Sanasireipur Plate of Māṇikyatuṅga

Version: (61be6b8), last modified (61be6b8).

Edition

⟨Page 1r⟩

⟨1⟩ siddhaṁ Oṁ namaḥ śivāya|| namastuṅgaśiraś cu(ṁbi) candra-cāmara-cãrave ⟨.⟩ trailokya-na-

⟨2⟩ garãrambha-mula-sthaṁbhāya ¡sa!ṁbhve|| tuṅgāra bhūvurati-bhūri-sahasra-saṁkhyāḥ⟨.⟩ durddānta kīrtti-

⟨3⟩ -kiraṇāraṇa rāy¿a?dīrya⟨t⟩ viśvaṁbharādhipatay¿a? prathitā⟨ḥ⟩ surā⟨ḥ⟩mā gāyanti yad-guṇagaṇā-

⟨4⟩ n-adhun āpi-mattā⟨ḥ⟩ svasti⟨.⟩ prativāsara(ma)samasya(ryo) paciyamāna tuṅgasaurājya bhūdvalānirdā--

⟨5⟩ ri babhūva nar¿i?¡s!vara madānda kāra-macalā-dakṣila janā nanta sthali¿ta? dhṛti jayapura koṭṭāt⟨.⟩

⟨6⟩ [*]taval(lī)¡s!varād-amalavahala tunga bhūpāla-kula kamala dhavakadgvahab¿n?ālaneka puruṣa saha-

⟨7⟩ sun¿a?papadvarga m¿ā?hāgrahanigrahītātpadā¡ṅ!puṇyaguṇavanta mahālaṁkkṛtavanta śi¡s!ya (stasya) tatprāde

⟨8⟩ śrī tuṅga kulatilaka paramamaheśvaro mātāpitṛpādānudhyata⟨ḥ⟩ samadhigatapañca-mahāś{v}a-

⟨9⟩ ¡v!do mahāsāmantādhipati samasta-gondrama-nātha⟨ḥ⟩ śrī māṅkyatuṅgadevaḥ a kuśalī| {ya}

⟨10⟩ jamalāḍa maṇḍ⟨a⟩le{|} khimbhāI-viṣaye bhaviṣya¿ṁ?-rāja-rājānaka-rāja putra-rājasthānīyām{an}-

⟨11⟩ j¿o?pādopajivino yathāk¿a?lā-dhyāsina-sāmant¿ā? vyavahāriṇo ¡v!r¿a?hmanā⟨n⟩ p¿ā?jana purassa-

⟨12⟩ raṁ sarva-janapadān yathārhaṁ manayati ¡v!odhayati samājñapayati cānyat viditam astu bha-

⟨Page 1v⟩

⟨13⟩ vatāṁ etad-viṣaya-sam¡v!addha-valla(śrum)gaya-grāma⟨ḥ⟩ catu⟨ḥ⟩ s¿i?m¿a?paryanta⟨ḥ⟩ pāśupatāmānyādin

⟨14⟩ dvijapari¡v!odhitena mayā māṇesva¿k?a-bhaṭṭārakasya pratipāditaṁ|| ācandrārkka-m-acāṭa-bhaṭa-pra-

⟨15⟩ ve¡ṣ!am sarvavādhāvarjyaṁ sanidhi⟨ḥ⟩ sopanidhir mātā-pitror-ātmanaś ca puṇyābhivṛddhaye tad a-

⟨16⟩ smad anurodhāt dharmagauravā¿ñ? ca bhavadbhi⟨ḥ⟩ pratipālanī⟨yā⟩ uktañ ca dharmaśāstre|| bahubhir va

⟨17⟩ sudhā dattā rājabhis sagarādibhi⟨ḥ⟩ yasya yasya yadā bhūmis tasya{|} tasya tadā phal¿ais?

⟨18⟩ bhūd a-phala-śaṅkā vaḥ para-datteti pārthiv¿a? sva-dānāt phalam ānantyam para-dattānupālan¿aṁ? sva-da-

⟨19⟩ ttāṁ para-dattā¡m! vā yo harreta vasundharām sa viṣṭhāyāṁ kr̥mir bhūtvā pitr̥bhiḥ saha pacyate Iti kamala-dalām¡v!u-¡v!indu-lolāṁ śriyam anucintya manuṣya-jīvitaṁ ca sakalam ida-

⟨20⟩ m uddr̥tañ ca ¡v!uddhvā na hi puruṣaiḥ p¿u?ra-kīrtayo vilopyā

⟨21⟩ Iti śrī maṇikya-

⟨22⟩ tuṅgadevasya pravarddhamāna-vijayarājya samvaccare saptame likhitam idaṁ sandhivi-

⟨23⟩ grahika samādityēna lāñcchraṁ rāja(ya) mudreN ¡n!eti

Commentary

Texte encoded based on Tripathy 2011–2012

According to Tripathy 2011–2012, the characters employed in the inscription belong ot the eastern variety of Northern alphabet and may be assigned ot about 9th century A.D. on palaeographical consideration. The language of the inscription is Sanskrit (partly in verse and in prose) with grammatical and orthographical errors, even though the mistakes are found to be less compared with other published records of the Tuṅga dynasty. The Tuṅga kings are known to have acknowledged the supremacy of the Bhauma-Kara dynasty of Orissa during 9th and 10th centuries A.D.

Bibliographical reference : S. Tripathy EI 43(1) 2011 78-86. Acharya Acharya 2014, n. 30, p. 386 : "the invocatory verse reads namastuṅga śirascumvicandracāmaracarave trailokya nagarāmbhamūlastambhāya saṃbhave This is only inscription of Odisha in which we come across this verse. The verse is mentioned in the maṅgalācarmaraṇa of Harṣacarita composed by Bāṇabhaṭṭa in the seventh century CE+ 4 customary verses the inscription begins with the saivite formula oṁ namaḥ sivāya". Acharya 2014, p. 387: grant in favour of the deity Māṇikyabhaṭṭāraka by the king at the request of the pāśupata teacher Śaṅkhādityadhvaja

Bibliography

Primary

[T] Tripathy, Snigdha. 2011–2012. “Sanasiripur Copper-plate Grant of Manikyatungadeva of the Tinga Dynasty Year 7.” EI 43 (1), pp. 78–86.

Secondary

Acharya, Subrata Kumar. 2014. Copper-plate inscriptions of Odisha: a descriptive catalogue (circa fourth century to sixteenth century CE). New Delhi: D. K. Printworld. Item 1, pages 386–387.