm., rumakṣata L, rumakṣaha K M
^1172. asihiṅ indriya] conj., hasihiṁṅiṁya L, hasihiṅiṁya K, iya M B
^1173. alah] L K, kalah M B
^1174. maṅkana halanya] L, halanya yan maṅkana K M B (syntactic) • The phrasing transmitted by KIssue in the code would be suitable only if what follows stated a negative consequence. Cf. §128 halanya yan kalavasan, lələb mvaṅ hinaku de saṅ patuvavan.
^1175. ulaha saṅ] K M B, hulahaniṁ saṁ L
^1176. pəgəṅənira ikaṅ] em., pgəṁniran tikaṁ K, pgəṁnira:n hikaṁ K, pagəḥnira Ikaṁ M, pgəṁnira hikaṁ B
^1177. ikaṅ] L M B, ika K
^1178. ika ta saṅ prabhu maṅkana, tinūt sira deniṅ rāt kabeh] B, Ika: ta sira saṁ prabhū tinut deniṁ rat kabeḥ L (transposition), ika ta saṅ prabhu, tinut sira deniṅ rat kabeh K, Ika: ta saṁ prabhu ma⟨21v4⟩ṅkana, tinūt sira denikaṁ ra:t kabeḥ M
^1179. vvay ahəniṅ⟨niṅ⟩] em., vyahniṁ L, vya:hniṁ M B, vyaniṁ K M • The emendations we make and the entire syllable that we supply are required by the sense of the passage and supported by some parallel expressions, notably Ādiparva (p. 65) inuparəṅga riṅ nadī śuci nirmala, sutīrtha venya mahəniṅ and (p. 195) pinarivr̥tta deniṅ lvah śuci nirmala mahəniṅ venya.
^1180. lvah] K M, om. L, lva B
^1181. milv asin] L M B, om. K
^1182. -nagih] L K B, -nagiha: M (morphological)
^1183. tikaṅ] L M B, hikaṁ K
^1184. mijil] em., vijil L K M B
^1185. ikaṅ pihutaṅ] L M, iṁ kapihutaṁ K B
^1186. tan sakaharəpnikaṅ] conj., hanakaR̥pisaṁ L, Ana:kahaR̥pisana: K, hanakahaR̥pisaṁ M, hanakahaR̥pisa B
^1187. kumonya] K M B, tumonya L
^1188. ḍaṇḍan ya] M, yogya daṇḍa L, ḍaṇḍa yogya K B
^1189. saparapatanikaṅ] em., sapapa:nikaṁ L M B, sata:pan K • The transmission has become corrupt due to interference from sentences like sapāpaniṅ maliṅ kapaṅguh denira (§42). In §20 we have saparapatan clearly supported by all witnesses, though it is imaginable that our author actually wrote sapapātanikaṅ here.
^1190. vehakənanya] K M B, vehakən L (morphological)
^1191. ri] M B, riṁ L K
^1192. təhər tan] L K M, tat:hərn B
^1193. upahana] L B, hapahana: K, upalana M
^1194. dadya ya huluna] L, danya:huluna: K, dadyayanuluna M
^1195. yan] L K, yaṁ M
^1196. sakeṅ] L K, saṅke M
^1197. ta⟨n pana⟩gih] conj., tagiḥ L K M • Our provisional conjecture helps solve the problem that tagih can hardly stand as a noun.
^1198. ikaṅ] em., harikaṁ L, hirikaṁ K, ikaṁkəna M
^1199. ⟨ma⟩vyavahāra] conj., vyavahara L K, vyavavara M • Cf. §3 for another case of omission of the expected prefix.
^1200. iniṅət-iṅət] K M, hiṅiṅət:hiṅət L
^1201. saṅ prāgvivāka] L K, saṁ saṁ pragivaka M
^1202. kahiḍəpaniṅ] M, kaI ⟦ḍpappa⟧ḍpaniṁ L, kahidəpani K
^1203. varah-varahniṅ] L M, varavaraḥ K
^1204. sādhanaṅ] M, -sadana L, -sḍana:ṅ M
^1205. daṇḍa yathāparādhī] norm., ḍaṇḍayata:paraḍi L M, ḍaṇḍasataparadi K • Cf. yathāparādha in dyad 108.
^1206. sabhā] conj., cara:- L K M • The appearance of the word sabhā in the next sentence supports our conjecture. The similarity of the akṣaras sa to ca and bha to ra seems to underlie an error shared here by all mss.
^1207. ¿paṅidəpakəna ləḥ sabhā sakeṅ sunya ika?], paridəpa:L̥ḥkna saba sakeṁ sunya Ika: L, tan pgət:hikaṁ paṅiḍəpakna:L̥ḥ śabha sak ⟨⟨e⟩⟩ ṁ sunya Ika: K, paṅidəpakəna ləḥ saba sakiṁ sunya ika M
^1208. ika] M B, om. L (haplography), Ikaṁ K
^1209. maməkasakəna] L M B, mamkasaṇa: K
^1210. patuvava] M, matuvava L K B
^1211. vvaṅ akavaṅśan kajanmanya] em., vvaṁṅakajanmanya L B, vvaṅakajadmanya K, vvaṅa:kajanmanya M • In Ślokāntara 56, kulaja is glossed ikaṅ vvaṅ yan aluhur kulanya.
^1212. vvaṅ] K M B, paṅ L
^1213. dravya, ikaṅ dravya patuvava] L K, havya:, Ikaṁ dr̥vya patuva:va M, dr̥vya: matuva:va B (eye-skip)
^1214. patuvavan] K M, patuvava L, matuva:van· B
^1215. atuvava] M, atuvavan· L K B
^1216. umalap] L K B, Umalapi M
^1217. i taṅanikaṅ patuvavan] L M, I ⟦[…]⟧ ka: ⟦ta⟧ṅanikaṁ patuvavvan· K, I taṅanikaṁ matuva:van· B
^1218. umalapa] L K M, Upalapa B
^1219. ikaṅ patuvava, ] transmitted in M, om. L K B (haplography)
^1220. ikaṅ] norm., ika Mom. L K B (haplography)
^1221. matuvava] L M, patuvava K B
^1222. patuvava⟨n⟩] em., patuvava L K M B
^1223. ya] L M B, om. K
^1224. irikaṅ] L K M, Ikaṁ B
^1225. ri] L M B, riṁ K
^1226. sthāpyaḥ] K M, sthupyaḥ L
^1227. patuvavan] K M, patūvava L
^1228. inuntalakən] L K, inuntalakəna M
^1229. pamitrānuṅ] L M, pamitra:nu K
^1230. hanan … kunaṅ] Thus formulated in L K, ri pa⟨22v25⟩rvan-rvan kunaṁ, hanan pasaksi, M
^1231. kunaṅ] L M, kinaṁ Kri pa⟨22v25⟩rvan-rvan kunaṁ, hanan pasaksi, M
^1232. nikṣepaṇa] K M, dikṣepa L
^1233. tinarima] L M, vinarima: K
^1234. parva-rvan] em., r:var:va: L, parvarva: K M • See the extensive dittography in the next section, where the reiterated readings of this passage confirm our emendation.
^1235. sopāṅśuḥ] K M, somaṅguḥ L
^1236. avuni] K, Ahuniṁ L, avani M
^1237. avəḍi] L K, avə⟨22v28⟩da M
^1238. vinuṅkus] L M, vinuṅkas· K
^1239. upanidhi] M, Upanindi L, Upaninḍi K
^1240. ṅaranya] K M, ṅa L
^1241. dravya … ri parva-rvan] M, riṁ par:var:va:, sopaṅguḥ Ahuni, Avdi kavruhanya, tan kinavruhan· lvir⟨18-12⟩nya, hapan kinuṅkus·, Ikaṁ patuvava maṅkana:, Upanindi, ṅa || ⟨⟨dr̥⟩⟩ vya: kalilirra:n tinu⟨18-13⟩vavakən· ri par:var:van· L (dittography), riṁ parvarvan·, sapaṅśuḥ, Avani, Avḍi kavruhana:, Avibhavanivya, tan kina§◯vruhan lvirnya, hapan vinuṅkus·, Ikaṁ patuvava maṅkana:, Upaninḍi ṅaranya | druvye kaliliran tinuvavakə⟨23r3⟩n· riṁ parvarvan· K (dittography) • An ancestor of L and K has skipped back from ri parva-rvan to the same words in the preceding section, leading to wholesale repetition of an extensive passage.
^1242. avibhāvyaḥ] L M, Avibavya K
^1243. inalap] M, Inalapa L, Ivnalapa K
^1244. ri parva-rvan] L M, riṁ rvarvan· K
^1245. upanidhi] M, Upadini L, Upadiniṁ K
^1246. ri] L M, riṁ K
^1247. hulun] L M, hulan K
^1248. gavenən] M, gavekən L, gavehakən K
^1249. liṅnyan] L K, lvirnyan M
^1250. paṇḍe] L K, pandeniṁ M
^1251. *vinaluy-valuyan] M, vinaluy·, valuya:n L, vinaluy ⟦·⟧avaluyan K
^1252. aṅhuvusa ikaṅ] norm., haṅuhusanika:ṁ L, kaṅuvusa, Ikaṁ K, aṅuvuḥsaikaṅ M
^1253. piṅtiga] K M, pintiga L
^1254. vinehakənya] L K, vinehakəna M
^1255. daṇḍa] L K, nanda M
^1256. mvaṅ] K M, mvaḥ L
^1257. upahan] M, upahən· L, hupahən· K
^1258. kāryanya] L M, karyya K
^1259. halāta pva] em., hala:pva L, A⟨23v2⟩lahatamva: K, ala ⟨23r11⟩ta tapva M
^1260. gavenya] L, gavay·nya K, gavayanya M
^1261. tatan upahən ya,] M, tan upahən ya, L, om. K
^1262. daṇḍan ta] L M, ḍaṇḍa K
^1263. daṇḍaanya] K M, ma:kaḍaṇḍa⟨18-22⟩nya L
^1264. varṇa-] K M, varla- L
^1265. panambəhaniṅ] L K, panambahan⟨23r13⟩iṁ M
^1266. ikaṅ […] daṇḍanya. • Conjecture savarṇa-vəratnya?
^1267. vadi] L K, vədi M
^1268. vinehakənya] L, vinehakənanya: K, vinehakəna M
^1269. kinonakən] L M, kinokən· K
^1270. daṇḍan] M, ḍaṇḍa L K
^1271. nikaṅ] K M, -niṁ L
^1272. ləvihana] K M, L̥vihakna L • The form ləvihana was also used in §38.
^1273. kalāntaranya] L, kanlantaranya K, kalantarahanya M
^1274. bhāṇḍa] norm., baṇḍa L K, banda M
^1275. irikaṅ deśa] L K, irika sesa M
^1276. *pamasaṅ] M, pamacan· L, pama:san· K
^1277. ikaṅ] L, Ika: ta K, ika taṁ M
^1278. tan] L K, ta M
^1279. daṇḍan] em., ḍaṇḍa L K M
^1280. ta] L K, om. M
^1281. parananya] K M, paranya L
^1282. kinədə̄] L K, kinəda M
^1283. karuṅvana] K M, karuṅuna L
^1284. səgəh] L M, tgəs K
^1285. hetunya inalap] L M, hetunyan hinalap· K
^1286. ika taṅ] K, Ikaṁ taṁ L, ikaṁ taṅ ⟨23v22⟩ikaṁ taṁ M
^1287. padvalakəna] em., padvalana: L M, padvalaṇa: K
^1288. irikaṅ] L K, rikaṁ M
^1289. padvalanya] L, padvalana: K M
^1290. salābhanikaṅ] L M, salabhahika:ṅ K
^1291. anarima] K M, a⟨19-02⟩mna:rima: L
^1292. bhāṇḍāḥ] norm., vandaḥ L K M
^1293. padvalakəna] L K, padvalakənaṁ M
^1294. baṇija] M, banigja L, banigḍa K
^1295. tuhanyan] em., tuhunyan L M, tuhunya K
^1296. vijilakənanya ta] K M, vijilaknanyanta L
^1297. pirak kapaṅan] L M, piraka:paṅan K
^1298. denyan] L K, denya ri kalanyan M
^1299. padvala] L K M • Emend padval?
^1300. manuduhakən] L K, manuduhan M
^1301. strī] K M, histri L
^1302. atuha] K M, tuva M (morphological)
^1303. anāśraya] K M, Apan aśraya M
^1304. tan hana] L M, tatanana M
^1305. kavənaṅnyāgave] norm., kavnaṁnya gave K M, kavnanya:gave K
^1306. ṅaraniṅ] K M, ṅarani L
^1307. yan] L K, yen M
^1308. ri] K M, i L
^1309. matuvava] L M, patuvava K
^1310. ikaṅ] L M, hika K
^1311. praṇidhisākṣi] M, pradinidisakṣi L, pr̥dini ⟦n⟧sakṣi K
^1312. ya] L M, yan K
^1313. aveh patuvava] L M, avevatuvava K
^1314. mvaṅ] K M, vvaṁ L
^1315. matuvava] L M, patuvava K
^1316. vinehakən] em., vinehakna: L K M
^1317. hilaṅ] L K, ika M
^1318. mati anaknikaṅ] M, patəhakənikaṁ L, matəhanaknikaṁ K
^1319. həlyanana] em., həlyan L, lyani K, əlyani M
^1320. ikaṅ] K M, tikaṁ L
^1321. pratyantara] L M, pr̥tantara K
^1322. nidhi yan maṅkana] L K, -niṁ nəmana M
^1323. atuvava] L K, matuvava M
^1324. ri anaknikaṅ matuvava] M, om. L K (eye-skip)
^1325. ika taṅ] M, hikaṁ L, Ika:ṁ K
^1326. kilalan] L, hilala:na: K, kila⟨24r15⟩na M
^1327. mvaṅ] em., om. L, vvaṁ K, vaṁ M
^1328. pakilalaa] L K, pakilanaha M
^1329. aminta] L K, amanta (aminta?) M • The typist of M seems to have found amanta in the lontar he was working with, and to have intuited the correct reading.
^1330. ¿mojaranak?] M, mojarranak L, mojar hanak K • Emend mojarakən? mojarakəna? mojarenak? mojarāmbək? or simply mojara?
^1331. duga-duga] L K, dugaduta M
^1332. salviraniṅ] K M, salviriṁ L
^1333. vijilanya] Lpc K M, vijalanya Lac • The correction in L seems to have been made by a second hand.
^1334. hanakənekaṅ], hanaknikaṁ L, Anaknika:ṁ K M
^1335. vidhi] M, vinidi L, vidini K
^1336. cirinya ṅūni] L K, cirinya ta ṅuni M
^1337. de] L M, denya K
^1338. kunaṅ] K M, om. L
^1339. yan] L K, juga M
^1340. hayvenalap ikaṅ] K, hayvanalap hikaṁ L, ayvenalapənkaṁ M
^1341. inalapiṅ] K, hilaṁ ⟦ba⟧ hiṅalapiṁ L, inalapi M
^1342. kaləbur iṅ bañu lvah ajəro kahili] M, keliriṁve L (lexical), kaL̥buriṁ bañu lvahajro kali K
^1343. katunvan kunaṅ] K M, katunvana: L
^1344. pva] L M, om. K
^1345. kāraṇanya] K M, kavitnya L (lexical)
^1346. paṅəlyanana] K M, maṅəlyanana: L
^1347. patuvavan] K, tinuvavan· L (morphological), matuvavan M
^1348. matuvava] L M, patuvava: K
^1349. pamalampaha əlyan] M, malampaha həlyan· L, pamalampaṅəlyan· K
^1350. yan] K M, om. L (eye-skip)
^1351. ikaṅ] K M, vvaṁ L
^1352. akilala] L M, ahila:la K
^1353. tan] K M, ⟨⟨ha⟩⟩ n L
^1354. taṅ] K M, ta voṁ L
^1355. yogya daṇḍan, apan paḍa kalavan maliṅ] K M, n ⟦y⟧amya coraḥ, yogya ḍaṇḍa L • The L reading cannot be made sense of, but it is remarkable for containing a trace of cauravac in the underlying Sanskrit stanza. It is possible that the reading we adopt here is a rationalization of an original reading with cora.
^1356. 4] K M, 3 L
^1357. 2] M, ṅa L K
^1358. samūlya] M, mūlya- L K
^1359. nikaṅ] L M, -nika:kaṅ K
^1360. patuvava] L K, matuvava M
^1361. patuvava] M, matuvava L K
^1362. yatan] K, yata L K
^1363. paḍa daṇḍanya] L, paḍaṇḍanya K M
^1364. de] L K, om. M
^1365. maṅkana ikaṅ patuvava upanidhi] K M, om. L
^1366. yan salah] L M, yen sala K
^1367. kilalanya] L K, kakilalanya M
^1368. palen atah] M, pale, L K • The agreement between L and K on the omission of the undoubtedly required n after pale must imply a genetic relationship between the two.
^1369. an] M, Ana L, hapan K
^1370. dravyaniṅ] norm., dr̥veniṁṅ L, niṁvyaniṁ K, drəvyaniṁ K
^1371. lyan] K M, len L
^1372. yogya] L M, yegya K
^1373. sakveh] K M, om. L
^1374. tika] L K, ika M
^1375. kavruhana] L M, vruha:na K
^1376. alapən de] L M, halapəne K
^1377. matuvava] L M, patuvava: K
^1378. yapvan] L, yapvanya K, yapvanyan M
^1379. kunaṅ] L M, kuna K
^1380. aṅləvihi] L, kaL̥vihi K, aləvihi M
^1381. daṇḍan] norm., ḍəṇḍa L K, dəndan M
^1382. sapaṅuraṅnya] L M, sapaṅuraṅanya K
^1383. sapaṅləvihnya] M, sapaṅləvihe L, sapalviḥnya K
^1384. ləvih] em., paṅləviḥ- L, paL̥viḥ- K M
^1385. sapaṅavruhniṅ] em., sapaṅavruniṁ L, sapanaṅavruḥniṁ K, sapaṅavruhnya ṅuni, sapaṅavruḥ M
^1386. prāgvivāka] L K, pragivaka M
^1387. ikaṅ] L K, ṅsakaṅ M
^1388. maṅkanātah,] K M, om. L
^1389. vvaṅ] K M, teka vaṁ L
^1390. adval] norm., hadol· L K M
^1391. ta] L M, taṁ K
^1392. yadyastu tan] L, yadyastut K, yanan M
^1393. liṅnya] L M, liṅanya K
^1394. daməliṅ maliṅ] conj., ḍaṇḍa maliṁ L, ḍamələ K, damaliṁ M
^1395. daṇḍa sa] L M, om. K (eye-skip)
^1396. dinvalnya] K M, dinol· L
^1397. pametakəna] M, pamehakna L K
^1398. sānvaya] K, sadvaya: L M
^1399. nimittanyan] norm., nimitanya L, mimita§⟨25v4⟩nya:n K, niṁmitanya M • The M reading is followed by (nimitanya?), presumably a suggestion by the typist.
^1400. padval] norm., padol· L K M
^1401. daṇḍan ya] em., om. L, daṇḍa ya K M
^1402. ṣaṭśatam] em., śadgata:m L, sadgata:m K M
^1403. nəm atus] K M, nmaṁṅatus L
^1404. mvaṅ] L M
^1405. vijilakəna sadinvalnya] M, dinvalnya vijilakna L, vijilakəna dinvalnya K
^1406. yapvan] L M, yapan K
^1407. ri] L M, riṁ M
^1408. paranya] L K, parananya M
^1409. daṇḍaanya] L K, dandanya [... M • Eyeskip in M from daṇḍaanya here to §188.
^1410. daṇḍaanya … (.) yapvan] A gap due to omission intervenes in M.
^1411. mvaṅ vijilakəna sadravya dinvalnya] norm., t:hər ṅavijilakən kaṁ dinol L, mvaṁ vijilikna sadr̥vya dinolnya K
^1412. dinvalniṅ] K, dinol· deniṁ L (syntactic)
^1413. aṅher] L, aṅhe K
^1414. kavidhyaniṅ] L, kavidya:ni K
^1415. yapvan] L K, ...] yapvan M
^1416. ri] L, riṅ K M
^1417. ika ta] K M, vaṁ L
^1418. takvanana] L K, takvanana, ⟨25v25⟩ takvanana M
^1419. i] L M, om. K
^1420. nimittanyan] M, nimitanya:n K, nimitanya L
^1421. padravya ya] K M, padr̥vyanya L
^1422. ri] L M, riṁ K
^1423. katəmu] L K, kaṅ⟨25v27⟩təmu M
^1424. gəgvanana] L K, gəgvanataṁna M
^1425. tuhu] L M, hū K
^1426. an ariṅ … yan atutut] • It seems that two variant ways of formulating this part of the section have been conflated in transmission. We hypothetically reconstruct the two variants as follows: (1) yan ariṅ iriya tuhu ika, (2) talyanana ikaṅ sapi, yan atutut tuhu ika.
^1427. iriya] L M, ya: K
^1428. ikaṅ sapi yan atutūt] K, yan atutut· hikaṁ sa:pi L, ikaṁ sapi yan ⟨25v29⟩ yan atutut M
^1429. yan] L K, yanan M
^1430. katəmu] L K, atəmu M
^1431. takvanana] K M, takvana L
^1432. i lvanya] M, na:halvanva K, I lva:nya, ya patut tu⟨20-23⟩hu hika: L • Note the addition in L.
^1433. isinya] L K, iminya M
^1434. yan] em., sa L, ya K M
^1435. ḍəpanikaṅ] L, ḍpanya hika: K M, dəpanya ikaṁ M
^1436. yan] L M, ya K
^1437. patut] M, pva:tut L, pvatut K
^1438. saṅ] L M, om. K
^1439. denikaṅ] L K, deniṁkaṁ M
^1440. tataṅganikaṅ] L K, tataṅganiṁkaṁ M
^1441. kahilaṅan] L K, kahilaṅan [... M
^1442. kahilaṅan … (.) daṇḍanikaṅ maṅkana] A gap due to omission intervenes in M.
^1443. ikaṅ] L, hika: K
^1444. dravya] K, dr̥vya yan maṅkana:, tinəmunya L
^1445. pinrakāśakən] em., pinraka:ṣatka:n· L, pinraka:sanak· K
^1446. ika] L, tika: K
^1447. katəmvanikaṅ] K, katəmva tikaṁ L
^1448. katəmu] K, katəmva L
^1449. yathākrama] norm., yatakrama L M, yata:krama K
^1450. ni saṅkanikaṅ] conj., -nikaṁkaṭa: L, -nikaṁka K
^1451. vinarahakən] L, vinarahan· K
^1452. kədə̄n] L, kḍə K
^1453. takvanana tattvanikaṅ] L, takvana:na, tatvana:na tatva⟨26v3⟩nikaṁ K
^1454. panuduhakən] L, patuduhakan K
^1455. ika] L, tika: K
^1456. paməli] L, pamliya K
^1457. saṅ madravya pūrvaka madravya ya.] Thus formulated in K, saṁ madr̥vya pūrvva madr̥vya ⟦:⟧ya:n· ⟨21-09⟩|| 0 || niṣṭenū bayaṁ* hadityaṁ*, krodaṁ* mpradana haṣṭataḥ, valatkaR̥ṁ* ⟨21-10⟩hina nugr̥m·, niṣṭeka:nəmva yuktinaṁ* || ka, hana ta vaṁ havutaṅa:, riṁṅ kaṁ pradana:, ⟨21-11⟩pūrvaka haṅavya: pūrvvakaṁ madr̥vya:yan· || L • In a manner that seems analogous to what happens in §121, L here repeats a part of the text and inserts an interpolation containing a garbled (and unidentified) Sanskrit stanza. Our emendation of unanimously transmitted madr̥vya:yan· (twice in L) to madravya ya is supported by §192 nimittanya madravya ya.
^1458. madravya ya] em., madr̥vya:yan· K Lsaṁ madr̥vya pūrvva madr̥vya ⟦:⟧ya:n· ⟨21-09⟩|| 0 || niṣṭenū bayaṁ* hadityaṁ*, krodaṁ* mpradana haṣṭataḥ, valatkaR̥ṁ* ⟨21-10⟩hina nugr̥m·, niṣṭeka:nəmva yuktinaṁ* || ka, hana ta vaṁ havutaṅa:, riṁṅ kaṁ pradana:, ⟨21-11⟩pūrvaka haṅavya: pūrvvakaṁ madr̥vya:yan· || L
^1459. śuddha] K, sudḍi L
^1460. amaṅan] L, apaṅan K
^1461. paṅanən] L, paṅanan· K
^1462. aṅinum] K, Aṅinūma K
^1463. i] L, om. K
^1464. yogya] L, om. K
^1465. aṅinuma] K, aṅinvama: L
^1466. pandaṇḍeriya] em., paṁḍaṇḍa:riya, paṁḍaṇḍa:riya:, L (dittography), paḍaṇḍariya K
^1467. 2] L, ṅa K
^1468. pva] L, supva K
^1469. aṅhirana] conj., aṅiriṁṅa L K
^1470. irikaṅ] L, hirika: K
^1471. 12, ku, 1] em., 1, 2, kū L, 1, 2, ku K
^1472. yan] L, yen K
^1473. donyan] L, dyonyan· K
^1474. səḍaṅ] norm., sḍəṁ L K
^1475. vinvatan] L, vidvata K
^1476. iki] L, Ika: K
^1477. aṅalapa] L, haṅala K
^1478. vəli] K, vḍi L
^1479. huvus ta] K, Uvusha L
^1480. sakvehniṅ] L, sakehiṁ K
^1481. ameta] L, hametiṁ K
^1482. viku len] L, vikuniṁ len· K
^1483. tikaṅ] K, hikaṁ L
^1484. saṅ […] kārya. • This section paraphrases two stanzas at once. The words huvus ta sira vinehan dakṣiṇā which correspond to MDh 207a dakṣiṇāsu ca dattāsu come before the words mvaṅ upakalpanira, sayogyaniṅ karmanira ta deniṅ aveh corresponding to MDh 206cd tasya karmānurūpeṇa deyo ’ṁśaḥ sahakartr̥bhiḥ. And neither of the two available witnesses closes the rendering of the first stanza with the usual final punctuation.
^1485. manava i] em., mana I L, manavi K
^1486. adhvaryuh] L, ḍvaryyaḥ K
^1487. brahmādhāna] em., brahma:ṇa: L, brahmaṇa: K
^1488. udgātā] em., Uṅgata: L, huṅgata: K
^1489. yajuḥveda] L, yajuḥdeva K • In Sanskrit, the normal spelling of the word is yajurveda.
^1490. ātharvaṇa] norm., Artha:pvana: L, ha:rṭa:vaṇa: K
^1491. brahmādhāna] norm., brahma:dana L, brahma:dana: K
^1492. saṅ] L, sa K
^1493. r̥gveda] L, R̥sveḍa K
^1494. sāmaveda] L, samadeva K
^1495. udgātā] em., Uṅgata L, huṅgaha: K
^1496. su,] L, om. K
^1497. saṅ] K, sī L
^1498. kramanya] K, kramaniṁ L
^1499. ulihniṅ] L, huliniṁ K
^1500. makasādhana] L, maka:sḍana: K
^1501. maran] em., paran L K
^1502. pavevehanya] K, paveḥvehanya L
^1503. donya] em., denya L K
^1504. pavevehnya] K, paveḥveḥnya L
^1505. tan] L, ta:r K
^1506. vehana] em., vehna L K
^1507. akilala] L, hikilala: K
^1508. maṅədvakən] L, maṅadvakən· K
^1509. pavevehnya] K, paveḥnya L
^1510. riṅ] em., ṅiṅ L, ṅaṅ K
^1511. daṇḍaanya] L, ḍaṇḍanya K
^1512. deniṅ] em., doniṁ L K
^1513. katambayaniṅ] K, na:tambayaniṁ L
^1514. nahan] L, han K
^1515. dumaṇḍa] K, duməṇḍa L
^1516. dattānapa] em., da:tanama:- L, data:nama- K
^1517. samaya] L, smaya: K
^1518. grāma] K, gama: L
^1519. saṅgha] L, saṅgar K
^1520. satyaa] L, satya K
^1521. ikaṅ] L, Ika K
^1522. samaya] L, smaya K
^1523. dadyaheri] L, dadyaherriṁ K
^1524. daṇḍan ta] L, ḍaṇḍa: K
^1525. satus suvarṇa] L, satusvarṇna: K
^1526. ma,] L, om. K (eye-skip)
^1527. daṇḍaniṅ] K, caṇḍaniṁ L
^1528. mā] K, pa: L
^1529. nīrṇa] L, niṇna: K
^1530. gati ika] K, gatinika: L
^1531. alaraṅ] K, halara L
^1532. lavasanya] L, lavasnya: K
^1533. paməli] L, samli K
^1534. valuyakəna ikaṅ] L, valuya:ka:ṁ K (eye-skip)
^1535. enaka kavuvusanya] em., Enakanya kavuvusanya L, Enaka:vuvasanya K
^1536. paḍa dharma] L, paḍa:rmma K
^1537. kədə̄] L, kdəḥ K
^1538. su,] L, om. K
^1539. təkanya] K, tka:nyan L
^1540. doṣanya de] K, doṣanya [displacement from 23-08 to 25-15] de L (eye-skip)
^1541. lavasanya] L, lavasnya K
^1542. matumbasan] K, panumbasan· L
^1543. karva] K, kaṁrva:- L
^1544. kunaṅ […] daṇḍanya. • None of the witnesses has final punctuation after this sentence.
^1545. vvaṅ] em., vnaṁ L, vaṁ K
^1546. satahun] L, sthahun K
^1547. lavasanya] L, lavasnya K
^1548. matumbasan] K, panumbasan· L
^1549. satahun] L, stahun K
^1550. doṣanya] K, doṣa L
^1551. pavevehanya] em., pavehanya L, patevehanya K
^1552. umahnikaṅ] em., umahikaṅ L, umaḥ hika:ṅ K
^1553. aṅvan] norm., aṅon L, a:ṅon K
^1554. vinarah] K, vineḥ L
^1555. maṅvan umaṅguha] conj., maṅguḥmaṅguha L K
^1556. kunaṅ yan mati] K, kunaṁ ya[displacement from 26-01 to 25-03]n mati L
^1557. aṅvan] K, a:ṅaṅvan· L
^1558. maṅəlyanana] L, malyana:na K
^1559. ikaṅ] L, hi§◯ka:, K
^1560. malaku] L, mlaku K
^1561. paṅvanana] K, paṅaṅvanana L
^1562. vruh riṅ] conj., yogya L K
^1563. ikaṅ iṅvan], ikaṅvan· K
^1564. vənaṅ-] L, kvənaṁ- K
^1565. madravya] L, dr̥vya: K
^1566. maṅvan] norm., maṅon· L K (orthographical)
^1567. həlyanana] L, lyana:na K
^1568. ta] L, tan K
^1569. doṣanikaṅ] K, doṣani[displacement from 25-15 to 24-17]kaṁ L
^1570. pari] L, pariṁ K
^1571. pva ya] L, om. K
^1572. daṇḍanən] L, paḍaṇḍanən K
^1573. ṅvan-ṅvan] conj., °ṅonṅonan L K
^1574. yāmaṅan] norm., yamaṅan L K
^1575. pari] L, pariṁ K
^1576. tan] L, n K
^1577. pari] L, pariṁ K
^1578. daṇḍan ikaṅ] L, ḍaṇḍa hikaṁ K
^1579. tan hana] L, maṁkana: K
^1580. pari] L, pariṁ K
^1581. thāni] norm., tani L K
^1582. pinaṅanya] K, pinaṅanənya L
^1583. savah, satus] K, savaḥ, han uvus pinagəran·, ⟨24-26⟩satus L (additive)
^1584. rahina, *kaṇḍaṅan] L, rahina:, ri kaṇḍaṅan· K (additive)
^1585. amaṅan] L, Amaṅana: K
^1586. maṅdaṇḍa, galaknya] K, maṁḍaṇḍa [displacement from 25-02 to 24-05] galaknya L
^1587. daśaguṇakəna] L, nḍaṣaguṇna:kna K
^1588. həlyananya] L, lyananya K
^1589. guṇakəna] em., -guṇa L K
^1590. samūlyanikaṅ] L, samulyananikaṁ K
^1591. həlyananya] L, halya◯nanya K
^1592. pakon] K, pakvan L
^1593. sīmā] L, simi K
^1594. vatəs] L, vavəs· K
^1595. ikaṅ] K, om. L
^1596. upacchanna] em., U⟨24-11⟩pacca:raṇa L, U⟨31v2⟩paccaraṇa: K
^1597. gavayən] L, gavaya K
^1598. vulati] norm., hulatti L, hulatthi K
^1599. arəṅ] em., IR̥ṁ L K
^1600. hənī] norm., hni L K
^1601. upacchanna] em., Upaca:ranna: L, Upaccara:§◯na K
^1602. hīṅan-hīṅaniṅ] norm., hiṅaniṅaniṁ L, hiṅaniṅani K
^1603. ləmah] em., lvah- L K
^1604. nyagrodha] L, nyangrodḍa K
^1605. sāla] norm., śala L, śaL̥ K
^1606. raṇḍə] L, raṇḍa K
^1607. kṣīriṇa] norm., kṣi[displacement from 24-17 to 23-21]riṇa L, kṣiraṇa: K
^1608. lvirnikaṅ] norm., lvirikaṁ L, lvirnika K
^1609. raṇḍə] L, raṇḍa: K
^1610. valuh,] L, om. K
^1611. kavittha] em., kuvitta L, ka:r ⟦tt⟧ ⟦ka:⟧,vitta K
^1612. jirət] L, ja§◯R̥th· K
^1613. sīmā] L, ma K
^1614. taṭāka] norm., tathaka L, ta: ⟦n⟧taka: K
^1615. udapāna] em., dupa:na L, dapana K
^1616. nahan ta] L, nahana K
^1617. ri] L, riṁ K
^1618. magəhakəna] conj., magəhna L, magna K
^1619. vatəsnikaṅ] L, vatəsikaṁ K
^1620. thāni] norm., tani L K
^1621. sākṣinya] L, sakṣi K
^1622. huvusnyan … irikaṅ vatəs.] K, huvusnyan pavaraḥ, tulisakna ta na:manya, mvaṁ sapavaraḥnya ⟨24-04⟩Irikaṁ vatəs· || [displacement from 24-04 to 23-08]tuvusnyan pavaraḥ, ⟨23-09⟩tulisakna ta nama ⟦tya⟧nya, mvaṁ sapavaraḥnya Irikaṁ vatəs· || L • As a result of scribal confusion, this segment is also found after a locus of displacement in L 23-08.
^1623. huvusnyan tinulisakən araniṅ sākṣinya kabeh,] K, huvusnyan ⟦h⟧ ⟨⟨t⟩⟩ inulisakən haraniṁ sa:kṣinya kabeḥ, mavaraha ta ⟨24-05⟩ya Irikāṁ prasidḍa: vatəs·, ri [displacement from 24-05 to 23-09] ⟨⟨hu⟩⟩ vusnyan tinulisa⟨23-10⟩kən haraniṁ sa:kṣinya kabeḥ L • As a result of scribal confusion, this segment is repeated with dittographic insertion of an extraneous segment (cf. §230) right before a locus of displacement.
^1624. sinəṅguhanya] norm., sinəṅgvanya L K
^1625. de saṅ] L, denira saṁ K (morphological)
^1626. kitāvarah] conj., ki⟨23-13⟩tavruḥ L, kittavruḥ K
^1627. ṅūni riṅ] L, riṁ ṅuni riṁ K
^1628. makāntaṅ] L, maṅkana: taṁ K
^1629. tuṅgalan] L, tuṅgal· K (morphological)
^1630. takvanana] em., tanakna L K • The form takvanana is frequently used elsewhere in the text, though also often affected by variance of manuscript testimony. Since the base taña is not used in our text, while no -akən form derived from takvan is attested elsewhere in the text and no such form would be contextually suitable, we decide against the emendations tañakəna and takvanakəna.
^1631. yan] L, yen K
^1632. tan hana catur] K, tana[displacement from 23-21 to 26-01]catūr- L
^1633. hana ikaṅ maulāḥ] em., hanahana muvaḥ L, hanahika: muvaḥ K • Emended with reference to the Sanskrit original as well as the definition of maula in §66.
^1634. vyādhān] em., vyaḍa:m· L, vya:dam· K
^1635. śākunikān] norm., śakunikan· L, salakunika:n· K
^1636. matsyamr̥gān hanti] em., -ma:tsya,mraga:ṅanti L, -matsya,mr̥ga:ṅanti K
^1637. prajariṅ] conj., prasari L K
^1638. kaivartān] em., kentartthan· L, kenkartan· K
^1639. uñcha] Lpc, Uñja- Lpc K
^1640. vanagocarān] em., vva:ṅanagocara L K
^1641. pajarakəna] em., parajaknana Lac, pajaraknana Lpc, parajaṇa: K
^1642. lakṣaṇa] L, Alakṣaṇa:- K
^1643. ikaṅ] L, Ika: K
^1644. sāmanta] K, sapanta L
^1645. tinakvanan] L, tinakvana: K
^1646. prasiddhā ya] em., prasiddhanya L, pr̥sidḍaya K
^1647. vatəs] L, havas· K
^1648. ikaṅ] L, Ika: K
^1649. sāhasa] L, -saḍaśa K
^1650. 10000] L, 1000 K
^1651. sāmanta-] K, sāmanha- L
^1652. amiḍik] L, aviḍik· K
^1653. pomahan, kubvan, savah, talaga sinukan,] K, poma⟨26-16⟩han·, talaga, davuhan·, kubvan·, savaḥ, talaga siṅnukan, L • Note the redundancy in L due to interference from §228.
^1654. paṇa daṇḍanya] L, paṇa:hanya K
^1655. 10000] L, 1000 K
^1656. paḍa kdə̄-kdə̄] L, a:dəkdək K
^1657. aṅartha] L, aṅaṭa: K
^1658. paṅivva] norm., paṅiva L K
^1659. aṅartha] L, aṅa:rṭa: K
^1660. dhvajinī] K, vvājini L
^1661. naidhānī] norm., neḍani L, nedanī K
^1662. bhayavarjitā] em., cayavarjjita L, saya⟨34r2⟩vajivr̥ K
^1663. sīma] L, sama K
^1664. parujar] em., paruja L, paraja K
^1665. pajātyan] L, sajatyan· K
^1666. gave] L, gavya: K
^1667. kajanman] L, kajanan· K
^1668. paṅrəṅə̄] L, paṅr̥ṅa: K
^1669. inujarakəniṅ] em., hinujarakən riṁ L, hinujara:kən· riṁ K
^1670. liṅ saṅ] L, liṅiṁ saṁ K
^1671. ujar hala … liṅ saṅ paṇḍita] transmitted in K, om. L (eye-skip)
^1672. paṅrəṅə̄] em., paṁṅr̥ṅa: Kom. L (eye-skip)
^1673. vvaṅ manaṅguh] L, pinaṅguḥ K
^1674. tuhva] L, tuha: K
^1675. kr̥taprāyaścitta] K, kr̥tthaṁprayaścitta: L
^1676. mojar] K, ma:jar L
^1677. byayaniṅ aprāyaścittanikaṅ] em., -beyaniṁṅ aprayaścitta, Ikaṅ L, -beyaniṁ prayaścitṭa:, Ika:ṁ K
^1678. paṅdaṇḍa rikaṅ] L, paḍaṇḍerika:ṁ K
^1679. manaṅguh] L, maṅguh K
^1680. riṅ] K, ri L
^1681. byaya] L, nyaya K
^1682. niṅ] L, -nikaṁ K
^1683. i] L, ri K
^1684. 12], 1, 2 L K
^1685. i] L, riṁ K
^1686. yan] K, om. L
^1687. riṅ] K, hiṁ L
^1688. daṇḍan] L, ḍaṇḍa K
^1689. riṅ] em., hiṁ L K
^1690. daṇḍan] L, ḍaṇḍa K
^1691. yan] L, ya K
^1692. riṅ] L, ri K
^1693. kṣatriya] K, satriya K (orthographical)
^1694. mā, 5, təkanya] L, ma:, 5,, nyana tkanya K
^1695. śūdra, vaiśya] L, sudr̥, ḍaṇḍanya, ⟨35r4⟩vesya K
^1696. śūdra] L, ṣatriya K
^1697. riṅ śūdra] K, riṁ śudra:, riṁ ⟨27-23⟩satriya L • The segment riṁ satriya seems superfluous in L, and yet we do not elsewhere find a statement on Śūdra assaulting Kṣatriya.
^1698. ku] em., śū L, su K
^1699. daṇḍanya] em., tka:⟨27-24⟩nya L, tkanya K • The unanimous reading tkanya seems too problematic to be accepted. Instead of emending it to daṇḍanya, it might also be deemed a perseveration from mā, 5, təkanya just above and for that reason suppressed. Finally, we might as in §246 supply the paṇa equivalent to justify the presence of təkanya; in that case, the text would run śūdra vākpāruṣya riṅ vaiśya satus paṇa, mā, 5, təkanya.
^1700. riṅ] K, ri L
^1701. yan] L, yen K
^1702. kadi daṇḍa] L, ka:ṁ ⟨35v1⟩dinanḍa K
^1703. riṅ sārah-arahnira] norm., riṁ sa:raharahira L, ri sira:hika: K
^1704. kəna ikaṅ] L, -knanikaṁ K
^1705. padlikur] L, patlikur K
^1706. daṇḍanikaṅ maṅkana] L, ḍaṇḍa:nika:ṁ, maṅkana: K, ...]⟨26r1⟩kaṁ maṅkana M
^1707. deniṅ] L K, deniraṅ M
^1708. antyanta] L K, hananta M
^1709. ujarnya] L K, hujanya M
^1710. antyanta] L M, hatyanta: K
^1711. janmanya] L M, jadmanya K
^1712. ayomayaḥ] em., aśaya L K, akasa M
^1713. śaṅkuḥ] L K, gaṅśuḥ M
^1714. *tunvakəna] em., nudvakna L K, nunvakna M
^1715. apuy] em., apvay· L K M
^1716. *təvəkakəna] em., tvə:kna L K M
^1717. riṅ tutukniṅ] L M, ri tutukni K
^1718. yan] L K, han M
^1719. ri] L M, riṁ K
^1720. bhaṅganya] L M, bhaganya K
^1721. səḍaṅ] L M, sḍəṅ K
^1722. apanas] L, a:panəs K, tapanas M
^1723. taliṅanya] em., kaliṅanya L K M
^1724. ikaṅ […] prabhu. • None of the manuscripts show final punctuation at the end of this section.
^1725. halanyājinya] M, halanya L K (eye-skip)
^1726. kajanmanya] L M, kajadmanya K
^1727. deśanya,] L M, om. K
^1728. śarīranya] L K, śararanya M
^1729. ika ta] M, Ika: taṁ L, Ika:ṁ vvaṁ K
^1730. 10,] K, 18, L, 1 va M
^1731. putikən] em., kutikən· L K M
^1732. salviraniṅ] L M, sakalviranikaṁ K
^1733. tuhva] K M, tuha: L
^1734. sapanaṅguh] L M, spanaṅguḥ- K
^1735. 120,] L K, ba:ṅava M
^1736. *amlāmla *aṅiṅgatakən] em., hamlamlahaṅiṅgutən· L, ha:mlamla:ṅiṅgutən K, hamlamlahaṅiṅgutakən· M
^1737. rībunya] L M, riṁbunira: K
^1738. ri strīnya tan padoṣa, i vvaṅ sānaknya, ibunya,] M, om. L K (eye-skip)
^1739. maryādaniṅ] K M, va:ryyadaniṁ L
^1740. ika ta] L M, hita K
^1741. brāhmaṇa⟨janmāṅiṅgatakən mātā⟩dinira] em., brahma:ṇadinira L, brahma:ṇa:,dinira K, brahma:ṇa:dinira M
^1742. pūrva] L K, pūrvya:- M
^1743. ⟨mā, 12, ku, 2,⟩] em. • These indispensable abbreviations and values are supplied from the related context of §.
^1744. saṅ kṣatriya] L K, satriya- M
^1745. janmāṅiṅgatakən] L, -jadmaṅiṅgatakən K, -janma:ṅiṅiṅgatakən M
^1746. madhyama] K M, ma:dhya- L
^1747. 1, mā, 9] L K, ba:, ma:, y· M
^1748. tattvataḥ] • The paraphrase seems to imply the Javanese author had before him a text that read dharmataḥ.
^1749. śūdrāṅiṅgatakən] L K, śudra:ṅaṅśatatakən M
^1750. svajātim] L K, sya:jatim M
^1751. aṅartha] K M, aha:rtha: L
^1752. ikaṅ] L K, Ika: M
^1753. kami] M, kapi L K
^1754. daṇḍaniṅ ⟨daṇḍa⟩pāruṣya] em., ḍaṇḍaniṁ paruṣya L K M
^1755. iti vākpāruṣyacarita.] L K, om. M
^1756. aṅrahi vvaṅ,] M, om. L K (eye-skip)
^1757. anibākəna] norm., haniva:kna L K M • In §115.1, all mss. read the expected b instead of the v we find here.
^1758. amatyanana] L M, hamatyana K
^1759. daṇḍapāruṣya] L K, ḍaṇḍareṣya M
^1760. amupuh iṅ kayu kunaṅ,] M, om. L K (eye-skip)
^1761. iṅ] em., I L K M
^1762. ahabət i hri] em., Aṅiñə:t i hri L, habaviri[... K, hatabə:t iṁ hri M
^1763. ahabət i hri … (.) aməraṅ] A gap due to omission intervenes in K.
^1764. iṅ] em., i L M
^1765. vidyād garīyaḥ] em., vidya:ṅgariyaḥ L, vidya:ttariṁyaḥ M
^1766. ikaṅ asādhana] L, Ihasada:na M
^1767. śāstrādi ādinya] L, śa:stra:hadinya M
^1768. sādhananya] L, pada:na:nya M
^1769. ya cihnanya,] M, om. L (eye-skip)
^1770. riṅ] M, ri L
^1771. sor i ruhur] L, sor§ ⟨27v3⟩luhur· M
^1772. tugəlana] L, tugla M
^1773. anəkək] M, Ankəl L
^1774. amətvakən] norm., hamtokən L, hamətokə: M
^1775. 9600] L, 9, Ebha M
^1776. aməraṅ] L M, ...] K
^1777. salviraniṅ] L M, sakalviraniṁ K
^1778. samūlyanikaṅ] L K, samunikaṁ M
^1779. mati ikaṅ] L K, ma:tinikaṁ M
^1780. həlyananya] L M, həlyanananya K
^1781. maṅkana] L K, maṅka:nana M
^1782. pandaṇḍeriya] L K, paṅdaṇḍeriya M
^1783. ya ta] L M, yeka: K (syntactic)
^1784. kaliṅaniṅ] L K, na:liṅaniṁ M
^1785. prāṇa] EdO , vraṇa SvaMSS
^1786. anuluṅ] L M, hanulu K
^1787. daṇḍan] L M, daṇḍa K
^1788. ya] K M, om. L
^1789. 12] L K, 13 M
^1790. 2] M, ṅa L K
^1791. arəmpak] L K, haṁR̥mpak· M
^1792. ikaṅ] L K, I_ _ _ _ _ _ _ _kaṁ M • In M, three horizontal bars block out the line for about 9 akṣaras of width, without canceling any text previously written.
^1793. tan] L K, ta M
^1794. [vruh]] conj., om. L K M • The sentence seems incomplete without a predicate here. Our cionjecture is merely diagonstic. Alternatives we have considered include hana, katon, kinavruh.
^1795. daṇḍan] L M, ḍaṇḍa K
^1796. riṅ] K, ri L M
^1797. pūrvasāhasa] L K, pūr saha:sa M
^1798. ikaṅ […] pūrvasāhasa. • None of the witnesses has final punctuation at the end of this section.
^1799. *viniṅkas] K, viniṅkis· L M
^1800. daṇḍaanya] L M, ya:ṇḍahanya K
^1801. yan len sakeṅ] L M, sakeṁ lyan sakeṁ K
^1802. daṇḍanya] L K, taṇḍanya: M
^1803. chinditāsye] SvaMSS, chinnanāsye EdO
^1804. cakranya] L M, akranya K
^1805. caiva] em., cava L K M
^1806. raśmyoḥ] em., ragmyeḥ L M, ragyeḥ K
^1807. taliniṅ] L M, jaliniṁ K
^1808. paṅuhuhniṅ] L, paṅuhuḥni K, paṅuvuḥniṁ M
^1809. ta liṅnya] L, talinya K M
^1810. paṅrəmpak] L K, maR̥mpak M
^1811. siṅ] L M, om. K
^1812. lviranya] L M, lvirnya K
^1813. makanimitta] L M, mkadimita: K
^1814. tan] conj., om. L K M • See §271 makanimitta vruh tan vruh kunaṅ.
^1815. tikaṅ] L K, hikaṁ M
^1816. aguluṅan] L K, aguluṅin· M
^1817. ta yāṅəlyanana] L M, haṅayyanana: K
^1818. maṅaku] L K, malṅaku M
^1819. pva ya] L M, hayvaya K
^1820. tan] em., yan L M, ya K
^1821. pva] L M, om. K
^1822. yugyasthāḥ] L M, yogyastaḥ K
^1823. ikaṅ] L M, kaṁ K
^1824. tan daṇḍa] L M, taṇḍa: K
^1825. əlyanana ya] L M, əlyanan· K
^1826. sattva] L M, saṭa: K
^1827. mūlya ta ya,] L M, om. K
^1828. sārdham] em., sadḍam· L K, sadḍa:m· M
^1829. 10] K M, 18 L
^1830. yan] L M, yad K
^1831. gardabha] em., gaḍarbbha: L, gaṇḍa:bbha K, ga⟨29v1⟩rdḍarbbha: M
^1832. śiṣya] L M, gisya K
^1833. vivilah] K M, vinilaḥ L
^1834. stryādi] M, sthyadi L, stya:di K
^1835. jugāmalva] K M, juga:ma⟨31-02⟩malva: L (dittography)
^1836. nirṇaya] L M, nir§⟨38v2⟩dḍa K
^1837. mami] K M, -ma:⟨31-03⟩ti L
^1838. nahan […] muvah. • For the first time the conclusion of a topic is not marked with a colophon.
^1839. yatnaa ta] M, yatna:ta ta L, yatna:ta K (haplography)
^1840. ri] L M, om. K
^1841. kadaṇḍaniṅ] L K, ka:ṇḍaniṁ M (subtractive)
^1842. sukhaniṅ] L K, suka riṁ M
^1843. mataṅnyan] L M, mataṁnya K
^1844. paveh] M, maveḥ L K
^1845. sapanəmanira] em., sapanəmva:nira L M, ṣapa ⟨⟨na⟩⟩ śvaranira: K
^1846. sapanəmanira […] sapanəmanira. • All of the manuscripts shows only a minor punctuation mark (as opposed to the usual section-ending mark) after phalanira parakṣa and there is no trace of transmission/paraphrase of the second half of the Sanskrit stanza. It appears that eye-skip led to loss of the corresponding segment of text at some stage of transmission. There is no way of knowing when this happened but it may have happened quite recently, hence we do not present this section merged with the next.
^1847. sapanəmaniṅ] norm., sapanəmvaniṅ L, sapanənmaniṁ K, saṁ panəmaniṁ M
^1848. tinəmunira de saṅ prabhu] M, tinmunira saṁ prabhu L K
^1849. tapanira] L M, patapanira K
^1850. evaṁ kartāsmi] SvaMSS, evaṁkarmāsmi EdO
^1851. aṅurai] M, haṅure L K
^1852. riṅ] L M, R̥ṅ K
^1853. avarah i kamaliṅanya] L M, havaraḥ tika:hma:liṅanya K
^1854. kartāsmi] em., karttasman· L, ka:rtta:sman· K, ka:rttasman· M
^1855. patyanante kami] L, patyanate ka:mi K, pa:tyanante ta ka:mi M
^1856. maṅalapa] M, paṅala L K
^1857. pə̄ṅ] L M, pa: K
^1858. sor] K M, sa:r L
^1859. aməḍəl] norm., hamḍəl· L K, hamdəl· M
^1860. rare] L K, rareṁ M
^1861. pāpanya] K M, pa:⟨31-17⟩panyo L
^1862. ri] norm., riṁ L K M
^1863. mənəṅa] L M, mənṅə K
^1864. pāpanya] L M, om. K (eye-skip)
^1865. śiṣya] L M, sisiya K
^1866. sapāpanya ri saṅ] L M, sapa:pariṁ K
^1867. paṅdaṇḍa] M, paḍaṇḍa L, paṇa:ṇḍa: K
^1868. pinerakənya] L M, pinerakən K
^1869. ri] L, riṁ K M
^1870. paṅdaṇḍa] M, paḍaṇḍa L K
^1871. tan] L K, n M
^1872. ri] norm., riṁ L K M
^1873. yan huvus] norm., ya huvus· L, yan vus K, han uvus· M
^1874. mariṅ] L M, riṁ K
^1875. nirmala] L M, riṁ ḍa:rmma K
^1876. iṅ] L, riṁ K, i M
^1877. malap] L M, maṅalap K (morphological)
^1878. ulul iṅ] L, hulun riṁ K, hulul i M
^1879. 1] L K, om. M
^1880. valuyakənanya] L M, va:luyakna ya K
^1881. pahayunənya] L M, pahayu⟨39v3⟩nanya K
^1882. maṅalap pari] norm., maṅalapari L K M
^1883. pagagan] em., panagan K M, paṅgagan· L
^1884. sakeṅ] K, sakiṁ L, sakiṁ◯sakiṁ M
^1885. ekādaśaguṇakəna] K M, hana:daśaguṇakna L
^1886. sasaṅga] L M, saṅga: K (haplography)
^1887. yan] L M, yen K (orthographical)
^1888. sapiraknikaṅ] L M, piraknika: K
^1889. upādhinika] norm., Upa:dinika: L M, hupadinika: K
^1890. yan vəṅi] L M, yanavṅi K
^1891. rvaṅ saṅga,] K M, om. L
^1892. inalapnya] K, Iṅalapnya L M
^1893. aṅalap] L M, hinalap· K
^1894. kati] L K, tati M
^1895. satus sukat] norm., sacatu su(ka)t· L, satusukat· K M
^1896. ikaṅ aṅalap … patyana ya] transmitted in M, om. L (eye-skip) • The whole second sentence is omitted in L, clearly due to eye-skip, while K omits the first three words of the second sentence, without it being evident how this would have come about.
^1897. ikaṅ aṅalap pirak] norm., om. K, Ikaṅ aṅalapirak· K Mom. L (eye-skip)
^1898. sakeṅ limaṅ puluh sukat] L K M • We suspect that some words may have been lost here. The original text may have been something like sakeṅ limaṅ puluh kati mvaṅ limaṅ puluh sukat.
^1899. inalapnya] K M, hiṅalapnya L
^1900. viśeṣa] L M, vaseṣa: K
^1901. akveh] K M, takveḥ L (graphic)
^1902. pva] L K, vvaṁ M (graphic)
^1903. sambhavani] L, -sambatani K, -sambhavaniṁ M
^1904. bhedanam] • All mss. of the Sanskrit text have bhedane, and this is what our author translates.
^1905. maṅalap] K M, malap· L (morphological)
^1906. aməraṅ] L, mamr̥ K, hamra M
^1907. tahulaniṅ] L, tavu⟨40r4⟩laniṁ K, tahul·niṁ M
^1908. sasisih] L K, si⟨31r4⟩siḥ M
^1909. ya] L K, om. M
^1910. aṅahal lave] L, haṅaṅahalave K, haṅaha:lave M
^1911. putər] L K, sutər· M
^1912. dyun] L K, nyun· M
^1913. vatu] L M, vahū K
^1914. aṅahal] L M, haṅaṅahal· K
^1915. ləpihakəna] norm., L̥vihakna L K, L̥pikna M
^1916. odvad] M, udva:n· L, Odvan· K
^1917. 1, 100] M, 100, 4 L, 1, 100, 4 K
^1918. aṅahal] L, haṅaṅahal K, aṅa:l M
^1919. huvi] L M, tuvi K
^1920. tuvi] L K, tuviḥ M
^1921. ika taṅ] M, I⟨32-20⟩na taṁ L, Ika:ṁ ta K
^1922. ¿nəmaṅ?], nma:ṁ L K M • The transmission is unanimous but we require limaṅ here.
^1923. inalap pva] norm., Inalapva L K M
^1924. aṅalap] L M, ṅalap· K
^1925. hanātuṅgu] K M, ana:huṅgu L
^1926. aṅas prāyanikā,] M, om. L K
^1927. vvaṅ aṅalap dravya pinahayu,] K M, vvaṁ ha§⟨32-26⟩ṅalap· dr̥vya: pinaha:yu, vvaṁ ha:ṅalap· dr̥vya: pinahayu L (dittography)
^1928. vvaṅ] L M, hikaṁ K
^1929. ahoma] L M, havomma: K
^1930. ika taṅ maṅkana] M, Ika: taṁ maṅka: L, kaṁ maṅkana: K
^1931. daṇḍan] L M, ḍaṇḍa K
^1932. 12] L K, 13 M
^1933. 4800] L M, 4000 K
^1934. tat […] tasya • The paraphrase suggests that our author had before him a variant reading with a causative verb form, like tat tad prahārayet tasya.
^1935. maṅalap] L M, haṅalap· K
^1936. makasādhana] L M, maka:sḍana: K
^1937. avaknya] K M, tava:knya: L
^1938. konakəna] norm., kvanakna L K M
^1939. de saṅ prabhu] M, om. L K
^1940. cihnanyan] L M, cihnanya K
^1941. ikaṅ veśya yan] L M, yan veṣya K
^1942. yan kṣatriya maliṅ] K M, yan· kṣatriya yan iṁ maliṁ L
^1943. daṇḍanira] L M, ḍaṇḍanya K
^1944. pūrṇaṁ] EdO , pūrvaṁ SvaMSS • Olivelle’s ms. NKT4 has the same reading.
^1945. kunaṅ saṅ] L M, kunaṁ yan· saṁ K
^1946. apan] L M, An L (lexical)
^1947. maryādī] norm., ma:ryyadi L M, maryyadi K
^1948. saṅke] K M, sa⌈⟨33-10⟩ṅkeṁ L
^1949. galəṅ] K M, gaL̥ L
^1950. sāgəman ta hiṅananya,] L M, om. K (eye-skip)
^1951. gaṅana hiṅananya] M, gaṅanandaṅananya L, gaṅan·nanda:ṅananya K
^1952. doṣana] K M, doṣananya L
^1953. yogyāpusana] L K, yogya:pusa:n· M
^1954. yogyāpusana] L M, yogya:pusa K
^1955. cānuttamaṁ] EdO • Out author seems to have had before him a variant reading without an-, e.g., cāpy uttamaṁ.
^1956. gavayakəna saṅ] L M, gavaya:kna de saṁ K (syntactic)
^1957. makasādhana] K M, maka:sḍana: K
^1958. yaśa] L M, hyaśa: K
^1959. iti coradaṇḍacarita.] M, om. L K
^1960. salviranya] L M, salvirnya K
^1961. varahakənaṅkva] M, varahaknaṅku L K (morphological)
^1962. maṅrəṅva] L K, maṁR̥bva: M
^1963. govadhaḥ] em., gobadḍyaḥ L M, goba:dḍya: K
^1964. naravadhaḥ] em., narabadḍyaḥ L M, narabaḍya K
^1965. ⟨aṅalapa kayu⟩] conj., lac. L K M
^1966. mūlaphala,] L, mula ta phala:, K, mūlaphala, la, M
^1967. sakiṅ] L M, sakeṁ K
^1968. pavehniṅ] em., pavehiṁ L K, paveḥhiṁ M
^1969. səḍaṅnira] em., sḍaṅira L M, sḍaṁṅira K
^1970. brāhmaṇa] L M, braha:ṇa K
^1971. nahan] M, nihan L K
^1972. palaku-laku] L K, plaku-laku M
^1973. pinaṅanira] L M, pinaṅanasira: K
^1974. ta] M, om. L K
^1975. utər] L K, uhə§⟨33r⟩r M
^1976. ¿əmpuniṅ taləs oliha rvaṅ viji, riṅ kubvan?] L K M • The transmitted reading does not yield a plausible sense. We suspect that the intended text was sometjhing like taləs rvaṅ viji riṅ əmpuniṅ kubvan: the word əmpuniṅ seems displaced and the word oliha altogether superfluous.
^1977. atavan-tavan] conj., ahavan-avan· L, haṅavan-avan· K, avan-avan· M
^1978. amati] conj., sahati L K M • All mss. read sahati, but amati is expected before ləmbu so if sahati is not the result of anticipation of sāhasa, it may be the vestige of lost intervening text, perhaps quoting Sanskrit.
^1979. ṅaranika] L M, ṅa⟨42r4⟩ranira K
^1980. amahala] L M, hamala K
^1981. aṅrəmpak] L M, haR̥mpa§◯k M
^1982. mitraa] L M, matraha: K
^1983. karəsniṅ] K M, taR̥sniṁ L
^1984. inulahakənira] M, Inulatakənira L, hinulatakənira K
^1985. yadyapi] L M, yadyapin K
^1986. səḍəṅiṅ] L M, sḍaṁṅiṁ K
^1987. ⟨sa⟩varṇa] conj., varṇna, tuluṅən L K M • The word tuluṅən seems intrusive here, so we suppress it.
^1988. katəkan duhkha sināhasan] L, katkan ḍuḥka: kaṁ ◯ sinahasan· K, tka:n duḥka sihina◯ha:san· M
^1989. phalanyan] L M, palanya K
^1990. matyani] K, pama:tyani L M
^1991. rumakṣāvaknira] L K, rumakṣavakira M
^1992. katuluṅan⟨an⟩iṅ] em., katuluṅaniṁ L K M
^1993. pāpa] conj., lara L M K
^1994. pamatyani] L K, patyani M
^1995. guruṁ vā] em., guruha: L K M
^1996. ātatāyi] L M, a◯:tata:[... K
^1997. ātatāyi … (.) paṅucap-ucapa] A gap due to omission intervenes in K.
^1998. hanyāt] norm., Anyat· L, hanyat· K
^1999. tumuluy] M, tumuluy· L
^2000. hayva inucap-] M, Ayvenucap- L
^2001. ṅaranya] M, ṅa L
^2002. śastrakaraḥ] em., Astrajatakaraḥ L, śa:strajatakaraḥ M • The string jata seems intrusive.
^2003. atharvaṇaḥ, anəluh] em., Arttava⟨34-15⟩neḥ, Anluḥ L, Ar§⟨33v3⟩tavanehanluḥ M
^2004. rājapiśunaḥ] norm., ra:japisuna: L, ra:japisuna M
^2005. dārātikramaḥ] norm., ḍa:ratikrama L, ḍa:ratikrama:, M
^2006. pravāsayet] em., pravarayet· L M • Cf. dyad 108 (§108).
^2007. strīniṅ] L, histriniṁ M
^2008. 2] L, ṅa M
^2009. asivo-sivo] L, harsavo-sivo M
^2010. bhūṣaṇanya] M, bhuṣaṇa L
^2011. *inanumanani] L, inumaṇaniṁ M
^2012. maṅkana] L, maṅka M
^2013. atyanta] M, Antyanta L
^2014. atyanta] M, antyanha L
^2015. 2, 20000] em., 2, 2000 L, 20000 M
^2016. paramārthaniṅ] L, rama:rtha:niṁ M
^2017. vetālika,] L, om. M (eye-skip)
^2018. uṇḍahagi] norm., Uṇḍagi L M • Spelling normalized after the instance in §69.
^2019. uhutana⟨,⟩ dadya] M, uhutana ta⟨35-01⟩dadya L
^2020. paṅucap-ucapa] em., paṅucap-ucapa L M, ...]nhaṅucapucapa: K
^2021. saṅ […] len. • The syntax of the second half of the paragraph is difficult with transmitted paṅucap-ucapa. One conceivable emendation is dadyan paṅucap-ucapa,with denasalized equivalent of maṅucap-ucapa, but we rather assume that the n in K is the result of reinterpretation at the end of a long textual omission. Although the manuscripts again read paṅucap- for expected maṅucap- in §330, we emend there too, arguing that several forms denasalized after yan in the context influenced the transmission of forms where denasalization should not occur.
^2022. mvaṅ] M, om. L K
^2023. strīniṅ] L M, stri K
^2024. strīsaṅgrahaṇa] L M, strisaṅgraha: K
^2025. kasəgəhakənaṅ donikan] em., kasəgəhaknandonika:n L K, kasəgə:haknakenda:nikan M
^2026. maṅucap-] em., paṅucap- L K M
^2027. kili-kili] L M, kali-kali K
^2028. kadi] K, kādya L M
^2029. patyana usən ya de] em., patyanya Usən· ya de L, patyanya, Usə⟨43r3⟩n ḍe K, pa:tya:nya Usə:n· ya de M
^2030. mvaṅ paḍa kavvaṅanya,] M, om. L K (eye-skip)
^2031. vərəh-vərəh] K, vəR̥-vəR̥ḥ L M
^2032. sujanma] L M, sujadma K
^2033. anavanakən] L, hanava:nhakən K, hanvakən M
^2034. sor janmanya] L M, śujadmanya K
^2035. vaṅ] em., mvaṁ L K M
^2036. tuhātah] M, tu⟨35-09⟩hva:taḥ L, tuvvataḥ K
^2037. sor janmanya] L M, sojadmanya K
^2038. sakery] K, sakiyy L, sakiryy M
^2039. sor janmanya] L M, sojadmanya K
^2040. vərəh-vərəh] M, vəR̥-vəR̥ḥ L K
^2041. vərəh-vərəh] M, vəR̥-vəR̥ḥ L K
^2042. janmanya] L M, jadmanya K
^2043. ikaṅ] L M, tikaṁ K
^2044. ta yan] L K, tan M
^2045. rehnyānom … taṅanyā-] transmitted in L M, om. K (eye-skip)
^2046. tugəlana] M, ⟦tuta⟧ tuglana Lom. K (eye-skip)
^2047. taṅanyā] norm., tataṅanya:- K, taṅanya- Mom. K (eye-skip)
^2048. tah] em., -ta L M, tan K
^2049. daṇḍanya] L K, ḍaṇḍa M
^2050. muvah] L M, mvaṁ K
^2051. daṇḍan] L M, ḍaṇḍa: K
^2052. mā 5] em., ma:, sū, 1, ma:, 4, L K M
^2053. bahud] L K, hud M
^2054. makastrīnya] L K M • One expects makastryanya. Emend thus?
^2055. ta] K M, om. L
^2056. ⟨1⟩4] em., 4 L K M • The same error in the currency conversion had occurred in §186.
^2057. təkanya.] L K, tka:nya || ka || M
^2058. paḍa muṅpaṅ] L, paḍa mu K, paḍa:mupaṁ M
^2059. kanyānduvəl] L M, ka:nya ḍuvəl K
^2060. *pukiniṅ], puniniṁ L, pukini K, punikiniṁ M
^2061. ta⟨n⟩] conj., ta L K M
^2062. huvus] K M, uvas L
^2063. saguṅiṅ] L K, guṅiṁ M
^2064. tukvanya] K M, ta ⟦[1×]⟧ kvanya L
^2065. ta itilnya] L M, ta tilnya K
^2066. kapintəluni] L M, kapiṁtluni K
^2067. ta] L M, om. K (syntactic)
^2068. anduvəlāta] L M, hanḍuvəlan ta K
^2069. pukiniṅ] L K, punikiniṁ M
^2070. siki tugəlana] L K, siki ta tugla:na M (syntactic)
^2071. nimittākveh] K M, kvo ⟨⟨ḥ⟩⟩ L
^2072. mvaṅ kvehni] M, mvaḥ kveḥni L, mvaḥhakveḥni K
^2073. ikaṅ … duṣṭanya,] transmitted in L M, om. K (eye-skip)
^2074. maṅkana] L, kona Mom. K (eye-skip)
^2075. asu] L K, agu M
^2076. gəsəṅana] L M, gsəṅa K
^2077. samāṅgəsəṅana] L M, saṁ maṅgəsəṅana: K
^2078. uṅgvaniṅ alaki] L M, tuṅgvaniṁ laki K
^2079. amvati] L K, hamviti M (lexical)
^2080. -samayakən] L M, -smaya§⟨44v2⟩kən· K
^2081. uṅgahanya] L M, huṅganya K
^2082. paṅantyakən] L M, paṅantikən· K
^2083. ahyun] L, ayun K, ayūn M
^2084. anomaha] K M, hanomahana L
^2085. malih] L K, maniḥ M
^2086. ulihniṅ] L M, huliniṁ K
^2087. dəmakaniṅ] L M, makaniṁ K
^2088. andaṇḍa saṅ] L K, hanḍaṇḍa: riṁ saṁ M
^2089. vehakəna] L M, vahakni K
^2090. brāhmaṇa, purohita] L K, brahma:-pūrohita: M
^2091. lyana] L M, lyan· K
^2092. vadvan] K M, vadvak· L
^2093. valvan saṅ] L M, valvaniṁ saṁ K
^2094. nāhan] L K, nohan M
^2095. təmən] L M, tmahan K (lexical)
^2096. ya] L M, om. K
^2097. syuki] M, syuk iṁ L K
^2098. apacāra] K M, apavaraḥ L
^2099. śīghra] L K, om. M
^2100. suśīlāta saṅ] M, suśila saṁ L, śuśila:, ta saṁ K
^2101. daṇḍanya] L, ndaṇḍa:nya K, ḍaṇḍa: M
^2102. strī-strī] L M, stri K
^2103. sujanma] L M, śujadma: K
^2104. alaki] L M, halakya: K
^2105. tan] L M, ta K
^2106. riy umah] L M, riṁ humaḥ K
^2107. vaṅkəlaṅana] L, vvaṁklaṁhana: K, vaklaṅgana M
^2108. kahananya] L M, kalanya: K
^2109. ndan hanestri-] L, ndaneṁstri- K, ndan hanaistri- M
^2110. 2] L M, ṅa K
^2111. yan] L K B, tan M
^2112. marery] em., mareyy K M B, mare ⟦ṁ⟧yy L • It is notable that all witnesses transmit yy instead of expected ryy.
^2113. ḍaṇḍaanya] K, ḍaṇḍanya L B, ḍaṇḍa:nya M
^2114. 3,] L M B, om. K
^2115. riṅ] L M B, ri K
^2116. tan hana … bhaṭāra indra kaḍatvanira,] transmitted in L M B, om. K (eye-skip)
^2117. hanārabi-rabi] norm., hanarabi-rabi L, ana:rabi-rabi M, anarabi-rabi Bom. K (eye-skip) • It is impossible to be sure from the manuscript evidence whether our author intended hana rabi-rabi or hanārabi-rabi. We opt for the latter as it makes the paraphrase agree with the meaning of the Sanskrit original; moreover, the phrase arabi laraṅan is attested in Dharma Pātañjala (ed. Acri 2017, p. 262, l. 14).
^2118. tan hana] M B, tan ajar iṁ sastra:, kūnaṁ yan handaliḥ lvaṁ tan hana ha:pisor, vinalik ṣadya, vnaṁ juga pinate⟨37-02⟩n· || 0 || kunaṁ voṁ din ⟦l⟧aliḥ hatarvaṇna:, dūruṁ hamatyani sadūjana, kevala: hamana⟨37-03⟩si voṁ, yan hamarihaṅkən·, vnaṁ ya pinaten·, yan tan hamarihaṅkəni, vnaṁ tinunduṁ, do⟨37-04⟩hakna haneṅ rajyanira: saṁ prabhū, hayva vineḥ mapaR̥k·, hapan voṁṅ abicaruka: || 0 || ⟨37-05⟩voṁ kinuṅkuṁṅan denekaṁṅ adr̥ve niṣṭa:, dadi hana voṁṅ len·, pitvi sanak mitra⌈⟨37-06⟩ne, tūmiñjo mapaR̥k· rikaṁ kinuṅkuṁ, tan sumdək hamit rikaṁṅ adr̥ve niṣṭa:, sahuṅku⌈⟨37-07⟩reṁ liṅgar· hikaṁ niṣṭa:, yan samaṅkana, tampuha:kna Ikaṁ mapaR̥k· riṁ kaṁ niṣṭa:, sama⟨37-08⟩la:niṁ voṁ niṣṭa: hapan voṁ Ina viyoga, kapasuk· sakara: Itta: kojarriṁ sa:⟨37-09⟩stra || 0 || tatanira: saṁ ratū, hamava ra:t·, tan vənaṁ sira: haṅR̥ṅə ⟨37-10⟩hiṁṅ atūr-hatūr voṁṅ avicara:, yan ḍuruṁ kabhavaraṣa riṁṅ ūpapati, phala:nya cə⟨37-11⟩ṇḍək pamuktyanira: saṁ prabhu, hapan hiṅimur riṁṅ acəṅil·, ma{*}dəg keṅaṁ brahma: dur⟨37-12⟩ga kala:na Lom. K (eye-skip)
^2119. praṅ-praṅa] M B, praṁ-praṁṅana Lom. K (eye-skip)
^2120. pahinira] B, patinira L Mom. K (eye-skip) • A roman hand (possibly van der Tuuk’s) in L corrected ti to hi.
^2121. paḍa lavan svarga] K M B, paḍa lavan· bhaṭa:ra Indra kada⟨37-14⟩tvanira, pada lavan· svargga: L
^2122. umaṅguhakən] M, Umaṅgvakn L K, hamaṅguhakn B (morphological)
^2123. riṅ] L M B, om. K
^2124. ri] L K M, riṁ B
^2125. iti strīsaṅgrahaṇacarita.] L M B, om. K • Before the postcolophon, M adds hayva tuduḥ-tuduḥ kiva harane kidul·, tka:niṁ pasir ||.
Translation
Let there be no obstacle!
⟨1⟩[When the king is going to try a case, he should enter the court modestly accompanied by Brahmins and counselors who are experts in policy.] Now the practice of the king should be that he attends to litigation of the people.↓1 He should keep the company of Brahmins knowledgeable in studying treatises (maṅaji),↓2 along with his counselors who know how to judge with discernment. He should be dignified as he enters the court
Bibliography
For the first time critically edited here by Arlo Griffiths & Timothy Lubin. Some excerpts from this text were included in van der Tuuk’s KBNW and some of those were taken over by Zoetmulder. The text has been mentioned in a small number of secondary writings (van Naerssen, Creese).
References
Creese, Helen. 2009. “Old Javanese legal traditions in pre-colonial Bali.” BKI 165 (2–3), pp. 241–290. [DOI]. [URL].
Jha, Ganganatha. 1924. Manu-Smriti, notes: Part II, explanatory. Calcutta: University of Calcutta. [URL].
Olivelle, Patrick. 2005. Manu’s code of law: A critical edition and translation of the Mānava-Dharmásāstra. New York: Oxford University Press.
Mandlik, Vishvanáth Náráyan (ed.). 1886. Mánava-dharma śástra [institutes of Manu], with the commentaries of Medhátithi, Sarvajñanáráyaṇa, Kúllúka, Rághavánanda, Nandana, and Rámachandra, and an appendix. Bombay: Ganpat Krishnaji’s Press. [URL].
van Naerssen, Frits Herman. 1941. “De Aṣṭadaçawyawahāra in het Oudjavaansch.” BKI 100, pp. 357–376. [DOI]. [URL].
van Naerssen, Frits Herman. 1956. “The Astadasavyavahara in Old Javanese.” JGIS 15 (2), pp. 111–132.
van der Tuuk, Herman Neubronner. Brandes, Jan Laurens Andries and D.A. Rinkes (eds.). 1897. Kawi-Balineesch-Nederlandsch woordenboek. Batavia: Landsdrukkerij.
Zoetmulder, Petrus Josephus. 1982. Old Javanese-English dictionary. ’s-Gravenhage: Nijhoff.
Abbreviations for texts
[MDhŚ] Mānavadharmaśāstra-
Olivelle, Patrick. 2005. Manu’s code of law: A critical edition and translation of the Mānava-Dharmásāstra. New York: Oxford University Press.
-
Lariviere, Richard W.. 1989. The Nāradasmṛti. Philadelphia: Department of South Asia Regional Studies, University of Pennsylvania.
-
Sambasiva Sastri, K.. 1929. The Nâradīyamanusamhitâ with the Bhâṣya of Bhavasvāmin. 1. Trivandrum Sanskrit Series, XCVII. Trivandrum: Government of Travancore. [URL].
-
Hooykaas, Christiaan. 1931. Tantri Kāmandaka: Een Oudjavaansche Pañtjatantra-bewerking in tekst en vertaling. Bibliotheca Javanica, 2. Bandoeng: A. C. Nix. [URL].
Notes
- ^1. Though we translate as active, we suppose uniṅānira comprises the passive irrealis form uniṅā-ən (→ uniṅān) besides pronominal suffix -(n)ira. Several epigraphic passages, from 11th- and 12th-century Java and Bali, describe the king as ‘attending to’ concerns of his subjects, using the verb uniṅā also employed here.
- ^2. The sequence brāhmaṇa vihikan maṅaji occurs also in §6; vruh maṅaji in §321. List all occurrences.